Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 70

 1 rāghavaś cāpi vipulaṃ taṃ rākṣasavanaukasām
  śrutvā saṃgrāmanirghoṣaṃ jāmbavantam uvāca ha
 2 saumya nūnaṃ hanumatā kṛtaṃ karma suduṣkaram
  śrūyate hi yathā bhīmaḥ sumahān āyudhasvanaḥ
 3 tad gaccha kuru sāhāyyaṃ svabalenābhisaṃvṛtaḥ
  kṣipram ṛṣkapate tasya kapiśreṣṭhasya yudhyataḥ
 4 ṛkṣarājas tathety uktvā svenānīkena saṃvṛtaḥ
  āgacchat paścimadvāraṃ hanūmān yatra vānaraḥ
 5 athāyāntaṃ hanūmantaṃ dadarśarkṣapatiḥ pathi
  vānaraiḥ kṛtasaṃgrāmaiḥ śvasadbhir abhisaṃvṛtam
 6 dṛṣṭvā pathi hanūmāṃś ca tad ṛṣkabalam udyatam
  nīlameghanibhaṃ bhīmaṃ saṃnivārya nyavartata
 7 sa tena harisainyena saṃnikarṣaṃ mahāyaśāḥ
  śīghram āgamya rāmāya duḥkhito vākyam abravīt
 8 samare yudhyamānānām asmākaṃ prekṣatāṃ ca saḥ
  jaghāna rudatīṃ sītām indrajid rāvaṇātmajaḥ
 9 udbhrāntacittas tāṃ dṛṣṭvā viṣaṇṇo 'ham ariṃdama
  tad ahaṃ bhavato vṛttaṃ vijñāpayitum āgataḥ
 10 tasya tadvacanaṃ śrutvā rāghavaḥ śokamūrchitaḥ
   nipapāta tadā bhūmau chinnamūla iva drumaḥ
11 taṃ bhūmau devasaṃkāśaṃ patitaṃ dṛśya rāghavam
   abhipetuḥ samutpatya sarvataḥ kapisattamāḥ
12 asiñcan salilaiś cainaṃ padmotpalasugandhibhiḥ
   pradahantam asahyaṃ ca sahasāgnim ivotthitam
13 taṃ lakṣmaṇo 'tha bāhubhyāṃ pariṣvajya suduḥkhitaḥ
   uvāca rāmam asvasthaṃ vākyaṃ hetvarthasaṃhitam
14 śubhe vartmani tiṣṭhantaṃ tvām āryavijitendriyam
   anarthebhyo na śaknoti trātuṃ dharmo nirarthakaḥ
15 bhūtānāṃ sthāvarāṇāṃ ca jaṅgamānāṃ ca darśanam
   yathāsti na tathā dharmas tena nāstīti me matiḥ
16 yathaiva sthāvaraṃ vyaktaṃ jaṅgamaṃ ca tathāvidham
   nāyam arthas tathā yuktas tvadvidho na vipadyate
17 yady adharmo bhaved bhūto rāvaṇo narakaṃ vrajet
   bhavāṃś ca dharmasaṃyukto naivaṃ vyasanam āpnuyāt
18 tasya ca vyasanābhāvād vyasanaṃ ca gate tvayi
   dharmeṇopalabhed dharmam adharmaṃ cāpy adharmataḥ
19 yadi dharmeṇa yujyeran nādharmarucayo janāḥ
   dharmeṇa caratāṃ dharmas tathā caiṣāṃ phalaṃ bhavet
20 yasmād arthā vivardhante yeṣv adharmaḥ pratiṣṭhitaḥ
   kliśyante dharmaśīlāś ca tasmād etau nirarthakau
21 vadhyante pāpakarmāṇo yady adharmeṇa rāghava
   vadhakarmahato dharmaḥ sa hataḥ kaṃ vadhiṣyati
22 atha vā vihitenāyaṃ hanyate hanti vā param
   vidhir ālipyate tena na sa pāpena karmaṇā
23 adṛṣṭapratikāreṇa avyaktenāsatā satā
   kathaṃ śakyaṃ paraṃ prāptuṃ dharmeṇārivikarśana
24 yadi sat syāt satāṃ mukhya nāsat syāt tava kiṃ cana
   tvayā yadīdṛśaṃ prāptaṃ tasmāt san nopapadyate
25 atha vā durbalaḥ klībo balaṃ dharmo 'nuvartate
   durbalo hṛtamaryādo na sevya iti me matiḥ
26 balasya yadi ced dharmo guṇabhūtaḥ parākrame
   dharmam utsṛjya vartasva yathā dharme tathā bale
