Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 69

 1 śrutvā taṃ bhīmanirhrādaṃ śakrāśanisamasvanam
  vīkṣamāṇā diśaḥ sarvā dudruvur vānararṣabhāḥ
 2 tān uvāca tataḥ sarvān hanūmān mārutātmajaḥ
  viṣaṇṇavadanān dīnāṃs trastān vidravataḥ pṛthak
 3 kasmād viṣaṇṇavadanā vidravadhvaṃ plavaṃgamāḥ
  tyaktayuddhasamutsāhāḥ śūratvaṃ kva nu vo gatam
 4 pṛṣṭhato 'nuvrajadhvaṃ mām agrato yāntam āhave
  śūrair abhijanopetair ayuktaṃ hi nivartitum
 5 evam uktāḥ susaṃkruddhā vāyuputreṇa dhīmatā
  śailaśṛṅgān drumāṃś caiva jagṛhur hṛṣṭamānasāḥ
 6 abhipetuś ca garjanto rākṣasān vānararṣabhāḥ
  parivārya hanūmantam anvayuś ca mahāhave
 7 sa tair vānaramukhyais tu hanūmān sarvato vṛtaḥ
  hutāśana ivārciṣmān adahac chatruvāhinīm
 8 sa rākṣasānāṃ kadanaṃ cakāra sumahākapiḥ
  vṛto vānarasainyena kālāntakayamopamaḥ
 9 sa tu śokena cāviṣṭaḥ krodhena ca mahākapiḥ
  hanūmān rāvaṇi rathe mahatīṃ pātayac chilām
 10 tām āpatantīṃ dṛṣṭvaiva rathaḥ sārathinā tadā
   vidheyāśva samāyuktaḥ sudūram apavāhitaḥ
11 tam indrajitam aprāpya rathathaṃ sahasārathim
   viveśa dharaṇīṃ bhittvā sā śilāvyartham udyatā
12 patitāyāṃ śilāyāṃ tu rakṣasāṃ vyathitā camūḥ
   tam abhyadhāvañ śataśo nadantaḥ kānanaukasaḥ
13 te drumāṃś ca mahākāyā giriśṛṅgāṇi codyatāḥ
   cikṣipur dviṣatāṃ madhye vānarā bhīmavikramāḥ
14 vānarair tair mahāvīryair ghorarūpā niśācarāḥ
   vīryād abhihatā vṛkṣair vyaveṣṭanta raṇakṣitau
15 svasainyam abhivīkṣyātha vānarārditam indrajit
   pragṛhītāyudhaḥ kruddhaḥ parān abhimukho yayau
16 sa śaraughān avasṛjan svasainyenābhisaṃvṛtaḥ
   jaghāna kapiśārdūlān subahūn dṛṣṭavikramaḥ
17 śūlair aśanibhiḥ khaḍgaiḥ paṭṭasaiḥ kūṭamudgaraiḥ
   te cāpy anucarāṃs tasya vānarā jaghnur āhave
18 saskandhaviṭapaiḥ sālaiḥ śilābhiś ca mahābalaiḥ
   hanūmān kadanaṃ cakre rakṣasāṃ bhīmakarmaṇām
19 sa nivārya parānīkam abravīt tān vanaukasaḥ
   hanūmān saṃnivartadhvaṃ na naḥ sādhyam idaṃ balam
20 tyaktvā prāṇān viceṣṭanto rāma priyacikīrṣavaḥ
   yannimittaṃ hi yudhyāmo hatā sā janakātmajā
21 imam arthaṃ hi vijñāpya rāmaṃ sugrīvam eva ca
   tau yat pratividhāsyete tat kariṣyāmahe vayam
22 ity uktvā vānaraśreṣṭho vārayan sarvavānarān
   śanaiḥ śanair asaṃtrastaḥ sabalaḥ sa nyavartata
23 sa tu prekṣya hanūmantaṃ vrajantaṃ yatra rāghavaḥ
   nikumbhilām adhiṣṭhāya pāvakaṃ juhuve ndrajit
24 yajñabhūmyāṃ tu vidhivat pāvakas tena rakṣasā
   hūyamānaḥ prajajvāla homaśoṇitabhuk tadā
25 so 'rciḥ pinaddho dadṛśe homaśoṇitatarpitaḥ
