Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 8 Index  Previous  Next 

Rig Veda Book 8 Hymn 7

पर यद वस्त्रिष्टुभमिषं मरुतो विप्रो अक्षरत |
वि पर्वतेषु राजथ ||
यदङग तविषीयवो यामं शुभ्रा अचिध्वम |
नि पर्वता अहासत ||
उदीरयन्त वायुभिर्वाश्रासः पर्श्निमातरः |
धुक्षन्तपिप्युशीमिषम ||
वपन्ति मरुतो मिहं पर वेपयन्ति पर्वतान |
यद यामं यान्ति वायुभिः ||
नि यद यामाय वो गिरिर्नि सिन्धवो विधर्मणे |
महे शुष्माय येमिरे ||
युष्मानु नक्तमूतये युष्मान दिवा हवामहे |
युष्मान परयत्यध्वरे ||
उदु तये अरुणप्सवश्चित्रा यामेभिरीरते |
वाश्रा अधिष्णुना दिवः ||
सर्जन्ति रश्मिमोजसा पन्थां सूर्याय यातवे |
ते भानुभिर्वि तस्थिरे ||
इमां मे मरुतो गिरमिमं सतोमं रभुक्षणः |
इमं मे वनता हवम ||
तरीणि सरांसि पर्श्नयो दुदुह्रे वज्रिणे मधु |
उत्सं कवन्धमुद्रिणम ||
मरुतो यद ध वो दिवः सुम्नायन्तो हवामहे |
आ तू न उपगन्तन ||
यूयं हि षठा सुदानवो रुद्रा रभुक्षणो दमे |
उत परचेतसो मदे ||
आ नो रयिं मदच्युतं पुरुक्षुं विश्वधायसम |
इयर्ता मरुतो दिवः ||
अधीव यद गिरीणां यामं शुभ्रा अचिध्वम |
सुवानैर्मन्दध्व इन्दुभिः ||
एतावतश्चिदेषां सुम्नं भिक्षेत मर्त्यः |
अदाभ्यस्य मन्मभिः ||
ये दरप्सा इव रोदसी धमन्त्यनु वर्ष्टिभिः |
उत्सं दुहन्तो अक्षितम ||
उदु सवानेभिरीरत उद रथैरुदु वायुभिः |
उत सतोमैः पर्श्निमातरः ||
येनाव तुर्वशं यदुं येन कण्वं धनस्प्र्तम |
राये सु तस्य धीमहि ||
इमा उ वः सुदानवो घर्तं न पिप्युषीरिषः |
वर्धान काण्वस्य मन्मभिः ||
कव नूनं सुदानवो मदथा वर्क्तबर्हिषः |
बरह्मा को वःसपर्यति ||
नहि षम यद ध वः पुरा सतोमेभिर्व्र्क्तबर्हिषः |
शर्धान रतस्य जिन्वथ ||
समु तये महतीरपः सं कषोणी समु सूर्यम |
सं वज्रं पर्वशो दधुः ||
वि वर्त्रं पर्वशो ययुर्वि पर्वतानराजिनः |
चक्राणा वर्ष्णि पौंस्यम ||
अनु तरितस्य युध्यतः शुष्ममावन्नुत करतुम |
अन्विन्द्रं वर्त्रतूर्ये ||
विद्युद्धस्ता अभिद्यवः शिप्राः शीर्षन हिरण्ययीः |
शुभ्रा वयञ्जत शरिये ||
उशना यत परावत उक्ष्णो रन्ध्रमयातन |
दयौर्न चक्रदद भिया ||
आ नो मखस्य दावने.अश्वैर्हिरण्यपाणिभिः |
देवास उप गन्तन ||
यदेषां पर्षती रथे परष्टिर्वहति रोहितः |
यान्ति शुभ्रा रिणन्नपः ||
सुषोमे शर्यणावत्यार्जीके पस्त्यावति |
ययुर्निचक्रया नरः ||
कदा गछाथ मरुत इत्था विप्रं हवमानम |
मार्डीकेभिर्नाधमानम ||
कद ध नूनं कधप्रियो यदिन्द्रमजहातन |
को वः सखित्व ओहते ||
सहो षु णो वज्रहस्तैः कण्वासो अग्निं मरुद्भिः |
सतुषेहिरण्यवाशीभिः ||
ओ षु वर्ष्णः परयज्यूना नव्यसे सुविताय |
वव्र्त्यां चित्रवाजान ||
गिरयश्चिन नि जिहते पर्शानासो मन्यमानाः |
पर्वताश्चिन नि येमिरे ||
आक्ष्णयावानो वहन्त्यन्तरिक्षेण पततः |
धातारः सतुवते वयः ||
अग्निर्हि जानि पूर्व्यश्छन्दो न सूरो अर्चिषा |
ते भानुभिर्वि तस्थिरे ||

