Sacred Texts  Hinduism  Index 
Book 4 Index
  Previous  Next 

Book 4
Chapter 30

 1 sa kāminaṃ dīnam adīnasattvaḥ; śokābhipannaṃ samudīrṇakopam
  narendrasūnur naradevaputraṃ; rāmānujaḥ pūrvajam ity uvāca
 2 na vānaraḥ sthāsyati sādhuvṛtte; na maṃsyate kāryaphalānuṣaṅgān
  na bhakṣyate vānararājyalakṣmīṃ; tathā hi nābhikramate 'sya buddhiḥ
 3 matikṣayād grāmyasukheṣu saktas; tava prasādāpratikārabuddhiḥ
  hato 'grajaṃ paśyatu vālinaṃ sa; na rājyam evaṃ viguṇasya deyam
 4 na dhāraye kopam udīrṇavegaṃ; nihanmi sugrīvam asatyam adya
  haripravīraiḥ saha vāliputro; narendrapatnyā vicayaṃ karotu
 5 tam āttabāṇāsanam utpatantaṃ; niveditārthaṃ raṇacaṇḍakopam
  uvaca rāmaḥ paravīrahantā; svavekṣitaṃ sānunayaṃ ca vākyam
 6 na hi vai tvadvidho loke pāpam evaṃ samācaret
  pāpam āryeṇa yo hanti sa vīraḥ puruṣottamaḥ
 7 nedam adya tvayā grāhyaṃ sādhuvṛttena lakṣmaṇa
  tāṃ prītim anuvartasva pūrvavṛttaṃ ca saṃgatam
 8 sāmopahitayā vācā rūkṣāṇi parivarjayan
  vaktum arhasi sugrīvaṃ vyatītaṃ kālaparyaye
 9 so' grajenānuśiṣṭārtho yathāvat puruṣarṣabhaḥ
  praviveśa purīṃ vīro lakṣmaṇaḥ paravīrahā
 10 tataḥ śubhamatiḥ prājño bhrātuḥ priyahite rataḥ
   lakṣmaṇaḥ pratisaṃrabdho jagāma bhavanaṃ kapeḥ
11 śakrabāṇāsanaprakhyaṃ dhanuḥ kālāntakopamaḥ
   pragṛhya giriśṛṅgābhaṃ mandaraḥ sānumān iva
12 yathoktakārī vacanam uttaraṃ caiva sottaram
   bṛhaspatisamo buddhyā mattvā rāmānujas tadā
13 kāmakrodhasamutthena bhrātuḥ kopāgninā vṛtaḥ
   prabhañjana ivāprītaḥ prayayau lakṣmaṇas tadā
14 sālatālāśvakarṇāṃś ca tarasā pātayan bahūn
   paryasyan girikūṭāni drumān anyāṃś ca vegataḥ
15 śilāś ca śakalīkurvan padbhyāṃ gaja ivāśugaḥ
   dūram ekapadaṃ tyaktvā yayau kāryavaśād drutam
16 tām apaśyad balākīrṇāṃ harirājamahāpurīm
   durgām ikṣvākuśārdūlaḥ kiṣkindhāṃ girisaṃkaṭe
17 roṣāt prasphuramāṇauṣṭhaḥ sugrīvaṃ prati kalṣmaṇaḥ
   dadarśa vānarān bhīmān kiṣkindhāyā bahiścarān
18 śailaśṛṅgāṇi śataśaḥ pravṛddhāṃś ca mahīruhān
   jagṛhuḥ kuñjaraprakhyā vānarāḥ parvatāntare
19 tān gṛhītapraharaṇān harīn dṛṣṭvā tu lakṣmaṇaḥ
   babhūva dviguṇaṃ kruddho bahvindhana ivānalaḥ