   saṃdhyāgata ivādityaḥ sa tīvrāgniḥ samutthitaḥ
26 athendrajid rākṣasabhūtaye tu; juhāva havyaṃ vidhinā vidhānavat
   dṛṣṭvā vyatiṣṭhanta ca rākṣasās te; mahāsamūheṣu nayānayajñāḥ
 1 शरुत्वा तं भीमनिर्ह्रादं शक्राशनिसमस्वनम
  वीक्षमाणा दिशः सर्वा दुद्रुवुर वानरर्षभाः
 2 तान उवाच ततः सर्वान हनूमान मारुतात्मजः
  विषण्णवदनान दीनांस तरस्तान विद्रवतः पृथक
 3 कस्माद विषण्णवदना विद्रवध्वं पलवंगमाः
  तयक्तयुद्धसमुत्साहाः शूरत्वं कव नु वॊ गतम
 4 पृष्ठतॊ ऽनुव्रजध्वं माम अग्रतॊ यान्तम आहवे
  शूरैर अभिजनॊपेतैर अयुक्तं हि निवर्तितुम
 5 एवम उक्ताः सुसंक्रुद्धा वायुपुत्रेण धीमता
  शैलशृङ्गान दरुमांश चैव जगृहुर हृष्टमानसाः
 6 अभिपेतुश च गर्जन्तॊ राक्षसान वानरर्षभाः
  परिवार्य हनूमन्तम अन्वयुश च महाहवे
 7 स तैर वानरमुख्यैस तु हनूमान सर्वतॊ वृतः
  हुताशन इवार्चिष्मान अदहच छत्रुवाहिनीम
 8 स राक्षसानां कदनं चकार सुमहाकपिः
  वृतॊ वानरसैन्येन कालान्तकयमॊपमः
 9 स तु शॊकेन चाविष्टः करॊधेन च महाकपिः
  हनूमान रावणि रथे महतीं पातयच छिलाम
 10 ताम आपतन्तीं दृष्ट्वैव रथः सारथिना तदा
   विधेयाश्व समायुक्तः सुदूरम अपवाहितः
11 तम इन्द्रजितम अप्राप्य रथथं सहसारथिम
   विवेश धरणीं भित्त्वा सा शिलाव्यर्थम उद्यता
12 पतितायां शिलायां तु रक्षसां वयथिता चमूः
   तम अभ्यधावञ शतशॊ नदन्तः काननौकसः
13 ते दरुमांश च महाकाया गिरिशृङ्गाणि चॊद्यताः
   चिक्षिपुर दविषतां मध्ये वानरा भीमविक्रमाः
14 वानरैर तैर महावीर्यैर घॊररूपा निशाचराः
   वीर्याद अभिहता वृक्षैर वयवेष्टन्त रणक्षितौ
15 सवसैन्यम अभिवीक्ष्याथ वानरार्दितम इन्द्रजित
   परगृहीतायुधः करुद्धः परान अभिमुखॊ ययौ
16 स शरौघान अवसृजन सवसैन्येनाभिसंवृतः
   जघान कपिशार्दूलान सुबहून दृष्टविक्रमः
17 शूलैर अशनिभिः खड्गैः पट्टसैः कूटमुद्गरैः
   ते चाप्य अनुचरांस तस्य वानरा जघ्नुर आहवे
18 सस्कन्धविटपैः सालैः शिलाभिश च महाबलैः
   हनूमान कदनं चक्रे रक्षसां भीमकर्मणाम
19 स निवार्य परानीकम अब्रवीत तान वनौकसः
   हनूमान संनिवर्तध्वं न नः साध्यम इदं बलम
20 तयक्त्वा पराणान विचेष्टन्तॊ राम परियचिकीर्षवः
   यन्निमित्तं हि युध्यामॊ हता सा जनकात्मजा
21 इमम अर्थं हि विज्ञाप्य रामं सुग्रीवम एव च
   तौ यत परतिविधास्येते तत करिष्यामहे वयम
22 इत्य उक्त्वा वानरश्रेष्ठॊ वारयन सर्ववानरान
   शनैः शनैर असंत्रस्तः सबलः स नयवर्तत
23 स तु परेक्ष्य हनूमन्तं वरजन्तं यत्र राघवः
   निकुम्भिलाम अधिष्ठाय पावकं जुहुवे नद्रजित
24 यज्ञभूम्यां तु विधिवत पावकस तेन रक्षसा
   हूयमानः परजज्वाल हॊमशॊणितभुक तदा
25 सॊ ऽरचिः पिनद्धॊ ददृशे हॊमशॊणिततर्पितः
   संध्यागत इवादित्यः स तीव्राग्निः समुत्थितः
26 अथेन्द्रजिद राक्षसभूतये तु; जुहाव हव्यं विधिना विधानवत
   दृष्ट्वा वयतिष्ठन्त च राक्षसास ते; महासमूहेषु नयानयज्ञाः


Next: Chapter 70