27 atha cet satyavacanaṃ dharmaḥ kila paraṃtapa
   anṛtas tvayy akaruṇaḥ kiṃ na baddhas tvayā pitā
28 yadi dharmo bhaved bhūta adharmo vā paraṃtapa
   na sma hatvā muniṃ vajrī kuryād ijyāṃ śatakratuḥ
29 adharmasaṃśrito dharmo vināśayati rāghava
   sarvam etad yathākāmaṃ kākutstha kurute naraḥ
30 mama cedaṃ mataṃ tāta dharmo 'yam iti rāghava
   dharmamūlaṃ tvayā chinnaṃ rājyam utsṛjatā tadā
31 arthebhyo hi vivṛddhebhyaḥ saṃvṛddhebhyas tatas tataḥ
   kriyāḥ sarvāḥ pravartante parvatebhya ivāpagāḥ
32 arthena hi viyuktasya puruṣasyālpatejasaḥ
   vyucchidyante kriyāḥ sarvā grīṣme kusarito yathā
33 so 'yam arthaṃ parityajya sukhakāmaḥ sukhaidhitaḥ
   pāpam ārabhate kartuṃ tathā doṣaḥ pravartate
34 yasyārthās tasya mitrāṇi yasyārthās tasya bāndhavaḥ
   yasyārthāḥ sa pumāṁl loke yasyārthāḥ sa ca paṇḍitaḥ
35 yasyārthāḥ sa ca vikrānto yasyārthāḥ sa ca buddhimān
   yasyārthāḥ sa mahābhāgo yasyārthāḥ sa mahāguṇaḥ
36 arthasyaite parityāge doṣāḥ pravyāhṛtā mayā
   rājyam utsṛjatā vīra yena buddhis tvayā kṛtā
37 yasyārthā dharmakāmārthās tasya sarvaṃ pradakṣiṇam
   adhanenārthakāmena nārthaḥ śakyo vicinvatā
38 harṣaḥ kāmaś ca darpaś ca dharmaḥ krodhaḥ śamo damaḥ
   arthād etāni sarvāṇi pravartante narādhipa
39 yeṣāṃ naśyaty ayaṃ lokaś caratāṃ dharmacāriṇām
   te 'rthās tvayi na dṛśyante durdineṣu yathā grahāḥ
40 tvayi pravrajite vīra guroś ca vacane sthite
   rakṣasāpahṛtā bhāryā prāṇaiḥ priyatarā tava
41 tad adya vipulaṃ vīra duḥkham indrajitā kṛtam
   karmaṇā vyapaneṣyāmi tasmād uttiṣṭha rāghava
42 ayam anagha tavoditaḥ priyārthaṃ; janakasutā nidhanaṃ nirīkṣya ruṣṭaḥ
   sahayagajarathāṃ sarākṣasendrāṃ; bhṛśam iṣubhir vinipātayāmi laṅkām
 1 राघवश चापि विपुलं तं राक्षसवनौकसाम
  शरुत्वा संग्रामनिर्घॊषं जाम्बवन्तम उवाच ह
 2 सौम्य नूनं हनुमता कृतं कर्म सुदुष्करम
  शरूयते हि यथा भीमः सुमहान आयुधस्वनः
 3 तद गच्छ कुरु साहाय्यं सवबलेनाभिसंवृतः
  कषिप्रम ऋष्कपते तस्य कपिश्रेष्ठस्य युध्यतः
 4 ऋक्षराजस तथेत्य उक्त्वा सवेनानीकेन संवृतः
  आगच्छत पश्चिमद्वारं हनूमान यत्र वानरः
 5 अथायान्तं हनूमन्तं ददर्शर्क्षपतिः पथि
  वानरैः कृतसंग्रामैः शवसद्भिर अभिसंवृतम
 6 दृष्ट्वा पथि हनूमांश च तद ऋष्कबलम उद्यतम
  नीलमेघनिभं भीमं संनिवार्य नयवर्तत
 7 स तेन हरिसैन्येन संनिकर्षं महायशाः
  शीघ्रम आगम्य रामाय दुःखितॊ वाक्यम अब्रवीत
 8 समरे युध्यमानानाम अस्माकं परेक्षतां च सः
  जघान रुदतीं सीताम इन्द्रजिद रावणात्मजः
 9 उद्भ्रान्तचित्तस तां दृष्ट्वा विषण्णॊ ऽहम अरिंदम
  तद अहं भवतॊ वृत्तं विज्ञापयितुम आगतः
 10 तस्य तद्वचनं शरुत्वा राघवः शॊकमूर्छितः
   निपपात तदा भूमौ छिन्नमूल इव दरुमः
11 तं भूमौ देवसंकाशं पतितं दृश्य राघवम
   अभिपेतुः समुत्पत्य सर्वतः कपिसत्तमाः
12 असिञ्चन सलिलैश चैनं पद्मॊत्पलसुगन्धिभिः
   परदहन्तम असह्यं च सहसाग्निम इवॊत्थितम
