Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 104

 1 evam uktā tu vaidehī paruṣaṃ lomaharṣaṇam
  rāghaveṇa saroṣeṇa bhṛśaṃ pravyathitābhavat
 2 sā tad aśrutapūrvaṃ hi jane mahati maithilī
  śrutvā bhartṛvaco rūkṣaṃ lajjayā vrīḍitābhavat
 3 praviśantīva gātrāṇi svāny eva janakātmajā
  vākśalyais taiḥ saśalyeva bhṛśam aśrūṇy avartayat
 4 tato bāṣpaparikliṣṭaṃ pramārjantī svam ānanam
  śanair gadgadayā vācā bhartāram idam abravīt
 5 kiṃ mām asadṛśaṃ vākyam īdṛśaṃ śrotradāruṇam
  rūkṣaṃ śrāvayase vīra prākṛtaḥ prākṛtām iva
 6 na tathāsmi mahābāho yathā tvam avagacchasi
  pratyayaṃ gaccha me svena cāritreṇaiva te śape
 7 pṛthak strīṇāṃ pracāreṇa jātiṃ tvaṃ pariśaṅkase
  parityajemāṃ śaṅkāṃ tu yadi te 'haṃ parīkṣitā
 8 yady ahaṃ gātrasaṃsparśaṃ gatāsmi vivaśā prabho
  kāmakāro na me tatra daivaṃ tatrāparādhyati
 9 madadhīnaṃ tu yat tan me hṛdayaṃ tvayi vartate
  parādhīneṣu gātreṣu kiṃ kariṣyāmy anīśvarā
 10 sahasaṃvṛddhabhāvāc ca saṃsargeṇa ca mānada
   yady ahaṃ te na vijñātā hatā tenāsmi śāśvatam
11 preṣitas te yadā vīro hanūmān avalokakaḥ
   laṅkāsthāhaṃ tvayā vīra kiṃ tadā na visarjitā
12 pratyakṣaṃ vānarendrasya tvadvākyasamanantaram
   tvayā saṃtyaktayā vīra tyaktaṃ syāj jīvitaṃ mayā
13 na vṛthā te śramo 'yaṃ syāt saṃśaye nyasya jīvitam
   suhṛjjanaparikleśo na cāyaṃ niṣphalas tava
14 tvayā tu naraśārdūla krodham evānuvartatā
   laghuneva manuṣyeṇa strītvam eva puraskṛtam
15 apadeśena janakān notpattir vasudhātalāt
   mama vṛttaṃ ca vṛttajña bahu te na puraskṛtam
16 na pramāṇīkṛtaḥ pāṇir bālye bālena pīḍitaḥ
   mama bhaktiś ca śīlaṃ ca sarvaṃ te pṛṣṭhataḥ kṛtam
17 evaṃ bruvāṇā rudatī bāṣpagadgadabhāṣiṇī
   abravīl lakṣmaṇaṃ sītā dīnaṃ dhyānaparaṃ sthitam
18 citāṃ me kuru saumitre vyasanasyāsya bheṣajam
   mithyāpavādopahatā nāhaṃ jīvitum utsahe
19 aprītasya guṇair bhartus tyaktayā janasaṃsadi
   yā kṣamā me gatir gantuṃ pravekṣye havyavāhanam
20 evam uktas tu vaidehyā lakṣmaṇaḥ paravīrahā
   amarṣavaśam āpanno rāghavānanam aikṣata
21 sa vijñāya manaśchandaṃ rāmasyākārasūcitam
   citāṃ cakāra saumitrir mate rāmasya vīryavān
22 adhomukhaṃ tato rāmaṃ śanaiḥ kṛtvā pradakṣiṇam
   upāsarpata vaidehī dīpyamānaṃ hutāśanam
23 praṇamya devatābhyaś ca brāhmaṇebhyaś ca maithilī
   baddhāñjalipuṭā cedam uvācāgnisamīpataḥ
24 yathā me hṛdayaṃ nityaṃ nāpasarpati rāghavāt
   tathā lokasya sākṣī māṃ sarvataḥ pātu pāvakaḥ
25 evam uktvā tu vaidehī parikramya hutāśanam
   viveśa jvalanaṃ dīptaṃ niḥsaṅgenāntarātmanā
