Sacred Texts  Hinduism  Index 
Book 4 Index
  Previous  Next 

Book 4
Chapter 31

 1 aṅgadasya vacaḥ śrutvā sugrīvaḥ sacivaiḥ saha
  lakṣmaṇaṃ kupitaṃ śrutvā mumocāsanam ātmavān
 2 sacivān abravīd vākyaṃ niścitya gurulāghavam
  mantrajñān mantrakuśalo mantreṣu pariniṣṭhitaḥ
 3 na me durvyāhṛtaṃ kiṃ cin nāpi me duranuṣṭhitam
  lakṣmaṇo rāghavabhrātā kruddhaḥ kim iti cintaye
 4 asuhṛdbhir mamāmitrair nityam antaradarśibhiḥ
  mama doṣān asaṃbhūtāñ śrāvito rāghavānujaḥ
 5 atra tāvad yathābuddhi sarvair eva yathāvidhi
  bhavadbhir niścayas tasya vijñeyo nipuṇaṃ śanaiḥ
 6 na khalv asti mama trāso lakṣmaṇān nāpi rāghavāt
  mitraṃ tv asthāna kupitaṃ janayaty eva saṃbhramam
 7 sarvathā sukaraṃ mitraṃ duṣkaraṃ paripālanam
  anityatvāt tu cittānāṃ prītir alpe 'pi bhidyate
 8 atonimittaṃ trasto 'haṃ rāmeṇa tu mahātmanā
  yan mamopakṛtaṃ śakyaṃ pratikartuṃ na tan mayā
 9 sugrīveṇaivam uktas tu hanumān haripuṃgavaḥ
  uvāca svena tarkeṇa madhye vānaramantriṇām
 10 sarvathā naitad āścaryaṃ yat tvaṃ harigaṇeśvara
   na vismarasi susnigdham upakārakṛtaṃ śubham
11 rāghaveṇa tu śūreṇa bhayam utsṛjya dūrataḥ
   tvatpriyārthaṃ hato vālī śakratulyaparākramaḥ
12 sarvathā praṇayāt kruddho rāghavo nātra saṃśayaḥ
   bhrātaraṃ sa prahitavāṁl lakṣmaṇaṃ lakṣmivardhanam
13 tvaṃ pramatto na jānīṣe kālaṃ kalavidāṃ vara
   phullasaptacchadaśyāmā pravṛttā tu śarac chivā
14 nirmala grahanakṣatrā dyauḥ pranaṣṭabalāhakā
   prasannāś ca diśaḥ sarvāḥ saritaś ca sarāṃsi ca
15 prāptam udyogakālaṃ tu nāvaiṣi haripuṃgava
   tvaṃ pramatta iti vyaktaṃ lakṣmaṇo 'yam ihāgataḥ
16 ārtasya hṛtadārasya paruṣaṃ puruṣāntarāt
   vacanaṃ marṣaṇīyaṃ te rāghavasya mahātmanaḥ
17 kṛtāparādhasya hi te nānyat paśyāmy ahaṃ kṣamam
   antareṇāñjaliṃ baddhvā lakṣmaṇasya prasādanāt
18 niyuktair mantribhir vācyo avaśyaṃ pārthivo hitam
   ata eva bhayaṃ tyaktvā bravīmy avadhṛtaṃ vacaḥ
19 abhikruddhaḥ samartho hi cāpam udyamya rāghavaḥ
   sadevāsuragandharvaṃ vaśe sthāpayituṃ jagat
20 na sa kṣamaḥ kopayituṃ yaḥ prasādya punar bhavet
   pūrvopakāraṃ smaratā kṛtajñena viśeṣataḥ
21 tasya mūrdhnā praṇamya tvaṃ saputraḥ sasuhṛjjanaḥ
