Sacred Texts  Hinduism  Index 
Book 5 Index
  Previous  Next 

Book 5
Chapter 24

 1 prasaktāśrumukhīty evaṃ bruvantī janakātmajā
  adhomukhamukhī bālā vilaptum upacakrame
 2 unmatteva pramatteva bhrāntacitteva śocatī
  upāvṛttā kiśorīva viveṣṭantī mahītale
 3 rāghavasyāpramattasya rakṣasā kāmarūpiṇā
  rāvaṇena pramathyāham ānītā krośatī balāt
 4 rākṣasī vaśam āpannā bhartyamānā sudāruṇam
  cintayantī suduḥkhārtā nāhaṃ jīvitum utsahe
 5 na hi me jīvitenārtho naivārthair na ca bhūṣaṇaiḥ
  vasantyā rākṣasī madhye vinā rāmaṃ mahāratham
 6 dhiṅ mām anāryām asatīṃ yāhaṃ tena vinā kṛtā
  muhūrtam api rakṣāmi jīvitaṃ pāpajīvitā
 7 kā ca me jīvite śraddhā sukhe vā taṃ priyaṃ vinā
  bhartāraṃ sāgarāntāyā vasudhāyāḥ priyaṃ vadam
 8 bhidyatāṃ bhakṣyatāṃ vāpi śarīraṃ visṛjāmy aham
  na cāpy ahaṃ ciraṃ duḥkhaṃ saheyaṃ priyavarjitā
 9 caraṇenāpi savyena na spṛśeyaṃ niśācaram
  rāvaṇaṃ kiṃ punar ahaṃ kāmayeyaṃ vigarhitam
 10 pratyākhyātaṃ na jānāti nātmānaṃ nātmanaḥ kulam
   yo nṛśaṃsa svabhāvena māṃ prārthayitum icchati
11 chinnā bhinnā vibhaktā vā dīpte vāgnau pradīpitā
   rāvaṇaṃ nopatiṣṭheyaṃ kiṃ pralāpena vaś ciram
12 khyātaḥ prājñaḥ kṛtajñaś ca sānukrośaś ca rāghavaḥ
   sadvṛtto niranukrośaḥ śaṅke madbhāgyasaṃkṣayāt
13 rākṣasānāṃ janasthāne sahasrāṇi caturdaśa
   yenaikena nirastāni sa māṃ kiṃ nābhipadyate
14 niruddhā rāvaṇenāham alpavīryeṇa rakṣasā
   samarthaḥ khalu me bhartā rāvaṇaṃ hantum āhave
15 virādho daṇḍakāraṇye yena rākṣasapuṃgavaḥ
   raṇe rāmeṇa nihataḥ sa māṃ kiṃ nābhipadyate
16 kāmaṃ madhye samudrasya laṅkeyaṃ duṣpradharṣaṇā
   na tu rāghavabāṇānāṃ gatirodhī ha vidyate
17 kiṃ nu tat kāraṇaṃ yena rāmo dṛḍhaparākramaḥ
   rakṣasāpahṛtāṃ bhāryām iṣṭāṃ nābhyavapadyate
18 ihasthāṃ māṃ na jānīte śaṅke lakṣmaṇapūrvajaḥ
   jānann api hi tejasvī dharṣaṇāṃ marṣayiṣyati
19 hṛteti yo 'dhigatvā māṃ rāghavāya nivedayet
   gṛdhrarājo 'pi sa raṇe rāvaṇena nipātitaḥ
20 kṛtaṃ karma mahat tena māṃ tadābhyavapadyatā
   tiṣṭhatā rāvaṇadvandve vṛddhenāpi jaṭāyuṣā
21 yadi mām iha jānīyād vartamānāṃ sa rāghavaḥ
   adya bāṇair abhikruddhaḥ kuryāl lokam arākṣasaṃ
22 vidhamec ca purīṃ laṅkāṃ śoṣayec ca mahodadhim
   rāvaṇasya ca nīcasya kīrtiṃ nāma ca nāśayet
23 tato nihatanathānāṃ rākṣasīnāṃ gṛhe gṛhe
   yathāham evaṃ rudatī tathā bhūyo na saṃśayaḥ
