Sacred Texts  Hinduism  Index 
Book 2 Index
  Previous  Next 

Book 2
Chapter 20

 1 iti bruvati rāme tu lakṣmaṇo 'dhaḥśirā muhuḥ
  śrutvā madhyaṃ jagāmeva manasā duḥkhaharṣayoḥ
 2 tadā tu baddhvā bhrukuṭīṃ bhruvor madhye nararṣabha
  niśaśvāsa mahāsarpo bilastha iva roṣitaḥ
 3 tasya duṣprativīkṣyaṃ tad bhrukuṭīsahitaṃ tadā
  babhau kruddhasya siṃhasya mukhasya sadṛśaṃ mukham
 4 agrahas taṃ vidhunvaṃs tu hastī hastam ivātmanaḥ
  tiryag ūrdhvaṃ śarīre ca pātayitvā śirodharām
 5 agrākṣṇā vīkṣamāṇas tu tiryag bhrātaram abravīt
  asthāne saṃbhramo yasya jāto vai sumahān ayam
 6 dharmadoṣaprasaṅgena lokasyānatiśaṅkayā
  kathaṃ hy etad asaṃbhrāntas tvadvidho vaktum arhati
 7 yathā daivam aśauṇḍīraṃ śauṇḍīraḥ kṣatriyarṣabhaḥ
  kiṃ nāma kṛpaṇaṃ daivam aśaktam abhiśaṃsasi
 8 pāpayos tu kathaṃ nāma tayoḥ śaṅkā na vidyate
  santi dharmopadhāḥ ślakṣṇā dharmātman kiṃ na budhyase
 9 lokavidviṣṭam ārabdhaṃ tvadanyasyābhiṣecanam
  yeneyam āgatā dvaidhaṃ tava buddhir mahīpate
  sa hi dharmo mama dveṣyaḥ prasaṅgād yasya muhyasi
 10 yady api pratipattis te daivī cāpi tayor matam
   tathāpy upekṣaṇīyaṃ te na me tad api rocate
11 viklavo vīryahīno yaḥ sa daivam anuvartate
   vīrāḥ saṃbhāvitātmāno na daivaṃ paryupāsate
12 daivaṃ puruṣakāreṇa yaḥ samarthaḥ prabādhitum
   na daivena vipannārthaḥ puruṣaḥ so 'vasīdati
13 drakṣyanti tv adya daivasya pauruṣaṃ puruṣasya ca
   daivamānuṣayor adya vyaktā vyaktir bhaviṣyati
14 adya matpauruṣahataṃ daivaṃ drakṣyanti vai janāḥ
   yad daivād āhataṃ te 'dya dṛṣṭaṃ rājyābhiṣecanam
15 atyaṅkuśam ivoddāmaṃ gajaṃ madabaloddhatam
   pradhāvitam ahaṃ daivaṃ pauruṣeṇa nivartaye
16 lokapālāḥ samastās te nādya rāmābhiṣecanam
   na ca kṛtsnās trayo lokā vihanyuḥ kiṃ punaḥ pitā
17 yair vivāsas tavāraṇye mitho rājan samarthitaḥ
   araṇye te vivatsyanti caturdaśa samās tathā
18 ahaṃ tadāśāṃ chetsyāmi pitus tasyāś ca yā tava
   abhiṣekavighātena putrarājyāya vartate
19 madbalena viruddhāya na syād daivabalaṃ tathā
   prabhaviṣyati duḥkhāya yathograṃ pauruṣaṃ mama
20 ūrdhvaṃ varṣasahasrānte prajāpālyam anantaram
   āryaputrāḥ kariṣyanti vanavāsaṃ gate tvayi
21 pūrvarājarṣivṛttyā hi vanavāso vidhīyate
   prajā nikṣipya putreṣu putravat paripālane
22 sa ced rājany anekāgre rājyavibhramaśaṅkayā
   naivam icchasi dharmātman rājyaṃ rāma tvam ātmani