13 तं लक्ष्मणॊ ऽथ बाहुभ्यां परिष्वज्य सुदुःखितः
   उवाच रामम अस्वस्थं वाक्यं हेत्वर्थसंहितम
14 शुभे वर्त्मनि तिष्ठन्तं तवाम आर्यविजितेन्द्रियम
   अनर्थेभ्यॊ न शक्नॊति तरातुं धर्मॊ निरर्थकः
15 भूतानां सथावराणां च जङ्गमानां च दर्शनम
   यथास्ति न तथा धर्मस तेन नास्तीति मे मतिः
16 यथैव सथावरं वयक्तं जङ्गमं च तथाविधम
   नायम अर्थस तथा युक्तस तवद्विधॊ न विपद्यते
17 यद्य अधर्मॊ भवेद भूतॊ रावणॊ नरकं वरजेत
   भवांश च धर्मसंयुक्तॊ नैवं वयसनम आप्नुयात
18 तस्य च वयसनाभावाद वयसनं च गते तवयि
   धर्मेणॊपलभेद धर्मम अधर्मं चाप्य अधर्मतः
19 यदि धर्मेण युज्येरन नाधर्मरुचयॊ जनाः
   धर्मेण चरतां धर्मस तथा चैषां फलं भवेत
20 यस्माद अर्था विवर्धन्ते येष्व अधर्मः परतिष्ठितः
   कलिश्यन्ते धर्मशीलाश च तस्माद एतौ निरर्थकौ
21 वध्यन्ते पापकर्माणॊ यद्य अधर्मेण राघव
   वधकर्महतॊ धर्मः स हतः कं वधिष्यति
22 अथ वा विहितेनायं हन्यते हन्ति वा परम
   विधिर आलिप्यते तेन न स पापेन कर्मणा
23 अदृष्टप्रतिकारेण अव्यक्तेनासता सता
   कथं शक्यं परं पराप्तुं धर्मेणारिविकर्शन
24 यदि सत सयात सतां मुख्य नासत सयात तव किं चन
   तवया यदीदृशं पराप्तं तस्मात सन नॊपपद्यते
25 अथ वा दुर्बलः कलीबॊ बलं धर्मॊ ऽनुवर्तते
   दुर्बलॊ हृतमर्यादॊ न सेव्य इति मे मतिः
26 बलस्य यदि चेद धर्मॊ गुणभूतः पराक्रमे
   धर्मम उत्सृज्य वर्तस्व यथा धर्मे तथा बले
27 अथ चेत सत्यवचनं धर्मः किल परंतप
   अनृतस तवय्य अकरुणः किं न बद्धस तवया पिता
28 यदि धर्मॊ भवेद भूत अधर्मॊ वा परंतप
   न सम हत्वा मुनिं वज्री कुर्याद इज्यां शतक्रतुः
29 अधर्मसंश्रितॊ धर्मॊ विनाशयति राघव
   सर्वम एतद यथाकामं काकुत्स्थ कुरुते नरः
30 मम चेदं मतं तात धर्मॊ ऽयम इति राघव
   धर्ममूलं तवया छिन्नं राज्यम उत्सृजता तदा
31 अर्थेभ्यॊ हि विवृद्धेभ्यः संवृद्धेभ्यस ततस ततः
   करियाः सर्वाः परवर्तन्ते पर्वतेभ्य इवापगाः
32 अर्थेन हि वियुक्तस्य पुरुषस्याल्पतेजसः
   वयुच्छिद्यन्ते करियाः सर्वा गरीष्मे कुसरितॊ यथा
33 सॊ ऽयम अर्थं परित्यज्य सुखकामः सुखैधितः
   पापम आरभते कर्तुं तथा दॊषः परवर्तते
34 यस्यार्थास तस्य मित्राणि यस्यार्थास तस्य बान्धवः
   यस्यार्थाः स पुमाँल लॊके यस्यार्थाः स च पण्डितः
35 यस्यार्थाः स च विक्रान्तॊ यस्यार्थाः स च बुद्धिमान
   यस्यार्थाः स महाभागॊ यस्यार्थाः स महागुणः
36 अर्थस्यैते परित्यागे दॊषाः परव्याहृता मया
   राज्यम उत्सृजता वीर येन बुद्धिस तवया कृता
37 यस्यार्था धर्मकामार्थास तस्य सर्वं परदक्षिणम
   अधनेनार्थकामेन नार्थः शक्यॊ विचिन्वता
38 हर्षः कामश च दर्पश च धर्मः करॊधः शमॊ दमः
   अर्थाद एतानि सर्वाणि परवर्तन्ते नराधिप
39 येषां नश्यत्य अयं लॊकश चरतां धर्मचारिणाम
   ते ऽरथास तवयि न दृश्यन्ते दुर्दिनेषु यथा गरहाः
40 तवयि परव्रजिते वीर गुरॊश च वचने सथिते
   रक्षसापहृता भार्या पराणैः परियतरा तव
41 तद अद्य विपुलं वीर दुःखम इन्द्रजिता कृतम
   कर्मणा वयपनेष्यामि तस्माद उत्तिष्ठ राघव
42 अयम अनघ तवॊदितः परियार्थं; जनकसुता निधनं निरीक्ष्य रुष्टः
   सहयगजरथां सराक्षसेन्द्रां; भृशम इषुभिर विनिपातयामि लङ्काम


Next: Chapter 71