   anviṣya rakṣasāṃ laṅkāṃ kuryād rāmaḥ salakṣmaṇaḥ
24 na hi tābhyāṃ ripur dṛṣṭo muhūtam api jīvati
   citā dhūmākulapathā gṛdhramaṇḍalasaṃkulā
   acireṇa tu laṅkeyaṃ śmaśānasadṛśī bhavet
25 acireṇaiva kālena prāpsyāmy eva manoratham
   duṣprasthāno 'yam ākhyāti sarveṣāṃ vo viparyayaḥ
26 yādṛśāni tu dṛśyante laṅkāyām aśubhāni tu
   acireṇaiva kālena bhaviṣyati hataprabhā
27 nūnaṃ laṅkā hate pāpe rāvaṇe rākṣasādhipe
   śoṣaṃ yāsyati durdharṣā pramadā vidhavā yathā
28 puṣyotsavasamṛddhā ca naṣṭabhartrī sarākṣasā
   bhaviṣyati purī laṅkā naṣṭabhartrī yathāṅganā
29 nūnaṃ rākṣasakanyānāṃ rudantīnāṃ gṛhe gṛhe
   śroṣyāmi nacirād eva duḥkhārtānām iha dhvanim
30 sāndhakārā hatadyotā hatarākṣasapuṃgavā
   bhaviṣyati purī laṅkā nirdagdhā rāmasāyakaiḥ
31 yadi nāma sa śūro māṃ rāmo raktāntalocanaḥ
   jānīyād vartamānāṃ hi rāvaṇasya niveśane
32 anena tu nṛśaṃsena rāvaṇenādhamena me
   samayo yas tu nirdiṣṭas tasya kālo 'yam āgataḥ
33 akāryaṃ ye na jānanti nairṛtāḥ pāpakāriṇaḥ
   adharmāt tu mahotpāto bhaviṣyati hi sāmpratam
34 naite dharmaṃ vijānanti rākṣasāḥ piśitāśanāḥ
   dhruvaṃ māṃ prātarāśārthe rākṣasaḥ kalpayiṣyati
35 sāhaṃ kathaṃ kariṣyāmi taṃ vinā priyadarśanam
   rāmaṃ raktāntanayanam apaśyantī suduḥkhitā
36 yadi kaś cit pradātā me viṣasyādya bhaved iha
   kṣipraṃ vaivasvataṃ devaṃ paśyeyaṃ patinā vinā
37 nājānāj jīvatīṃ rāmaḥ sa māṃ lakṣmaṇapūrvajaḥ
   jānantau tau na kuryātāṃ norvyāṃ hi mama mārgaṇam
38 nūnaṃ mamaiva śokena sa vīro lakṣmaṇāgrajaḥ
   devalokam ito yātas tyaktvā dehaṃ mahītale
39 dhanyā devāḥ sagandharvāḥ siddhāś ca paramarṣayaḥ
   mama paśyanti ye nāthaṃ rāmaṃ rājīvalocanam
40 atha vā na hi tasyārthe dharmakāmasya dhīmataḥ
   mayā rāmasya rājarṣer bhāryayā paramātmanaḥ
41 dṛśyamāne bhavet prītaḥ sauhṛdaṃ nāsty apaśyataḥ
   nāśayanti kṛtaghrās tu na rāmo nāśayiṣyati
42 kiṃ nu me na guṇāḥ ke cit kiṃ vā bhāgya kṣayo hi me
   yāhaṃ sītā varārheṇa hīnā rāmeṇa bhāminī
43 śreyo me jīvitān martuṃ vihīnā yā mahātmanā
   rāmād akliṣṭacāritrāc chūrāc chatrunibarhaṇāt
44 atha vā nyastaśastrau tau vane mūlaphalāśanau
   bhrātarau hi nara śreṣṭhau carantau vanagocarau
45 atha vā rākṣasendreṇa rāvaṇena durātmanā
   chadmanā ghātitau śūrau bhrātarau rāmalakṣmaṇau
46 sāham evaṃgate kāle martum icchāmi sarvathā
   na ca me vihito mṛtyur asmin duḥkhe 'pi vartati
