Sacred Texts  Hinduism  Mahabharata  Index  Book 16 Index  Previous  Next 

Book 16 in English

The Mahabharata in Sanskrit

Book 16
Chapter 9

  1 [वै]
      परविशन्न अर्जुनॊ राजन्न आश्रमं सत्यवादिनः
      ददर्शासीनम एकान्ते मुनिं सत्यवती सुतम
  2 स तम आसाद्य धर्मज्ञम उपतस्थे महाव्रतम
      अर्जुनॊ ऽसमीति नामास्मै निवेद्याभ्यवदत ततः
  3 सवागतं ते ऽसत्व इति पराह मुनिः सत्यवतीसुतः
      आस्यताम इति चॊवाच परसन्नात्मा महामुनिः
  4 तम अप्रतीत मनसं निःश्वसन्तं पुनः पुनः
      निर्विण्ण मनसं दृष्ट्वा पार्थं वयासॊ ऽबरवीद इदम
  5 अवीरजॊ ऽभिघातस ते बराह्मणॊ वा हतस तवया
      युद्धे पराजितॊ वासिगतश्रीर इव लक्ष्यसे
  6 न तवा परत्यभिजानामि किम इदं भरतर्षभ
      शरॊतव्यं चेन मया पार्थ कषिप्रम आख्यातुम अर्हसि
  7 [अर्ज]
      यः स मेधवपुः शरीमान बृहत पङ्कज लॊचनः
      स कृष्णः सह रामेण तयक्त्वा देहं दिवं गतः
  8 मौसले वृष्णिवीराणां विनाशॊ बरह्मशापजः
      बभूव वीरान्त करः परभासे रॊमहर्षणः
  9 ये ये शूरा महात्मानः सिंहदर्पा महाबलाः
      भॊजवृष्ण्यन्धका बरह्मन्न अन्यॊन्यं तैर हतं युधि
  10 गदापरिघशक्तीनां सहाः परिघबाहवः
     त एरकाभिर निहताः पश्य कालस्य पर्ययम
 11 हतं पञ्चशतं तेषां सहस्रं बाहुशालिनम
     निधनं समनुप्राप्तं समासाद्येतरेतरम
 12 पुनः पुनर न मृश्यामि विनाशम अमितौजसाम
     चिन्तयानॊ यदूनां च कृष्णस्य च यशस्विनः
 13 शॊषणं सागरस्येव पर्वतस्येव चालनम
     नभसः पतनं चैव शैत्यम अग्नेस तथैव च
 14 अश्रद्धेयम अहं मन्ये विनाशं शार्ङ्गधन्वनः
     न चेह सथातुम इच्छामि लॊके केष्ण विनाकृतः
 15 इतः कष्टतरं चान्यच छृणु तद वै तपॊधन
     मनॊ मे दीर्यते येन चिन्तयानस्य वै मुहुः
 16 पश्यतॊ वृष्णिदाराश च मम बरह्मन सहस्रशः
     आभीरैर अनुसृत्याजौ हृताः पञ्चनदालयैः
 17 धनुर आदाय तत्राहं नाशकं तस्य पूरणे
     यथा पुरा च मे वीर्यं भुजयॊर न तथाभवत
 18 अस्त्राणि मे परनष्टानि विविधानि महामुने
     शराश च कषयम आपन्नाः कषणेनैव समन्ततः
 19 पुरुषश चाप्रमेयात्मा शङ्खचक्रगदाधरः
     चतुर्भुजः पीतवासा शयामः पद्मायतेक्षणः
 20 यः स याती पुरस्तान मे रथस्य सुमहाद्युतिः
     परदहन रिपुसैन्यानि न पश्याम्य अहम अद्य तम
 21 येन पूर्वं परदग्धानि शत्रुसैन्यानि तेजसा
     शरैर गाण्डीवनिर्मुक्तैर अहं पश्चाद वयनाशयम
 22 तम अपश्यन विषीदामि घूर्णामीव च सत्तम
     परिनिर्विण्ण चेताश च शान्तिं नॊपलभे ऽपि च
 23 विना जनार्दनं वीरं नाहं जीवितुम उत्सहे
     शरुत्वैव हि गतं विष्णुं ममापि मुमुहुर दिशः
 24 परनष्टज्ञातिवीर्यस्य शून्यस्य परिधावतः
     उपदेष्टुं मम शरेयॊ भवान अर्हति सत्तम
 25 [वयास]
     बरह्मशापविनिर्दग्धा वृष्ण्यन्धकमहारथाः
     विनष्टाः कुरुशार्दूल न ताञ शॊचितुम अर्हसि
 26 भवितव्यं तथा तद धि दिष्टम एतन महात्मनाम
     उपेक्षितं च कृष्णेन शक्तेनापि वयपॊहितुम
 27 तरैलॊक्यम अपि कृष्णॊ हि कृत्स्नं सथावरजङ्गमम
     परसहेद अन्यथा कर्तुं किम उ शापं मनीषिणाम
 28 रथस्य पुरतॊ याति यः सचक्रगदाधरः
     तव सनेहात पुराणर्षिर वासुदेवश चतुर्भुजः
 29 कृत्वा भारावतरणं पृथिव्याः पृथुलॊचनः
     मॊक्षयित्वा जगत सर्वं गतः सवस्थानम उत्तमम
 30 तवया तव इह महत कर्म देवानां पुरुषर्षभ
     कृतं भीम सहायेन यमाभ्यां च महाभुज
