Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 8 Index  Previous  Next 

Rig Veda Book 8 Hymn 6

महानिन्द्रो य ओजसा पर्जन्यो वर्ष्टिमानिव |
सतोमैर्वत्सस्य वाव्र्धे ||
परजां रतस्य पिप्रतः पर यद भरन्त वह्नयः |
विप्रा रतस्य वाहसा ||
कण्वा इन्द्रं यदक्रत सतोमैर्यज्ञस्य साधनम |
जामिब्रुवत आयुधम ||
समस्य मन्यवे विशो विश्वा नमन्त कर्ष्टयः |
समुद्रायेव सिन्धवः ||
ओजस्तदस्य तित्विष उभे यद समवर्तयत |
इन्द्रश्चर्मेवरोदसी ||
वि चिद वर्त्रस्य दोधतो वज्रेण शतपर्वणा |
शिरो बिभेदव्र्ष्णिना ||
इमा अभि पर णोनुमो विपामग्रेषु धीतयः |
अग्नेः शोचिर्न दिद्युतः ||
गुहा सतीरुप तमना पर यच्छोचन्त धीतयः |
कण्वार्तस्य धारया ||
पर तमिन्द्र नशीमहि रयिं गोमन्तमश्विनम |
पर बरह्मपूर्वचित्तये ||
अहमिद धि पितुष परि मेधां रतस्य जग्रभ |
अहं सूर्य इवाजनि ||
अहं परत्नेन मन्मना गिरः शुम्भामि कण्ववत |
येनेन्द्रःशुष्ममिद दधे ||
ये तवामिन्द्र न तुष्टुवुरषयो ये च तुष्टुवुः |
ममेद्वर्धस्व सुष्टुतः ||
यदस्य मन्युरध्वनीद वि वर्त्रं पर्वशो रुजन |
अपः समुद्रमैरयत ||
नि शुष्ण इन्द्र धर्णसिं वज्रं जघन्थ दस्यवि |
वर्षाह्युग्र शर्ण्विषे ||
न दयाव इन्द्रमोजसा नान्तरिक्षाणि वज्रिणम |
न विव्यचन्त भूमयः ||
यस्त इन्द्र महीरप सतभूयमान आशयत |
नि तं पद्यासु शिश्नथः ||
य इमे रोदसी मही समीची समजग्रभीत |
तमोभिरिन्द्र तं गुहः ||
य इन्द्र यतयस्त्वा भर्गवो ये च तुष्टुवुः |
ममेदुग्र शरुधी हवम ||
इमास्त इन्द्र पर्श्नयो घर्तं दुहत आशिरम |
एनां रतस्य पिप्युषीः ||
या इन्द्र परस्वस्त्वासा गर्भमचक्रिरन |
परि धर्मेव सूर्यम ||
तवामिच्छवसस पते कण्वा उक्थेन वाव्र्धुः |
तवां सुतास इन्दवः ||
तवेदिन्द्र परणीतिषूत परशस्तिरद्रिवः |
यज्ञो वितन्तसाय्यः ||
आ न इन्द्र महीमिषं पुरं न दर्षि गोमतीम |
उत परजां सुवीर्यम ||
उत तयदाश्वश्व्यं यदिन्द्र नाहुषीष्वा |
अग्रे विक्षुप्रदीदयत ||
अभि वरजं न तत्निषे सूर उपाकचक्षसम |
यदिन्द्र मर्ळयासि नः ||
यदङग तविषीयस इन्द्र परराजसि कषितीः |
महानपार ओजसा ||
तं तवा हविष्मतीर्विश उप बरुवत ऊतये |
उरुज्रयसमिन्दुभिः ||
उपह्वरे गिरीणां संगथे च नदीनाम |
धिया विप्रो अजायत ||
अतः समुद्रमुद्वतश्चिकित्वानव पश्यति |
यतो विपान एजति ||
आदित परत्नस्य रेतसो जयोतिष पश्यन्ति वासरम |
परो यदिध्यते दिवा ||
कण्वास इन्द्र ते मतिं विश्वे वर्धन्ति पौंस्यम |
उतो शविष्ठ वर्ष्ण्यम ||
इमां म इन्द्र सुष्टुतिं जुषस्व पर सु मामव |
उत परवर्धया मतिम ||
उत बरह्मण्या वयं तुभ्यं परव्र्द्ध वज्रिवः |
