Sacred Texts  Hinduism  Index 
Book 5 Index
  Previous  Next 

Book 5
Chapter 13

 1 sa vīkṣamāṇas tatrastho mārgamāṇaś ca maithilīm
  avekṣamāṇaś ca mahīṃ sarvāṃ tām anvavaikṣata
 2 santāna kalatābhiś ca pādapair upaśobhitām
  divyagandharasopetāṃ sarvataḥ samalaṃkṛtām
 3 tāṃ sa nandanasaṃkāśāṃ mṛgapakṣibhir āvṛtām
  harmyaprāsādasaṃbādhāṃ kokilākulaniḥsvanām
 4 kāñcanotpalapadmābhir vāpībhir upaśobhitām
  bahvāsanakuthopetāṃ bahubhūmigṛhāyutām
 5 sarvartukusumai ramyaiḥ phalavadbhiś ca pādapaiḥ
  puṣpitānām aśokānāṃ śriyā sūryodayaprabhām
 6 pradīptām iva tatrastho mārutiḥ samudaikṣata
  niṣpatraśākhāṃ vihagaiḥ kriyamāṇām ivāsakṛt
  viniṣpatadbhiḥ śataśaś citraiḥ puṣpāvataṃsakaiḥ
 7 āmūlapuṣpanicitair aśokaiḥ śokanāśanaiḥ
  puṣpabhārātibhāraiś ca spṛśadbhir iva medinīm
 8 karṇikāraiḥ kusumitaiḥ kiṃśukaiś ca supuṣpitaiḥ
  sa deśaḥ prabhayā teṣāṃ pradīpta iva sarvataḥ
 9 puṃnāgāḥ saptaparṇāś ca campakoddālakās tathā
  vivṛddhamūlā bahavaḥ śobhante sma supuṣpitāḥ
 10 śātakumbhanibhāḥ ke cit ke cid agniśikhopamāḥ
   nīlāñjananibhāḥ ke cit tatrāśokāḥ sahasraśaḥ
11 nandanaṃ vividhodyānaṃ citraṃ caitrarathaṃ yathā
   ativṛttam ivācintyaṃ divyaṃ ramyaṃ śriyā vṛtam
12 dvitīyam iva cākāśaṃ puṣpajyotirgaṇāyutam
   puṣparatnaśataiś citraṃ pañcamaṃ sāgaraṃ yathā
13 sarvartupuṣpair nicitaṃ pādapair madhugandhibhiḥ
   nānāninādair udyānaṃ ramyaṃ mṛgagaṇair dvijaiḥ
14 anekagandhapravahaṃ puṇyagandhaṃ manoramam
   śailendram iva gandhāḍhyaṃ dvitīyaṃ gandhamādanam
15 aśokavanikāyāṃ tu tasyāṃ vānarapuṃgavaḥ
   sa dadarśāvidūrasthaṃ caityaprāsādam ūrjitam
16 madhye stambhasahasreṇa sthitaṃ kailāsapāṇḍuram
   pravālakṛtasopānaṃ taptakāñcanavedikam
17 muṣṇantam iva cakṣūṃṣi dyotamānam iva śriyā
   vimalaṃ prāṃśubhāvatvād ullikhantam ivāmbaram
18 tato malinasaṃvītāṃ rākṣasībhiḥ samāvṛtām
   upavāsakṛśāṃ dīnāṃ niḥśvasāntīṃ punaḥ punaḥ
   dadarśa śuklapakṣādau candrarekhām ivāmalām
19 mandaprakhyāyamānena rūpeṇa ruciraprabhām
   pinaddhāṃ dhūmajālena śikhām iva vibhāvasoḥ
20 pītenaikena saṃvītāṃ kliṣṭenottamavāsasā
   sapaṅkām analaṃkārāṃ vipadmām iva padminīm
21 vrīḍitāṃ duḥkhasaṃtaptāṃ parimlānāṃ tapasvinīm
   graheṇāṅgārakeṇaiva pīḍitām iva rohiṇīm
22 aśrupūrṇamukhīṃ dīnāṃ kṛśām ananaśena ca
   śokadhyānaparāṃ dīnāṃ nityaṃ duḥkhaparāyaṇām
23 priyaṃ janam apaśyantīṃ paśyantīṃ rākṣasīgaṇam
   svagaṇena mṛgīṃ hīnāṃ śvagaṇābhivṛtām iva
24 nīlanāgābhayā veṇyā jaghanaṃ gatayaikayā