47 dhanyāḥ khalu mahātmāno munayaḥ satyasaṃmatāḥ
   jitātmāno mahābhāgā yeṣāṃ na staḥ priyāpriye
48 priyān na saṃbhaved duḥkham apriyād adhikaṃ bhayam
   tābhyāṃ hi ye viyujyante namas teṣāṃ mahātmanām
49 sāhaṃ tyaktā priyeṇeha rāmeṇa viditātmanā
   prāṇāṃs tyakṣyāmi pāpasya rāvaṇasya gatā vaśam
 1 परसक्ताश्रुमुखीत्य एवं बरुवन्ती जनकात्मजा
  अधॊमुखमुखी बाला विलप्तुम उपचक्रमे
 2 उन्मत्तेव परमत्तेव भरान्तचित्तेव शॊचती
  उपावृत्ता किशॊरीव विवेष्टन्ती महीतले
 3 राघवस्याप्रमत्तस्य रक्षसा कामरूपिणा
  रावणेन परमथ्याहम आनीता करॊशती बलात
 4 राक्षसी वशम आपन्ना भर्त्यमाना सुदारुणम
  चिन्तयन्ती सुदुःखार्ता नाहं जीवितुम उत्सहे
 5 न हि मे जीवितेनार्थॊ नैवार्थैर न च भूषणैः
  वसन्त्या राक्षसी मध्ये विना रामं महारथम
 6 धिङ माम अनार्याम असतीं याहं तेन विना कृता
  मुहूर्तम अपि रक्षामि जीवितं पापजीविता
 7 का च मे जीविते शरद्धा सुखे वा तं परियं विना
  भर्तारं सागरान्ताया वसुधायाः परियं वदम
 8 भिद्यतां भक्ष्यतां वापि शरीरं विसृजाम्य अहम
  न चाप्य अहं चिरं दुःखं सहेयं परियवर्जिता
 9 चरणेनापि सव्येन न सपृशेयं निशाचरम
  रावणं किं पुनर अहं कामयेयं विगर्हितम
 10 परत्याख्यातं न जानाति नात्मानं नात्मनः कुलम
   यॊ नृशंस सवभावेन मां परार्थयितुम इच्छति
11 छिन्ना भिन्ना विभक्ता वा दीप्ते वाग्नौ परदीपिता
   रावणं नॊपतिष्ठेयं किं परलापेन वश चिरम
12 खयातः पराज्ञः कृतज्ञश च सानुक्रॊशश च राघवः
   सद्वृत्तॊ निरनुक्रॊशः शङ्के मद्भाग्यसंक्षयात
13 राक्षसानां जनस्थाने सहस्राणि चतुर्दश
   येनैकेन निरस्तानि स मां किं नाभिपद्यते
14 निरुद्धा रावणेनाहम अल्पवीर्येण रक्षसा
   समर्थः खलु मे भर्ता रावणं हन्तुम आहवे
15 विराधॊ दण्डकारण्ये येन राक्षसपुंगवः
   रणे रामेण निहतः स मां किं नाभिपद्यते
16 कामं मध्ये समुद्रस्य लङ्केयं दुष्प्रधर्षणा
   न तु राघवबाणानां गतिरॊधी ह विद्यते
17 किं नु तत कारणं येन रामॊ दृढपराक्रमः
   रक्षसापहृतां भार्याम इष्टां नाभ्यवपद्यते
18 इहस्थां मां न जानीते शङ्के लक्ष्मणपूर्वजः
   जानन्न अपि हि तेजस्वी धर्षणां मर्षयिष्यति
19 हृतेति यॊ ऽधिगत्वा मां राघवाय निवेदयेत
   गृध्रराजॊ ऽपि स रणे रावणेन निपातितः
20 कृतं कर्म महत तेन मां तदाभ्यवपद्यता
   तिष्ठता रावणद्वन्द्वे वृद्धेनापि जटायुषा
21 यदि माम इह जानीयाद वर्तमानां स राघवः
   अद्य बाणैर अभिक्रुद्धः कुर्याल लॊकम अराक्षसं
22 विधमेच च पुरीं लङ्कां शॊषयेच च महॊदधिम
   रावणस्य च नीचस्य कीर्तिं नाम च नाशयेत
23 ततॊ निहतनथानां राक्षसीनां गृहे गृहे
   यथाहम एवं रुदती तथा भूयॊ न संशयः
   अन्विष्य रक्षसां लङ्कां कुर्याद रामः सलक्ष्मणः