20 taṃ te bhayaparītāṅgāḥ kruddhaṃ dṛṣṭvā plavaṃgamāḥ
   kālamṛtyuyugāntābhaṃ śataśo vidrutā diśaḥ
21 tataḥ sugrīvabhavanaṃ praviśya haripuṃgavāḥ
   krodham āgamanaṃ caiva lakṣmaṇasya nyavedayan
22 tārayā sahitaḥ kāmī saktaḥ kapivṛṣo rahaḥ
   na teṣāṃ kapivīrāṇāṃ śuśrāva vacanaṃ tadā
23 tataḥ sacivasaṃdiṣṭā harayo romaharṣaṇāḥ
   girikuñjarameghābhā nagaryā niryayus tadā
24 nakhadaṃṣṭrāyudhā ghorāḥ sarve vikṛtadarśanāḥ
   sarve śārdūladarpāś ca sarve ca vikṛtānanāḥ
25 daśanāgabalāḥ ke cit ke cid daśaguṇottarāḥ
   ke cin nāgasahasrasya babhūvus tulyavikramāḥ
26 kṛtsnāṃ hi kapibhir vyāptāṃ drumahastair mahābalaiḥ
   apaśyal lakṣmaṇaḥ kruddhaḥ kiṣkindhāṃ tāṃ durāsadam
27 tatas te harayaḥ sarve prākāraparikhāntarāt
   niṣkramyodagrasattvās tu tasthur āviṣkṛtaṃ tadā
28 sugrīvasya pramādaṃ ca pūrvajaṃ cārtam ātmavān
   buddhvā kopavaśaṃ vīraḥ punar eva jagāma saḥ
29 sa dīrghoṣṇamahocchvāsaḥ kopasaṃraktalocanaḥ
   babhūva naraśārdūlasadhūma iva pāvakaḥ
30 bāṇaśalyasphurajjihvaḥ sāyakāsanabhogavān
   svatejoviṣasaṃghātaḥ pañcāsya iva pannagaḥ
31 taṃ dīptam iva kālāgniṃ nāgendram iva kopitam
   samāsādyāṅgadas trāsād viṣādam agamad bhṛśam
32 so 'ṅgadaṃ roṣatāmrākṣaḥ saṃdideśa mahāyaśāḥ
   sugrīvaḥ kathyatāṃ vatsa mamāgamanam ity uta
33 eṣa rāmānujaḥ prāptas tvatsakāśam ariṃdamaḥ
   bhrātur vyasanasaṃtapto dvāri tiṣṭhati lakṣmaṇaḥ
34 lakṣmaṇasya vacaḥ śrutvā śokāviṣṭo 'ṅgado 'bravīt
   pituḥ samīpam āgamya saumitrir ayam āgataḥ
35 te mahaughanibhaṃ dṛṣṭvā vajrāśanisamasvanam
   siṃhanādaṃ samaṃ cakrur lakṣmaṇasya samīpataḥ
36 tena śabdena mahatā pratyabudhyata vānaraḥ
   madavihvalatāmrākṣo vyākulasragvibhūṣaṇaḥ
37 athāṅgadavacaḥ śrutvā tenaiva ca samāgatau
   mantriṇo vānarendrasya saṃmatodāradarśinau
38 plakṣaś caiva prabhāvaś ca mantriṇāv arthadharmayoḥ
   vaktum uccāvacaṃ prāptaṃ lakṣmaṇaṃ tau śaśaṃsatuḥ
39 prasādayitvā sugrīvaṃ vacanaiḥ sāmaniścitaiḥ
   āsīnaṃ paryupāsīnau yathā śakraṃ marutpatim
40 satyasaṃdhau mahābhāgau bhrātarau rāmalakṣmaṇau
   vayasya bhāvaṃ saṃprāptau rājyārhau rājyadāyinau