   sukhārhāṃ duḥkhasaṃtaptāṃ vyasanānām akodivām
25 tāṃ samīkṣya viśālākṣīm adhikaṃ malināṃ kṛśām
   tarkayām āsa sīteti kāraṇair upapādibhiḥ
26 hriyamāṇā tadā tena rakṣasā kāmarūpiṇā
   yathārūpā hi dṛṣṭā vai tathārūpeyam aṅganā
27 pūrṇacandrānanāṃ subhrūṃ cāruvṛttapayodharām
   kurvantīṃ prabhayā devīṃ sarvā vitimirā diśaḥ
28 tāṃ nīlakeśīṃ bimbauṣṭhīṃ sumadhyāṃ supratiṣṭhitām
   sītāṃ padmapalāśākṣīṃ manmathasya ratiṃ yathā
29 iṣṭāṃ sarvasya jagataḥ pūrṇacandraprabhām iva
   bhūmau sutanum āsīnāṃ niyatām iva tāpasīm
30 niḥśvāsabahulāṃ bhīruṃ bhujagendravadhūm iva
   śokajālena mahatā vitatena na rājatīm
31 saṃsaktāṃ dhūmajālena śikhām iva vibhāvasoḥ
   tāṃ smṛtīm iva saṃdighdām ṛddhiṃ nipatitām iva
32 vihatām iva ca śraddhām āśāṃ pratihatām iva
   sopasargāṃ yathā siddhiṃ buddhiṃ sakaluṣām iva
33 abhūtenāpavādena kīrtiṃ nipatitām iva
   rāmoparodhavyathitāṃ rakṣoharaṇakarśitām
34 abalāṃ mṛgaśāvākṣīṃ vīkṣamāṇāṃ tatas tataḥ
   bāṣpāmbupratipūrṇena kṛṣṇavaktrākṣipakṣmaṇā
   vadanenāprasannena niḥśvasantīṃ punaḥ punaḥ
35 malapaṅkadharāṃ dīnāṃ maṇḍanārhām amaṇḍitām
   prabhāṃ nakṣatrarājasya kālameghair ivāvṛtām
36 tasya saṃdidihe buddhir muhuḥ sītāṃ nirīkṣya tu
   āmnāyānām ayogena vidyāṃ praśithilām iva
37 duḥkhena bubudhe sītāṃ hanumān analaṃkṛtām
   saṃskāreṇa yathāhīnāṃ vācam arthāntaraṃ gatām
38 tāṃ samīkṣya viśālākṣīṃ rājaputrīm aninditām
   tarkayām āsa sīteti kāraṇair upapādayan
39 vaidehyā yāni cāṅgeṣu tadā rāmo 'nvakīrtayat
   tāny ābharaṇajālāni gātraśobhīny alakṣayat
40 sukṛtau karṇaveṣṭau ca śvadaṃṣṭrau ca susaṃsthitau
   maṇividrumacitrāṇi hasteṣv ābharaṇāni ca
41 śyāmāni cirayuktatvāt tathā saṃsthānavanti ca
   tāny evaitāni manye 'haṃ yāni rāmo 'vnakīrtayat
42 tatra yāny avahīnāni tāny ahaṃ nopalakṣaye
   yāny asyā nāvahīnāni tānīmāni na saṃśayaḥ
43 pītaṃ kanakapaṭṭābhaṃ srastaṃ tad vasanaṃ śubham
   uttarīyaṃ nagāsaktaṃ tadā dṛṣṭaṃ plavaṃgamaiḥ
44 bhūṣaṇāni ca mukhyāni dṛṣṭāni dharaṇītale
   anayaivāpaviddhāni svanavanti mahānti ca
45 idaṃ ciragṛhītatvād vasanaṃ kliṣṭavattaram
   tathā hi nūnaṃ tad varṇaṃ tathā śrīmad yathetarat
46 iyaṃ kanakavarṇāṅgī rāmasya mahiṣī priyā
   pranaṣṭāpi satī yasya manaso na praṇaśyati
47 iyaṃ sā yat kṛte rāmaś caturbhiḥ paritapyate
   kāruṇyenānṛśaṃsyena śokena madanena ca
48 strī pranaṣṭeti kāruṇyād āśritety ānṛśaṃsyataḥ
   patnī naṣṭeti śokena priyeti madanena ca
49 asyā devyā yathā rūpam aṅgapratyaṅgasauṣṭhavam
