Sacred Texts  Hinduism  Index 
Book 2 Index
  Previous  Next 

Book 2
Chapter 19

 1 atha taṃ vyathayā dīnaṃ saviśeṣam amarṣitam
  śvasantam iva nāgendraṃ roṣavisphāritekṣaṇam
 2 āsādya rāmaḥ saumitriṃ suhṛdaṃ bhrātaraṃ priyam
  uvācedaṃ sa dhairyeṇa dhārayan sattvam ātmavān
 3 saumitre yo 'bhiṣekārthe mama saṃbhārasaṃbhramaḥ
  abhiṣekanivṛttyarthe so 'stu saṃbhārasaṃbhramaḥ
 4 yasyā madabhiṣekārthaṃ mānasaṃ paritapyate
  mātā naḥ sā yathā na syāt saviśaṅkā tathā kuru
 5 tasyāḥ śaṅkāmayaṃ duḥkhaṃ muhūrtam api notsahe
  manasi pratisaṃjātaṃ saumitre 'ham upekṣitum
 6 na buddhipūrvaṃ nābuddhaṃ smarāmīha kadā cana
  mātṝṇāṃ vā pitur vāhaṃ kṛtam alpaṃ ca vipriyam
 7 satyaḥ satyābhisaṃdhaś ca nityaṃ satyaparākramaḥ
  paralokabhayād bhīto nirbhayo 'stu pitā mama
 8 tasyāpi hi bhaved asmin karmaṇy apratisaṃhṛte
  satyaṃ neti manas tāpas tasya tāpas tapec ca mām
 9 abhiṣekavidhānaṃ tu tasmāt saṃhṛtya lakṣmaṇa
  anvag evāham icchāmi vanaṃ gantum itaḥ punaḥ
 10 mama pravrājanād adya kṛtakṛtyā nṛpātmajā
   sutaṃ bharatam avyagram abhiṣecayitā tataḥ
11 mayi cīrājinadhare jaṭāmaṇḍaladhāriṇi
   gate 'raṇyaṃ ca kaikeyyā bhaviṣyati manaḥsukham
12 buddhiḥ praṇītā yeneyaṃ manaś ca susamāhitam
   tat tu nārhāmi saṃkleṣṭuṃ pravrajiṣyāmi māciram
13 kṛtāntas tv eva saumitre draṣṭavyo matpravāsane
   rājyasya ca vitīrṇasya punar eva nivartane
14 kaikeyyāḥ pratipattir hi kathaṃ syān mama pīḍane
   yadi bhāvo na daivo 'yaṃ kṛtāntavihito bhavet
15 jānāsi hi yathā saumya na mātṛṣu mamāntaram
   bhūtapūrvaṃ viśeṣo vā tasyā mayi sute 'pi vā
16 so 'bhiṣekanivṛttyarthaiḥ pravāsārthaiś ca durvacaiḥ
   ugrair vākyair ahaṃ tasyā nānyad daivāt samarthaye
17 kathaṃ prakṛtisaṃpannā rājaputrī tathāguṇā
   brūyāt sā prākṛteva strī matpīḍāṃ bhartṛsaṃnidhau
18 yad acintyaṃ tu tad daivaṃ bhūteṣv api na hanyate
   vyaktaṃ mayi ca tasyāṃ ca patito hi viparyayaḥ
19 kaś cid daivena saumitre yoddhum utsahate pumān
   yasya na grahaṇaṃ kiṃ cit karmaṇo 'nyatra dṛśyate
20 sukhaduḥkhe bhayakrodhau lābhālābhau bhavābhavau
   yasya kiṃ cit tathā bhūtaṃ nanu daivasya karma tat
21 vyāhate 'py abhiṣeke me paritāpo na vidyate
   tasmād aparitāpaḥ saṃs tvam apy anuvidhāya mām