26 janaḥ sa sumahāṃs tatra bālavṛddhasamākulaḥ
   dadarśa maithilīṃ tatra praviśantīṃ hutāśanam
27 tasyām agniṃ viśantyāṃ tu hāheti vipulaḥ svanaḥ
   rakṣasāṃ vānarāṇāṃ ca saṃbabhūvādbhutopamaḥ
 1 एवम उक्ता तु वैदेही परुषं लॊमहर्षणम
  राघवेण सरॊषेण भृशं परव्यथिताभवत
 2 सा तद अश्रुतपूर्वं हि जने महति मैथिली
  शरुत्वा भर्तृवचॊ रूक्षं लज्जया वरीडिताभवत
 3 परविशन्तीव गात्राणि सवान्य एव जनकात्मजा
  वाक्शल्यैस तैः सशल्येव भृशम अश्रूण्य अवर्तयत
 4 ततॊ बाष्पपरिक्लिष्टं परमार्जन्ती सवम आननम
  शनैर गद्गदया वाचा भर्तारम इदम अब्रवीत
 5 किं माम असदृशं वाक्यम ईदृशं शरॊत्रदारुणम
  रूक्षं शरावयसे वीर पराकृतः पराकृताम इव
 6 न तथास्मि महाबाहॊ यथा तवम अवगच्छसि
  परत्ययं गच्छ मे सवेन चारित्रेणैव ते शपे
 7 पृथक सत्रीणां परचारेण जातिं तवं परिशङ्कसे
  परित्यजेमां शङ्कां तु यदि ते ऽहं परीक्षिता
 8 यद्य अहं गात्रसंस्पर्शं गतास्मि विवशा परभॊ
  कामकारॊ न मे तत्र दैवं तत्रापराध्यति
 9 मदधीनं तु यत तन मे हृदयं तवयि वर्तते
  पराधीनेषु गात्रेषु किं करिष्याम्य अनीश्वरा
 10 सहसंवृद्धभावाच च संसर्गेण च मानद
   यद्य अहं ते न विज्ञाता हता तेनास्मि शाश्वतम
11 परेषितस ते यदा वीरॊ हनूमान अवलॊककः
   लङ्कास्थाहं तवया वीर किं तदा न विसर्जिता
12 परत्यक्षं वानरेन्द्रस्य तवद्वाक्यसमनन्तरम
   तवया संत्यक्तया वीर तयक्तं सयाज जीवितं मया
13 न वृथा ते शरमॊ ऽयं सयात संशये नयस्य जीवितम
   सुहृज्जनपरिक्लेशॊ न चायं निष्फलस तव
14 तवया तु नरशार्दूल करॊधम एवानुवर्तता
   लघुनेव मनुष्येण सत्रीत्वम एव पुरस्कृतम
15 अपदेशेन जनकान नॊत्पत्तिर वसुधातलात
   मम वृत्तं च वृत्तज्ञ बहु ते न पुरस्कृतम
16 न परमाणीकृतः पाणिर बाल्ये बालेन पीडितः
   मम भक्तिश च शीलं च सर्वं ते पृष्ठतः कृतम
17 एवं बरुवाणा रुदती बाष्पगद्गदभाषिणी
   अब्रवील लक्ष्मणं सीता दीनं धयानपरं सथितम
18 चितां मे कुरु सौमित्रे वयसनस्यास्य भेषजम
   मिथ्यापवादॊपहता नाहं जीवितुम उत्सहे
19 अप्रीतस्य गुणैर भर्तुस तयक्तया जनसंसदि
   या कषमा मे गतिर गन्तुं परवेक्ष्ये हव्यवाहनम
20 एवम उक्तस तु वैदेह्या लक्ष्मणः परवीरहा
   अमर्षवशम आपन्नॊ राघवाननम ऐक्षत
21 स विज्ञाय मनश्छन्दं रामस्याकारसूचितम
   चितां चकार सौमित्रिर मते रामस्य वीर्यवान
22 अधॊमुखं ततॊ रामं शनैः कृत्वा परदक्षिणम
   उपासर्पत वैदेही दीप्यमानं हुताशनम
23 परणम्य देवताभ्यश च बराह्मणेभ्यश च मैथिली
   बद्धाञ्जलिपुटा चेदम उवाचाग्निसमीपतः
24 यथा मे हृदयं नित्यं नापसर्पति राघवात
   तथा लॊकस्य साक्षी मां सर्वतः पातु पावकः
25 एवम उक्त्वा तु वैदेही परिक्रम्य हुताशनम
   विवेश जवलनं दीप्तं निःसङ्गेनान्तरात्मना
26 जनः स सुमहांस तत्र बालवृद्धसमाकुलः
   ददर्श मैथिलीं तत्र परविशन्तीं हुताशनम
27 तस्याम अग्निं विशन्त्यां तु हाहेति विपुलः सवनः
   रक्षसां वानराणां च संबभूवाद्भुतॊपमः


Next: Chapter 105