23 pratijāne ca te vīra mā bhūvaṃ vīralokabhāk
   rājyaṃ ca tava rakṣeyam ahaṃ veleva sāgaram
24 maṅgalair abhiṣiñcasva tatra tvaṃ vyāpṛto bhava
   aham eko mahīpālān alaṃ vārayituṃ balāt
25 na śobhārthāv imau bāhū na dhanur bhūṣaṇāya me
   nāsirābandhanārthāya na śarāḥ stambhahetavaḥ
26 amitradamanārthaṃ me sarvam etac catuṣṭayam
   na cāhaṃ kāmaye 'tyarthaṃ yaḥ syāc chatrur mato mama
27 asinā tīkṣṇadhāreṇa vidyuccalitavarcasā
   pragṛhītena vai śatruṃ vajriṇaṃ vā na kalpaye
28 khaḍganiṣpeṣaniṣpiṣṭair gahanā duścarā ca me
   hastyaśvanarahastoruśirobhir bhavitā mahī
29 khaḍgadhārā hatā me 'dya dīpyamānā ivādrayaḥ
   patiṣyanti dvipā bhūmau meghā iva savidyutaḥ
30 baddhagodhāṅgulitrāṇe pragṛhītaśarāsane
   kathaṃ puruṣamānī syāt puruṣāṇāṃ mayi sthite
31 bahubhiś caikam atyasyann ekena ca bahūñ janān
   viniyokṣyāmy ahaṃ bāṇān nṛvājigajamarmasu
32 adya me 'straprabhāvasya prabhāvaḥ prabhaviṣyati
   rājñaś cāprabhutāṃ kartuṃ prabhutvaṃ ca tava prabho
33 adya candanasārasya keyūrāmokṣaṇasya ca
   vasūnāṃ ca vimokṣasya suhṛdāṃ pālanasya ca
34 anurūpāv imau bāhū rāma karma kariṣyataḥ
   abhiṣecanavighnasya kartṝṇāṃ te nivāraṇe
35 bravīhi ko 'dyaiva mayā viyujyatāṃ; tavāsuhṛt prāṇayaśaḥ suhṛjjanaiḥ
   yathā taveyaṃ vasudhā vaśe bhavet; tathaiva māṃ śādhi tavāsmi kiṃkaraḥ
36 vimṛjya bāṣpaṃ parisāntvya cāsakṛt; sa lakṣmaṇaṃ rāghavavaṃśavardhanaḥ
   uvāca pitrye vacane vyavasthitaṃ; nibodha mām eṣa hi saumya satpathaḥ
 1 इति बरुवति रामे तु लक्ष्मणॊ ऽधःशिरा मुहुः
  शरुत्वा मध्यं जगामेव मनसा दुःखहर्षयॊः
 2 तदा तु बद्ध्वा भरुकुटीं भरुवॊर मध्ये नरर्षभ
  निशश्वास महासर्पॊ बिलस्थ इव रॊषितः
 3 तस्य दुष्प्रतिवीक्ष्यं तद भरुकुटीसहितं तदा
  बभौ करुद्धस्य सिंहस्य मुखस्य सदृशं मुखम
 4 अग्रहस तं विधुन्वंस तु हस्ती हस्तम इवात्मनः
  तिर्यग ऊर्ध्वं शरीरे च पातयित्वा शिरॊधराम
 5 अग्राक्ष्णा वीक्षमाणस तु तिर्यग भरातरम अब्रवीत
  अस्थाने संभ्रमॊ यस्य जातॊ वै सुमहान अयम
 6 धर्मदॊषप्रसङ्गेन लॊकस्यानतिशङ्कया
  कथं हय एतद असंभ्रान्तस तवद्विधॊ वक्तुम अर्हति
 7 यथा दैवम अशौण्डीरं शौण्डीरः कषत्रियर्षभः
  किं नाम कृपणं दैवम अशक्तम अभिशंससि
 8 पापयॊस तु कथं नाम तयॊः शङ्का न विद्यते
  सन्ति धर्मॊपधाः शलक्ष्णा धर्मात्मन किं न बुध्यसे
 9 लॊकविद्विष्टम आरब्धं तवदन्यस्याभिषेचनम
  येनेयम आगता दवैधं तव बुद्धिर महीपते
  स हि धर्मॊ मम दवेष्यः परसङ्गाद यस्य मुह्यसि
 10 यद्य अपि परतिपत्तिस ते दैवी चापि तयॊर मतम