24 न हि ताभ्यां रिपुर दृष्टॊ मुहूतम अपि जीवति
   चिता धूमाकुलपथा गृध्रमण्डलसंकुला
   अचिरेण तु लङ्केयं शमशानसदृशी भवेत
25 अचिरेणैव कालेन पराप्स्याम्य एव मनॊरथम
   दुष्प्रस्थानॊ ऽयम आख्याति सर्वेषां वॊ विपर्ययः
26 यादृशानि तु दृश्यन्ते लङ्कायाम अशुभानि तु
   अचिरेणैव कालेन भविष्यति हतप्रभा
27 नूनं लङ्का हते पापे रावणे राक्षसाधिपे
   शॊषं यास्यति दुर्धर्षा परमदा विधवा यथा
28 पुष्यॊत्सवसमृद्धा च नष्टभर्त्री सराक्षसा
   भविष्यति पुरी लङ्का नष्टभर्त्री यथाङ्गना
29 नूनं राक्षसकन्यानां रुदन्तीनां गृहे गृहे
   शरॊष्यामि नचिराद एव दुःखार्तानाम इह धवनिम
30 सान्धकारा हतद्यॊता हतराक्षसपुंगवा
   भविष्यति पुरी लङ्का निर्दग्धा रामसायकैः
31 यदि नाम स शूरॊ मां रामॊ रक्तान्तलॊचनः
   जानीयाद वर्तमानां हि रावणस्य निवेशने
32 अनेन तु नृशंसेन रावणेनाधमेन मे
   समयॊ यस तु निर्दिष्टस तस्य कालॊ ऽयम आगतः
33 अकार्यं ये न जानन्ति नैरृताः पापकारिणः
   अधर्मात तु महॊत्पातॊ भविष्यति हि साम्प्रतम
34 नैते धर्मं विजानन्ति राक्षसाः पिशिताशनाः
   धरुवं मां परातराशार्थे राक्षसः कल्पयिष्यति
35 साहं कथं करिष्यामि तं विना परियदर्शनम
   रामं रक्तान्तनयनम अपश्यन्ती सुदुःखिता
36 यदि कश चित परदाता मे विषस्याद्य भवेद इह
   कषिप्रं वैवस्वतं देवं पश्येयं पतिना विना
37 नाजानाज जीवतीं रामः स मां लक्ष्मणपूर्वजः
   जानन्तौ तौ न कुर्यातां नॊर्व्यां हि मम मार्गणम
38 नूनं ममैव शॊकेन स वीरॊ लक्ष्मणाग्रजः
   देवलॊकम इतॊ यातस तयक्त्वा देहं महीतले
39 धन्या देवाः सगन्धर्वाः सिद्धाश च परमर्षयः
   मम पश्यन्ति ये नाथं रामं राजीवलॊचनम
40 अथ वा न हि तस्यार्थे धर्मकामस्य धीमतः
   मया रामस्य राजर्षेर भार्यया परमात्मनः
41 दृश्यमाने भवेत परीतः सौहृदं नास्त्य अपश्यतः
   नाशयन्ति कृतघ्रास तु न रामॊ नाशयिष्यति
42 किं नु मे न गुणाः के चित किं वा भाग्य कषयॊ हि मे
   याहं सीता वरार्हेण हीना रामेण भामिनी
43 शरेयॊ मे जीवितान मर्तुं विहीना या महात्मना
   रामाद अक्लिष्टचारित्राच छूराच छत्रुनिबर्हणात
44 अथ वा नयस्तशस्त्रौ तौ वने मूलफलाशनौ
   भरातरौ हि नर शरेष्ठौ चरन्तौ वनगॊचरौ
45 अथ वा राक्षसेन्द्रेण रावणेन दुरात्मना
   छद्मना घातितौ शूरौ भरातरौ रामलक्ष्मणौ
46 साहम एवंगते काले मर्तुम इच्छामि सर्वथा
   न च मे विहितॊ मृत्युर अस्मिन दुःखे ऽपि वर्तति
47 धन्याः खलु महात्मानॊ मुनयः सत्यसंमताः
   जितात्मानॊ महाभागा येषां न सतः परियाप्रिये
48 परियान न संभवेद दुःखम अप्रियाद अधिकं भयम
   ताभ्यां हि ये वियुज्यन्ते नमस तेषां महात्मनाम
49 साहं तयक्ता परियेणेह रामेण विदितात्मना
   पराणांस तयक्ष्यामि पापस्य रावणस्य गता वशम


Next: Chapter 25