41 tayor eko dhanuṣpāṇir dvāri tiṣṭhati lakṣmaṇaḥ
   yasya bhītāḥ pravepante nādān muñcanti vānarāḥ
42 sa eṣa rāghavabhrātā lakṣmaṇo vākyasārathiḥ
   vyavasāya rathaḥ prāptas tasya rāmasya śāsanāt
43 tasya mūrdhnā praṇamya tvaṃ saputraḥ saha bandhubhiḥ
   rājaṃs tiṣṭha svasamaye bhava satyapratiśravaḥ
 1 स कामिनं दीनम अदीनसत्त्वः; शॊकाभिपन्नं समुदीर्णकॊपम
  नरेन्द्रसूनुर नरदेवपुत्रं; रामानुजः पूर्वजम इत्य उवाच
 2 न वानरः सथास्यति साधुवृत्ते; न मंस्यते कार्यफलानुषङ्गान
  न भक्ष्यते वानरराज्यलक्ष्मीं; तथा हि नाभिक्रमते ऽसय बुद्धिः
 3 मतिक्षयाद गराम्यसुखेषु सक्तस; तव परसादाप्रतिकारबुद्धिः
  हतॊ ऽगरजं पश्यतु वालिनं स; न राज्यम एवं विगुणस्य देयम
 4 न धारये कॊपम उदीर्णवेगं; निहन्मि सुग्रीवम असत्यम अद्य
  हरिप्रवीरैः सह वालिपुत्रॊ; नरेन्द्रपत्न्या विचयं करॊतु
 5 तम आत्तबाणासनम उत्पतन्तं; निवेदितार्थं रणचण्डकॊपम
  उवच रामः परवीरहन्ता; सववेक्षितं सानुनयं च वाक्यम
 6 न हि वै तवद्विधॊ लॊके पापम एवं समाचरेत
  पापम आर्येण यॊ हन्ति स वीरः पुरुषॊत्तमः
 7 नेदम अद्य तवया गराह्यं साधुवृत्तेन लक्ष्मण
  तां परीतिम अनुवर्तस्व पूर्ववृत्तं च संगतम
 8 सामॊपहितया वाचा रूक्षाणि परिवर्जयन
  वक्तुम अर्हसि सुग्रीवं वयतीतं कालपर्यये
 9 सॊऽ गरजेनानुशिष्टार्थॊ यथावत पुरुषर्षभः
  परविवेश पुरीं वीरॊ लक्ष्मणः परवीरहा
 10 ततः शुभमतिः पराज्ञॊ भरातुः परियहिते रतः
   लक्ष्मणः परतिसंरब्धॊ जगाम भवनं कपेः
11 शक्रबाणासनप्रख्यं धनुः कालान्तकॊपमः
   परगृह्य गिरिशृङ्गाभं मन्दरः सानुमान इव
12 यथॊक्तकारी वचनम उत्तरं चैव सॊत्तरम
   बृहस्पतिसमॊ बुद्ध्या मत्त्वा रामानुजस तदा
13 कामक्रॊधसमुत्थेन भरातुः कॊपाग्निना वृतः
   परभञ्जन इवाप्रीतः परययौ लक्ष्मणस तदा
14 सालतालाश्वकर्णांश च तरसा पातयन बहून
   पर्यस्यन गिरिकूटानि दरुमान अन्यांश च वेगतः
15 शिलाश च शकलीकुर्वन पद्भ्यां गज इवाशुगः
   दूरम एकपदं तयक्त्वा ययौ कार्यवशाद दरुतम
16 ताम अपश्यद बलाकीर्णां हरिराजमहापुरीम
   दुर्गाम इक्ष्वाकुशार्दूलः किष्किन्धां गिरिसंकटे
17 रॊषात परस्फुरमाणौष्ठः सुग्रीवं परति कल्ष्मणः
   ददर्श वानरान भीमान किष्किन्धाया बहिश्चरान
18 शैलशृङ्गाणि शतशः परवृद्धांश च महीरुहान
   जगृहुः कुञ्जरप्रख्या वानराः पर्वतान्तरे
19 तान गृहीतप्रहरणान हरीन दृष्ट्वा तु लक्ष्मणः
   बभूव दविगुणं करुद्धॊ बह्विन्धन इवानलः