   rāmasya ca yathārūpaṃ tasyeyam asitekṣaṇā
50 asyā devyā manas tasmiṃs tasya cāsyāṃ pratiṣṭhitam
   teneyaṃ sa ca dharmātmā muhūrtam api jīvati
51 duṣkaraṃ kurute rāmo ya imāṃ mattakāśinīm
   sītāṃ vinā mahābāhur muhūrtam api jīvati
52 evaṃ sītāṃ tadā dṛṣṭvā hṛṣṭaḥ pavanasaṃbhavaḥ
   jagāma manasā rāmaṃ praśaśaṃsa ca taṃ prabhum
 1 स वीक्षमाणस तत्रस्थॊ मार्गमाणश च मैथिलीम
  अवेक्षमाणश च महीं सर्वां ताम अन्ववैक्षत
 2 सन्तान कलताभिश च पादपैर उपशॊभिताम
  दिव्यगन्धरसॊपेतां सर्वतः समलंकृताम
 3 तां स नन्दनसंकाशां मृगपक्षिभिर आवृताम
  हर्म्यप्रासादसंबाधां कॊकिलाकुलनिःस्वनाम
 4 काञ्चनॊत्पलपद्माभिर वापीभिर उपशॊभिताम
  बह्वासनकुथॊपेतां बहुभूमिगृहायुताम
 5 सर्वर्तुकुसुमै रम्यैः फलवद्भिश च पादपैः
  पुष्पितानाम अशॊकानां शरिया सूर्यॊदयप्रभाम
 6 परदीप्ताम इव तत्रस्थॊ मारुतिः समुदैक्षत
  निष्पत्रशाखां विहगैः करियमाणाम इवासकृत
  विनिष्पतद्भिः शतशश चित्रैः पुष्पावतंसकैः
 7 आमूलपुष्पनिचितैर अशॊकैः शॊकनाशनैः
  पुष्पभारातिभारैश च सपृशद्भिर इव मेदिनीम
 8 कर्णिकारैः कुसुमितैः किंशुकैश च सुपुष्पितैः
  स देशः परभया तेषां परदीप्त इव सर्वतः
 9 पुंनागाः सप्तपर्णाश च चम्पकॊद्दालकास तथा
  विवृद्धमूला बहवः शॊभन्ते सम सुपुष्पिताः
 10 शातकुम्भनिभाः के चित के चिद अग्निशिखॊपमाः
   नीलाञ्जननिभाः के चित तत्राशॊकाः सहस्रशः
11 नन्दनं विविधॊद्यानं चित्रं चैत्ररथं यथा
   अतिवृत्तम इवाचिन्त्यं दिव्यं रम्यं शरिया वृतम
12 दवितीयम इव चाकाशं पुष्पज्यॊतिर्गणायुतम
   पुष्परत्नशतैश चित्रं पञ्चमं सागरं यथा
13 सर्वर्तुपुष्पैर निचितं पादपैर मधुगन्धिभिः
   नानानिनादैर उद्यानं रम्यं मृगगणैर दविजैः
14 अनेकगन्धप्रवहं पुण्यगन्धं मनॊरमम
   शैलेन्द्रम इव गन्धाढ्यं दवितीयं गन्धमादनम
15 अशॊकवनिकायां तु तस्यां वानरपुंगवः
   स ददर्शाविदूरस्थं चैत्यप्रासादम ऊर्जितम
16 मध्ये सतम्भसहस्रेण सथितं कैलासपाण्डुरम
   परवालकृतसॊपानं तप्तकाञ्चनवेदिकम
17 मुष्णन्तम इव चक्षूंषि दयॊतमानम इव शरिया
   विमलं परांशुभावत्वाद उल्लिखन्तम इवाम्बरम
18 ततॊ मलिनसंवीतां राक्षसीभिः समावृताम
   उपवासकृशां दीनां निःश्वसान्तीं पुनः पुनः
   ददर्श शुक्लपक्षादौ चन्द्ररेखाम इवामलाम
19 मन्दप्रख्यायमानेन रूपेण रुचिरप्रभाम
   पिनद्धां धूमजालेन शिखाम इव विभावसॊः
20 पीतेनैकेन संवीतां कलिष्टेनॊत्तमवाससा
   सपङ्काम अनलंकारां विपद्माम इव पद्मिनीम
21 वरीडितां दुःखसंतप्तां परिम्लानां तपस्विनीम
   गरहेणाङ्गारकेणैव पीडिताम इव रॊहिणीम
22 अश्रुपूर्णमुखीं दीनां कृशाम अननशेन च
   शॊकध्यानपरां दीनां नित्यं दुःखपरायणाम
23 परियं जनम अपश्यन्तीं पश्यन्तीं राक्षसीगणम
   सवगणेन मृगीं हीनां शवगणाभिवृताम इव
24 नीलनागाभया वेण्या जघनं गतयैकया
   सुखार्हां दुःखसंतप्तां वयसनानाम अकॊदिवाम