pra yad vastriṣṭubhamiṣaṃ maruto vipro akṣarat |
vi parvateṣu rājatha ||
yadaṅgha taviṣīyavo yāmaṃ śubhrā acidhvam |
ni parvatā ahāsata ||
udīrayanta vāyubhirvāśrāsaḥ pṛśnimātaraḥ |
dhukṣantapipyuśīmiṣam ||
vapanti maruto mihaṃ pra vepayanti parvatān |
yad yāmaṃ yānti vāyubhiḥ ||
ni yad yāmāya vo ghirirni sindhavo vidharmaṇe |
mahe śuṣmāya yemire ||
yuṣmānu naktamūtaye yuṣmān divā havāmahe |
yuṣmān prayatyadhvare ||
udu tye aruṇapsavaścitrā yāmebhirīrate |
vāśrā adhiṣṇunā divaḥ ||
sṛjanti raśmimojasā panthāṃ sūryāya yātave |
te bhānubhirvi tasthire ||
imāṃ me maruto ghiramimaṃ stomaṃ ṛbhukṣaṇaḥ |
imaṃ me vanatā havam ||
trīṇi sarāṃsi pṛśnayo duduhre vajriṇe madhu |
utsaṃ kavandhamudriṇam ||
maruto yad dha vo divaḥ sumnāyanto havāmahe |
ā tū na upaghantana ||
yūyaṃ hi ṣṭhā sudānavo rudrā ṛbhukṣaṇo dame |
uta pracetaso made ||
ā no rayiṃ madacyutaṃ purukṣuṃ viśvadhāyasam |
iyartā maruto divaḥ ||
adhīva yad ghirīṇāṃ yāmaṃ śubhrā acidhvam |
suvānairmandadhva indubhiḥ ||
etāvataścideṣāṃ sumnaṃ bhikṣeta martyaḥ |
adābhyasya manmabhiḥ ||
ye drapsā iva rodasī dhamantyanu vṛṣṭibhiḥ |
utsaṃ duhanto akṣitam ||
udu svānebhirīrata ud rathairudu vāyubhiḥ |
ut stomaiḥ pṛśnimātaraḥ ||
yenāva turvaśaṃ yaduṃ yena kaṇvaṃ dhanaspṛtam |
rāye su tasya dhīmahi ||
imā u vaḥ sudānavo ghṛtaṃ na pipyuṣīriṣaḥ |
vardhān kāṇvasya manmabhiḥ ||
kva nūnaṃ sudānavo madathā vṛktabarhiṣaḥ |
brahmā ko vaḥsaparyati ||
nahi ṣma yad dha vaḥ purā stomebhirvṛktabarhiṣaḥ |
śardhān ṛtasya jinvatha ||
samu tye mahatīrapaḥ saṃ kṣoṇī samu sūryam |
saṃ vajraṃ parvaśo dadhuḥ ||
vi vṛtraṃ parvaśo yayurvi parvatānarājinaḥ |
cakrāṇā vṛṣṇi pauṃsyam ||
anu tritasya yudhyataḥ śuṣmamāvannuta kratum |
anvindraṃ vṛtratūrye ||
vidyuddhastā abhidyavaḥ śiprāḥ śīrṣan hiraṇyayīḥ |
śubhrā vyañjata śriye ||
uśanā yat parāvata ukṣṇo randhramayātana |
dyaurna cakradad bhiyā ||
ā no makhasya dāvane.aśvairhiraṇyapāṇibhiḥ |
devāsa upa ghantana ||
yadeṣāṃ pṛṣatī rathe praṣṭirvahati rohitaḥ |
yānti śubhrā riṇannapaḥ ||
suṣome śaryaṇāvatyārjīke pastyāvati |
yayurnicakrayā naraḥ ||
kadā ghachātha maruta itthā vipraṃ havamānam |
mārḍīkebhirnādhamānam ||
kad dha nūnaṃ kadhapriyo yadindramajahātana |
ko vaḥ sakhitva ohate ||
saho ṣu ṇo vajrahastaiḥ kaṇvāso aghniṃ marudbhiḥ |
stuṣehiraṇyavāśībhiḥ ||
o ṣu vṛṣṇaḥ prayajyūnā navyase suvitāya |
vavṛtyāṃ citravājān ||
ghirayaścin ni jihate parśānāso manyamānāḥ |
parvatāścin ni yemire ||
ākṣṇayāvāno vahantyantarikṣeṇa patataḥ |
dhātāraḥ stuvate vayaḥ ||
aghnirhi jāni pūrvyaśchando na sūro arciṣā |
te bhānubhirvi tasthire ||


Next: Hymn 8