विप्रा अतक्ष्म जीवसे ||
अभि कण्वा अनूषतापो न परवता यतीः |
इन्द्रं वनन्वती मतिः ||
इन्द्रमुक्थानि वाव्र्धुः समुद्रमिव सिन्धवः |
अनुत्तमन्युमजरम ||
आ नो याहि परावतो हरिभ्यां हर्यताभ्याम |
इममिन्द्र सुतं पिब ||
तवामिद वर्त्रहन्तम जनासो वर्क्तबर्हिषः |
हवन्ते वाजसातये ||
अनु तवा रोदसी उभे चक्रं न वर्त्येतशम |
अनु सुवानास इन्दवः ||
मन्दस्वा सु सवर्णर उतेन्द्र शर्यणावति |
मत्स्वा विवस्वतो मती ||
वाव्र्धान उप दयवि वर्षा वज्र्यरोरवीत |
वर्त्रहा सोमपातमः ||
रषिर्हि पूर्वजा अस्येक ईशान ओजसा |
इन्द्र चोष्कूयसे वसु ||
अस्माकं तवा सुतानुप वीतप्र्ष्ठा अभि परयः |
शतंवहन्तु हरयः ||
इमां सु पूर्व्यां धियं मधोर्घ्र्तस्य पिप्युषीम |
कण्वा उक्थेन वाव्र्धुः ||
इन्द्रमिद विमहीनां मेधे वर्णीत मर्त्यः |
इन्द्रं सनिष्युरूतये ||
अर्वाञ्चं तवा पुरुष्टुत परियमेधस्तुता हरी |
सोमपेयायवक्षतः ||
शतमहं तिरिन्दिरे सहस्रं पर्शावा ददे |
राधांसियाद्वानाम ||
तरीणि शतान्यर्वतां सहस्रा दश गोनाम |
ददुष पज्राय साम्ने ||
उदानट ककुहो दिवमुष्ट्राञ्चतुर्युजो ददत |
शरवसा याद्वं जनम ||

mahānindro ya ojasā parjanyo vṛṣṭimāniva |
stomairvatsasya vāvṛdhe ||
prajāṃ ṛtasya piprataḥ pra yad bharanta vahnayaḥ |
viprā ṛtasya vāhasā ||
kaṇvā indraṃ yadakrata stomairyajñasya sādhanam |
jāmibruvata āyudham ||
samasya manyave viśo viśvā namanta kṛṣṭayaḥ |
samudrāyeva sindhavaḥ ||
ojastadasya titviṣa ubhe yad samavartayat |
indraścarmevarodasī ||
vi cid vṛtrasya dodhato vajreṇa śataparvaṇā |
śiro bibhedavṛṣṇinā ||
imā abhi pra ṇonumo vipāmaghreṣu dhītayaḥ |
aghneḥ śocirna didyutaḥ ||
ghuhā satīrupa tmanā pra yacchocanta dhītayaḥ |
kaṇvāṛtasya dhārayā ||
pra tamindra naśīmahi rayiṃ ghomantamaśvinam |
pra brahmapūrvacittaye ||
ahamid dhi pituṣ pari medhāṃ ṛtasya jaghrabha |
ahaṃ sūrya ivājani ||
ahaṃ pratnena manmanā ghiraḥ śumbhāmi kaṇvavat |
yenendraḥśuṣmamid dadhe ||
ye tvāmindra na tuṣṭuvurṣayo ye ca tuṣṭuvuḥ |
mamedvardhasva suṣṭutaḥ ||
yadasya manyuradhvanīd vi vṛtraṃ parvaśo rujan |
apaḥ samudramairayat ||
ni śuṣṇa indra dharṇasiṃ vajraṃ jaghantha dasyavi |
vṛṣāhyughra śṛṇviṣe ||
na dyāva indramojasā nāntarikṣāṇi vajriṇam |
na vivyacanta bhūmayaḥ ||
yasta indra mahīrapa stabhūyamāna āśayat |
ni taṃ padyāsu śiśnathaḥ ||
ya ime rodasī mahī samīcī samajaghrabhīt |