25 तां समीक्ष्य विशालाक्षीम अधिकं मलिनां कृशाम
   तर्कयाम आस सीतेति कारणैर उपपादिभिः
26 हरियमाणा तदा तेन रक्षसा कामरूपिणा
   यथारूपा हि दृष्टा वै तथारूपेयम अङ्गना
27 पूर्णचन्द्राननां सुभ्रूं चारुवृत्तपयॊधराम
   कुर्वन्तीं परभया देवीं सर्वा वितिमिरा दिशः
28 तां नीलकेशीं बिम्बौष्ठीं सुमध्यां सुप्रतिष्ठिताम
   सीतां पद्मपलाशाक्षीं मन्मथस्य रतिं यथा
29 इष्टां सर्वस्य जगतः पूर्णचन्द्रप्रभाम इव
   भूमौ सुतनुम आसीनां नियताम इव तापसीम
30 निःश्वासबहुलां भीरुं भुजगेन्द्रवधूम इव
   शॊकजालेन महता विततेन न राजतीम
31 संसक्तां धूमजालेन शिखाम इव विभावसॊः
   तां समृतीम इव संदिघ्दाम ऋद्धिं निपतिताम इव
32 विहताम इव च शरद्धाम आशां परतिहताम इव
   सॊपसर्गां यथा सिद्धिं बुद्धिं सकलुषाम इव
33 अभूतेनापवादेन कीर्तिं निपतिताम इव
   रामॊपरॊधव्यथितां रक्षॊहरणकर्शिताम
34 अबलां मृगशावाक्षीं वीक्षमाणां ततस ततः
   बाष्पाम्बुप्रतिपूर्णेन कृष्णवक्त्राक्षिपक्ष्मणा
   वदनेनाप्रसन्नेन निःश्वसन्तीं पुनः पुनः
35 मलपङ्कधरां दीनां मण्डनार्हाम अमण्डिताम
   परभां नक्षत्रराजस्य कालमेघैर इवावृताम
36 तस्य संदिदिहे बुद्धिर मुहुः सीतां निरीक्ष्य तु
   आम्नायानाम अयॊगेन विद्यां परशिथिलाम इव
37 दुःखेन बुबुधे सीतां हनुमान अनलंकृताम
   संस्कारेण यथाहीनां वाचम अर्थान्तरं गताम
38 तां समीक्ष्य विशालाक्षीं राजपुत्रीम अनिन्दिताम
   तर्कयाम आस सीतेति कारणैर उपपादयन
39 वैदेह्या यानि चाङ्गेषु तदा रामॊ ऽनवकीर्तयत
   तान्य आभरणजालानि गात्रशॊभीन्य अलक्षयत
40 सुकृतौ कर्णवेष्टौ च शवदंष्ट्रौ च सुसंस्थितौ
   मणिविद्रुमचित्राणि हस्तेष्व आभरणानि च
41 शयामानि चिरयुक्तत्वात तथा संस्थानवन्ति च
   तान्य एवैतानि मन्ये ऽहं यानि रामॊ ऽवनकीर्तयत
42 तत्र यान्य अवहीनानि तान्य अहं नॊपलक्षये
   यान्य अस्या नावहीनानि तानीमानि न संशयः
43 पीतं कनकपट्टाभं सरस्तं तद वसनं शुभम
   उत्तरीयं नगासक्तं तदा दृष्टं पलवंगमैः
44 भूषणानि च मुख्यानि दृष्टानि धरणीतले
   अनयैवापविद्धानि सवनवन्ति महान्ति च
45 इदं चिरगृहीतत्वाद वसनं कलिष्टवत्तरम
   तथा हि नूनं तद वर्णं तथा शरीमद यथेतरत
46 इयं कनकवर्णाङ्गी रामस्य महिषी परिया
   परनष्टापि सती यस्य मनसॊ न परणश्यति
47 इयं सा यत कृते रामश चतुर्भिः परितप्यते
   कारुण्येनानृशंस्येन शॊकेन मदनेन च
48 सत्री परनष्टेति कारुण्याद आश्रितेत्य आनृशंस्यतः
   पत्नी नष्टेति शॊकेन परियेति मदनेन च
49 अस्या देव्या यथा रूपम अङ्गप्रत्यङ्गसौष्ठवम
   रामस्य च यथारूपं तस्येयम असितेक्षणा
50 अस्या देव्या मनस तस्मिंस तस्य चास्यां परतिष्ठितम
   तेनेयं स च धर्मात्मा मुहूर्तम अपि जीवति
51 दुष्करं कुरुते रामॊ य इमां मत्तकाशिनीम
   सीतां विना महाबाहुर मुहूर्तम अपि जीवति
52 एवं सीतां तदा दृष्ट्वा हृष्टः पवनसंभवः
   जगाम मनसा रामं परशशंस च तं परभुम


Next: Chapter 14