   rājaṃs tiṣṭha svasamaye bhartur bhāryeva tadvaśe
22 na rāmarāmānujaśāsanaṃ tvayā; kapīndrayuktaṃ manasāpy apohitum
   mano hi te jñāsyati mānuṣaṃ balaṃ; sarāghavasyāsya surendravarcasaḥ
 1 अङ्गदस्य वचः शरुत्वा सुग्रीवः सचिवैः सह
  लक्ष्मणं कुपितं शरुत्वा मुमॊचासनम आत्मवान
 2 सचिवान अब्रवीद वाक्यं निश्चित्य गुरुलाघवम
  मन्त्रज्ञान मन्त्रकुशलॊ मन्त्रेषु परिनिष्ठितः
 3 न मे दुर्व्याहृतं किं चिन नापि मे दुरनुष्ठितम
  लक्ष्मणॊ राघवभ्राता करुद्धः किम इति चिन्तये
 4 असुहृद्भिर ममामित्रैर नित्यम अन्तरदर्शिभिः
  मम दॊषान असंभूताञ शरावितॊ राघवानुजः
 5 अत्र तावद यथाबुद्धि सर्वैर एव यथाविधि
  भवद्भिर निश्चयस तस्य विज्ञेयॊ निपुणं शनैः
 6 न खल्व अस्ति मम तरासॊ लक्ष्मणान नापि राघवात
  मित्रं तव अस्थान कुपितं जनयत्य एव संभ्रमम
 7 सर्वथा सुकरं मित्रं दुष्करं परिपालनम
  अनित्यत्वात तु चित्तानां परीतिर अल्पे ऽपि भिद्यते
 8 अतॊनिमित्तं तरस्तॊ ऽहं रामेण तु महात्मना
  यन ममॊपकृतं शक्यं परतिकर्तुं न तन मया
 9 सुग्रीवेणैवम उक्तस तु हनुमान हरिपुंगवः
  उवाच सवेन तर्केण मध्ये वानरमन्त्रिणाम
 10 सर्वथा नैतद आश्चर्यं यत तवं हरिगणेश्वर
   न विस्मरसि सुस्निग्धम उपकारकृतं शुभम
11 राघवेण तु शूरेण भयम उत्सृज्य दूरतः
   तवत्प्रियार्थं हतॊ वाली शक्रतुल्यपराक्रमः
12 सर्वथा परणयात करुद्धॊ राघवॊ नात्र संशयः
   भरातरं स परहितवाँल लक्ष्मणं लक्ष्मिवर्धनम
13 तवं परमत्तॊ न जानीषे कालं कलविदां वर
   फुल्लसप्तच्छदश्यामा परवृत्ता तु शरच छिवा
14 निर्मल गरहनक्षत्रा दयौः परनष्टबलाहका
   परसन्नाश च दिशः सर्वाः सरितश च सरांसि च
15 पराप्तम उद्यॊगकालं तु नावैषि हरिपुंगव
   तवं परमत्त इति वयक्तं लक्ष्मणॊ ऽयम इहागतः
16 आर्तस्य हृतदारस्य परुषं पुरुषान्तरात
   वचनं मर्षणीयं ते राघवस्य महात्मनः
17 कृतापराधस्य हि ते नान्यत पश्याम्य अहं कषमम
   अन्तरेणाञ्जलिं बद्ध्वा लक्ष्मणस्य परसादनात
18 नियुक्तैर मन्त्रिभिर वाच्यॊ अवश्यं पार्थिवॊ हितम
   अत एव भयं तयक्त्वा बरवीम्य अवधृतं वचः
19 अभिक्रुद्धः समर्थॊ हि चापम उद्यम्य राघवः
   सदेवासुरगन्धर्वं वशे सथापयितुं जगत
20 न स कषमः कॊपयितुं यः परसाद्य पुनर भवेत
   पूर्वॊपकारं समरता कृतज्ञेन विशेषतः
21 तस्य मूर्ध्ना परणम्य तवं सपुत्रः ससुहृज्जनः
   राजंस तिष्ठ सवसमये भर्तुर भार्येव तद्वशे
22 न रामरामानुजशासनं तवया; कपीन्द्रयुक्तं मनसाप्य अपॊहितुम
   मनॊ हि ते जञास्यति मानुषं बलं; सराघवस्यास्य सुरेन्द्रवर्चसः


Next: Chapter 32