tamobhirindra taṃ ghuhaḥ ||
ya indra yatayastvā bhṛghavo ye ca tuṣṭuvuḥ |
mamedughra śrudhī havam ||
imāsta indra pṛśnayo ghṛtaṃ duhata āśiram |
enāṃ ṛtasya pipyuṣīḥ ||
yā indra prasvastvāsā gharbhamacakriran |
pari dharmeva sūryam ||
tvāmicchavasas pate kaṇvā ukthena vāvṛdhuḥ |
tvāṃ sutāsa indavaḥ ||
tavedindra praṇītiṣūta praśastiradrivaḥ |
yajño vitantasāyyaḥ ||
ā na indra mahīmiṣaṃ puraṃ na darṣi ghomatīm |
uta prajāṃ suvīryam ||
uta tyadāśvaśvyaṃ yadindra nāhuṣīṣvā |
aghre vikṣupradīdayat ||
abhi vrajaṃ na tatniṣe sūra upākacakṣasam |
yadindra mṛḷayāsi naḥ ||
yadaṅgha taviṣīyasa indra prarājasi kṣitīḥ |
mahānapāra ojasā ||
taṃ tvā haviṣmatīrviśa upa bruvata ūtaye |
urujrayasamindubhiḥ ||
upahvare ghirīṇāṃ saṃghathe ca nadīnām |
dhiyā vipro ajāyata ||
ataḥ samudramudvataścikitvānava paśyati |
yato vipāna ejati ||
ādit pratnasya retaso jyotiṣ paśyanti vāsaram |
paro yadidhyate divā ||
kaṇvāsa indra te matiṃ viśve vardhanti pauṃsyam |
uto śaviṣṭha vṛṣṇyam ||
imāṃ ma indra suṣṭutiṃ juṣasva pra su māmava |
uta pravardhayā matim ||
uta brahmaṇyā vayaṃ tubhyaṃ pravṛddha vajrivaḥ |
viprā atakṣma jīvase ||
abhi kaṇvā anūṣatāpo na pravatā yatīḥ |
indraṃ vananvatī matiḥ ||
indramukthāni vāvṛdhuḥ samudramiva sindhavaḥ |
anuttamanyumajaram ||
ā no yāhi parāvato haribhyāṃ haryatābhyām |
imamindra sutaṃ piba ||
tvāmid vṛtrahantama janāso vṛktabarhiṣaḥ |
havante vājasātaye ||
anu tvā rodasī ubhe cakraṃ na vartyetaśam |
anu suvānāsa indavaḥ ||
mandasvā su svarṇara utendra śaryaṇāvati |
matsvā vivasvato matī ||
vāvṛdhāna upa dyavi vṛṣā vajryaroravīt |
vṛtrahā somapātamaḥ ||
ṛṣirhi pūrvajā asyeka īśāna ojasā |
indra coṣkūyase vasu ||
asmākaṃ tvā sutānupa vītapṛṣṭhā abhi prayaḥ |
śataṃvahantu harayaḥ ||
imāṃ su pūrvyāṃ dhiyaṃ madhorghṛtasya pipyuṣīm |
kaṇvā ukthena vāvṛdhuḥ ||
indramid vimahīnāṃ medhe vṛṇīta martyaḥ |
indraṃ saniṣyurūtaye ||
arvāñcaṃ tvā puruṣṭuta priyamedhastutā harī |
somapeyāyavakṣataḥ ||
śatamahaṃ tirindire sahasraṃ parśāvā dade |
rādhāṃsiyādvānām ||
trīṇi śatānyarvatāṃ sahasrā daśa ghonām |
daduṣ pajrāya sāmne ||
udānaṭ kakuho divamuṣṭrāñcaturyujo dadat |
śravasā yādvaṃ janam ||


Next: Hymn 7