   pratisaṃhāraya kṣipram ābhiṣecanikīṃ kriyām
22 na lakṣmaṇāsmin mama rājyavighne; mātā yavīyasy atiśaṅkanīyā
   daivābhipannā hi vadanty aniṣṭaṃ; jānāsi daivaṃ ca tathā prabhāvam
 1 अथ तं वयथया दीनं सविशेषम अमर्षितम
  शवसन्तम इव नागेन्द्रं रॊषविस्फारितेक्षणम
 2 आसाद्य रामः सौमित्रिं सुहृदं भरातरं परियम
  उवाचेदं स धैर्येण धारयन सत्त्वम आत्मवान
 3 सौमित्रे यॊ ऽभिषेकार्थे मम संभारसंभ्रमः
  अभिषेकनिवृत्त्यर्थे सॊ ऽसतु संभारसंभ्रमः
 4 यस्या मदभिषेकार्थं मानसं परितप्यते
  माता नः सा यथा न सयात सविशङ्का तथा कुरु
 5 तस्याः शङ्कामयं दुःखं मुहूर्तम अपि नॊत्सहे
  मनसि परतिसंजातं सौमित्रे ऽहम उपेक्षितुम
 6 न बुद्धिपूर्वं नाबुद्धं समरामीह कदा चन
  मातॄणां वा पितुर वाहं कृतम अल्पं च विप्रियम
 7 सत्यः सत्याभिसंधश च नित्यं सत्यपराक्रमः
  परलॊकभयाद भीतॊ निर्भयॊ ऽसतु पिता मम
 8 तस्यापि हि भवेद अस्मिन कर्मण्य अप्रतिसंहृते
  सत्यं नेति मनस तापस तस्य तापस तपेच च माम
 9 अभिषेकविधानं तु तस्मात संहृत्य लक्ष्मण
  अन्वग एवाहम इच्छामि वनं गन्तुम इतः पुनः
 10 मम परव्राजनाद अद्य कृतकृत्या नृपात्मजा
   सुतं भरतम अव्यग्रम अभिषेचयिता ततः
11 मयि चीराजिनधरे जटामण्डलधारिणि
   गते ऽरण्यं च कैकेय्या भविष्यति मनःसुखम
12 बुद्धिः परणीता येनेयं मनश च सुसमाहितम
   तत तु नार्हामि संक्लेष्टुं परव्रजिष्यामि माचिरम
13 कृतान्तस तव एव सौमित्रे दरष्टव्यॊ मत्प्रवासने
   राज्यस्य च वितीर्णस्य पुनर एव निवर्तने
14 कैकेय्याः परतिपत्तिर हि कथं सयान मम पीडने
   यदि भावॊ न दैवॊ ऽयं कृतान्तविहितॊ भवेत
15 जानासि हि यथा सौम्य न मातृषु ममान्तरम
   भूतपूर्वं विशेषॊ वा तस्या मयि सुते ऽपि वा
16 सॊ ऽभिषेकनिवृत्त्यर्थैः परवासार्थैश च दुर्वचैः
   उग्रैर वाक्यैर अहं तस्या नान्यद दैवात समर्थये
17 कथं परकृतिसंपन्ना राजपुत्री तथागुणा
   बरूयात सा पराकृतेव सत्री मत्पीडां भर्तृसंनिधौ
18 यद अचिन्त्यं तु तद दैवं भूतेष्व अपि न हन्यते
   वयक्तं मयि च तस्यां च पतितॊ हि विपर्ययः
19 कश चिद दैवेन सौमित्रे यॊद्धुम उत्सहते पुमान
   यस्य न गरहणं किं चित कर्मणॊ ऽनयत्र दृश्यते
20 सुखदुःखे भयक्रॊधौ लाभालाभौ भवाभवौ
   यस्य किं चित तथा भूतं ननु दैवस्य कर्म तत
21 वयाहते ऽपय अभिषेके मे परितापॊ न विद्यते
   तस्माद अपरितापः संस तवम अप्य अनुविधाय माम
   परतिसंहारय कषिप्रम आभिषेचनिकीं करियाम
22 न लक्ष्मणास्मिन मम राज्यविघ्ने; माता यवीयस्य अतिशङ्कनीया
   दैवाभिपन्ना हि वदन्त्य अनिष्टं; जानासि दैवं च तथा परभावम


Next: Chapter 20