20 तं ते भयपरीताङ्गाः करुद्धं दृष्ट्वा पलवंगमाः
   कालमृत्युयुगान्ताभं शतशॊ विद्रुता दिशः
21 ततः सुग्रीवभवनं परविश्य हरिपुंगवाः
   करॊधम आगमनं चैव लक्ष्मणस्य नयवेदयन
22 तारया सहितः कामी सक्तः कपिवृषॊ रहः
   न तेषां कपिवीराणां शुश्राव वचनं तदा
23 ततः सचिवसंदिष्टा हरयॊ रॊमहर्षणाः
   गिरिकुञ्जरमेघाभा नगर्या निर्ययुस तदा
24 नखदंष्ट्रायुधा घॊराः सर्वे विकृतदर्शनाः
   सर्वे शार्दूलदर्पाश च सर्वे च विकृताननाः
25 दशनागबलाः के चित के चिद दशगुणॊत्तराः
   के चिन नागसहस्रस्य बभूवुस तुल्यविक्रमाः
26 कृत्स्नां हि कपिभिर वयाप्तां दरुमहस्तैर महाबलैः
   अपश्यल लक्ष्मणः करुद्धः किष्किन्धां तां दुरासदम
27 ततस ते हरयः सर्वे पराकारपरिखान्तरात
   निष्क्रम्यॊदग्रसत्त्वास तु तस्थुर आविष्कृतं तदा
28 सुग्रीवस्य परमादं च पूर्वजं चार्तम आत्मवान
   बुद्ध्वा कॊपवशं वीरः पुनर एव जगाम सः
29 स दीर्घॊष्णमहॊच्छ्वासः कॊपसंरक्तलॊचनः
   बभूव नरशार्दूलसधूम इव पावकः
30 बाणशल्यस्फुरज्जिह्वः सायकासनभॊगवान
   सवतेजॊविषसंघातः पञ्चास्य इव पन्नगः
31 तं दीप्तम इव कालाग्निं नागेन्द्रम इव कॊपितम
   समासाद्याङ्गदस तरासाद विषादम अगमद भृशम
32 सॊ ऽङगदं रॊषताम्राक्षः संदिदेश महायशाः
   सुग्रीवः कथ्यतां वत्स ममागमनम इत्य उत
33 एष रामानुजः पराप्तस तवत्सकाशम अरिंदमः
   भरातुर वयसनसंतप्तॊ दवारि तिष्ठति लक्ष्मणः
34 लक्ष्मणस्य वचः शरुत्वा शॊकाविष्टॊ ऽङगदॊ ऽबरवीत
   पितुः समीपम आगम्य सौमित्रिर अयम आगतः
35 ते महौघनिभं दृष्ट्वा वज्राशनिसमस्वनम
   सिंहनादं समं चक्रुर लक्ष्मणस्य समीपतः
36 तेन शब्देन महता परत्यबुध्यत वानरः
   मदविह्वलताम्राक्षॊ वयाकुलस्रग्विभूषणः
37 अथाङ्गदवचः शरुत्वा तेनैव च समागतौ
   मन्त्रिणॊ वानरेन्द्रस्य संमतॊदारदर्शिनौ
38 पलक्षश चैव परभावश च मन्त्रिणाव अर्थधर्मयॊः
   वक्तुम उच्चावचं पराप्तं लक्ष्मणं तौ शशंसतुः
39 परसादयित्वा सुग्रीवं वचनैः सामनिश्चितैः
   आसीनं पर्युपासीनौ यथा शक्रं मरुत्पतिम
40 सत्यसंधौ महाभागौ भरातरौ रामलक्ष्मणौ
   वयस्य भावं संप्राप्तौ राज्यार्हौ राज्यदायिनौ
41 तयॊर एकॊ धनुष्पाणिर दवारि तिष्ठति लक्ष्मणः
   यस्य भीताः परवेपन्ते नादान मुञ्चन्ति वानराः
42 स एष राघवभ्राता लक्ष्मणॊ वाक्यसारथिः
   वयवसाय रथः पराप्तस तस्य रामस्य शासनात
43 तस्य मूर्ध्ना परणम्य तवं सपुत्रः सह बन्धुभिः
   राजंस तिष्ठ सवसमये भव सत्यप्रतिश्रवः


Next: Chapter 31