   तथाप्य उपेक्षणीयं ते न मे तद अपि रॊचते
11 विक्लवॊ वीर्यहीनॊ यः स दैवम अनुवर्तते
   वीराः संभावितात्मानॊ न दैवं पर्युपासते
12 दैवं पुरुषकारेण यः समर्थः परबाधितुम
   न दैवेन विपन्नार्थः पुरुषः सॊ ऽवसीदति
13 दरक्ष्यन्ति तव अद्य दैवस्य पौरुषं पुरुषस्य च
   दैवमानुषयॊर अद्य वयक्ता वयक्तिर भविष्यति
14 अद्य मत्पौरुषहतं दैवं दरक्ष्यन्ति वै जनाः
   यद दैवाद आहतं ते ऽदय दृष्टं राज्याभिषेचनम
15 अत्यङ्कुशम इवॊद्दामं गजं मदबलॊद्धतम
   परधावितम अहं दैवं पौरुषेण निवर्तये
16 लॊकपालाः समस्तास ते नाद्य रामाभिषेचनम
   न च कृत्स्नास तरयॊ लॊका विहन्युः किं पुनः पिता
17 यैर विवासस तवारण्ये मिथॊ राजन समर्थितः
   अरण्ये ते विवत्स्यन्ति चतुर्दश समास तथा
18 अहं तदाशां छेत्स्यामि पितुस तस्याश च या तव
   अभिषेकविघातेन पुत्रराज्याय वर्तते
19 मद्बलेन विरुद्धाय न सयाद दैवबलं तथा
   परभविष्यति दुःखाय यथॊग्रं पौरुषं मम
20 ऊर्ध्वं वर्षसहस्रान्ते परजापाल्यम अनन्तरम
   आर्यपुत्राः करिष्यन्ति वनवासं गते तवयि
21 पूर्वराजर्षिवृत्त्या हि वनवासॊ विधीयते
   परजा निक्षिप्य पुत्रेषु पुत्रवत परिपालने
22 स चेद राजन्य अनेकाग्रे राज्यविभ्रमशङ्कया
   नैवम इच्छसि धर्मात्मन राज्यं राम तवम आत्मनि
23 परतिजाने च ते वीर मा भूवं वीरलॊकभाक
   राज्यं च तव रक्षेयम अहं वेलेव सागरम
24 मङ्गलैर अभिषिञ्चस्व तत्र तवं वयापृतॊ भव
   अहम एकॊ महीपालान अलं वारयितुं बलात
25 न शॊभार्थाव इमौ बाहू न धनुर भूषणाय मे
   नासिराबन्धनार्थाय न शराः सतम्भहेतवः
26 अमित्रदमनार्थं मे सर्वम एतच चतुष्टयम
   न चाहं कामये ऽतयर्थं यः सयाच छत्रुर मतॊ मम
27 असिना तीक्ष्णधारेण विद्युच्चलितवर्चसा
   परगृहीतेन वै शत्रुं वज्रिणं वा न कल्पये
28 खड्गनिष्पेषनिष्पिष्टैर गहना दुश्चरा च मे
   हस्त्यश्वनरहस्तॊरुशिरॊभिर भविता मही
29 खड्गधारा हता मे ऽदय दीप्यमाना इवाद्रयः
   पतिष्यन्ति दविपा भूमौ मेघा इव सविद्युतः
30 बद्धगॊधाङ्गुलित्राणे परगृहीतशरासने
   कथं पुरुषमानी सयात पुरुषाणां मयि सथिते
31 बहुभिश चैकम अत्यस्यन्न एकेन च बहूञ जनान
   विनियॊक्ष्याम्य अहं बाणान नृवाजिगजमर्मसु
32 अद्य मे ऽसत्रप्रभावस्य परभावः परभविष्यति
   राज्ञश चाप्रभुतां कर्तुं परभुत्वं च तव परभॊ
33 अद्य चन्दनसारस्य केयूरामॊक्षणस्य च
   वसूनां च विमॊक्षस्य सुहृदां पालनस्य च
34 अनुरूपाव इमौ बाहू राम कर्म करिष्यतः
   अभिषेचनविघ्नस्य कर्तॄणां ते निवारणे
35 बरवीहि कॊ ऽदयैव मया वियुज्यतां; तवासुहृत पराणयशः सुहृज्जनैः
   यथा तवेयं वसुधा वशे भवेत; तथैव मां शाधि तवास्मि किंकरः
36 विमृज्य बाष्पं परिसान्त्व्य चासकृत; स लक्ष्मणं राघववंशवर्धनः
   उवाच पित्र्ये वचने वयवस्थितं; निबॊध माम एष हि सौम्य सत्पथः


Next: Chapter 21