 31 कृतकृत्यांश च वॊ मन्ये संसिद्धान कुरु पुंग्गव
     गमनं पराप्तकालं च तद धि शरेयॊ मतं मम
 32 बलं बुद्धिश च तेजश च परतिपत्तिश च भारत
     भवन्ति भव कालेषु विपद्यन्ते विपर्यये
 33 कालमूलम इदं सर्वं जगद बीजं धनंजय
     काल एव समादत्ते पुनर एव यदृच्छया
 34 स एव बलवान भूत्वा पुनर भवति दुर्बलः
     स एवेशश च भूत्वेह परैर आज्ञाप्यते पुनः
 35 कृतकृत्यानि चास्त्राणि गतान्य अद्य यथागतम
     पुनर एष्यन्ति ते हस्तं यदा कालॊ भविष्यति
 36 कालॊ गन्तुं गतिं मुख्यां भवताम अपि भारत
     एतच छरेयॊ हि वॊ मन्ये परमं भरतर्षभ
 37 एतद वचनम आज्ञाय वयासस्यामित तेजसः
     अनुज्ञातॊ ययौ पार्थॊ नगरं नागसाह्वयम
 38 परविश्य च पुरीं वीरः समासाद्य युधिष्ठिरम
     आचष्ट तद यथावृत्तं वृष्ण्यन्धकजनं परति
  1 [vai]
      praviśann arjuno rājann āśramaṃ satyavādinaḥ
      dadarśāsīnam ekānte muniṃ satyavatī sutam
  2 sa tam āsādya dharmajñam upatasthe mahāvratam
      arjuno 'smīti nāmāsmai nivedyābhyavadat tataḥ
  3 svāgataṃ te 'stv iti prāha muniḥ satyavatīsutaḥ
      āsyatām iti covāca prasannātmā mahāmuniḥ
  4 tam apratīta manasaṃ niḥśvasantaṃ punaḥ punaḥ
      nirviṇṇa manasaṃ dṛṣṭvā pārthaṃ vyāso 'bravīd idam
  5 avīrajo 'bhighātas te brāhmaṇo vā hatas tvayā
      yuddhe parājito vāsigataśrīr iva lakṣyase
  6 na tvā pratyabhijānāmi kim idaṃ bharatarṣabha
      śrotavyaṃ cen mayā pārtha kṣipram ākhyātum arhasi
  7 [arj]
      yaḥ sa medhavapuḥ śrīmān bṛhat paṅkaja locanaḥ
      sa kṛṣṇaḥ saha rāmeṇa tyaktvā dehaṃ divaṃ gataḥ
  8 mausale vṛṣṇivīrāṇāṃ vināśo brahmaśāpajaḥ
      babhūva vīrānta karaḥ prabhāse romaharṣaṇaḥ
  9 ye ye śūrā mahātmānaḥ siṃhadarpā mahābalāḥ
      bhojavṛṣṇyandhakā brahmann anyonyaṃ tair hataṃ yudhi
  10 gadāparighaśaktīnāṃ sahāḥ parighabāhavaḥ
     ta erakābhir nihatāḥ paśya kālasya paryayam
 11 hataṃ pañcaśataṃ teṣāṃ sahasraṃ bāhuśālinam
     nidhanaṃ samanuprāptaṃ samāsādyetaretaram
 12 punaḥ punar na mṛśyāmi vināśam amitaujasām
     cintayāno yadūnāṃ ca kṛṣṇasya ca yaśasvinaḥ
 13 śoṣaṇaṃ sāgarasyeva parvatasyeva cālanam
     nabhasaḥ patanaṃ caiva śaityam agnes tathaiva ca
 14 aśraddheyam ahaṃ manye vināśaṃ śārṅgadhanvanaḥ
     na ceha sthātum icchāmi loke keṣṇa vinākṛtaḥ
 15 itaḥ kaṣṭataraṃ cānyac chṛṇu tad vai tapodhana
     mano me dīryate yena cintayānasya vai muhuḥ
 16 paśyato vṛṣṇidārāś ca mama brahman sahasraśaḥ
     ābhīrair anusṛtyājau hṛtāḥ pañcanadālayaiḥ
 17 dhanur ādāya tatrāhaṃ nāśakaṃ tasya pūraṇe
     yathā purā ca me vīryaṃ bhujayor na tathābhavat
 18 astrāṇi me pranaṣṭāni vividhāni mahāmune
     śarāś ca kṣayam āpannāḥ kṣaṇenaiva samantataḥ
 19 puruṣaś cāprameyātmā śaṅkhacakragadādharaḥ
     caturbhujaḥ pītavāsā śyāmaḥ padmāyatekṣaṇaḥ
 20 yaḥ sa yātī purastān me rathasya sumahādyutiḥ
     pradahan ripusainyāni na paśyāmy aham adya tam
 21 yena pūrvaṃ pradagdhāni śatrusainyāni tejasā
     śarair gāṇḍīvanirmuktair ahaṃ paścād vyanāśayam
 22 tam apaśyan viṣīdāmi ghūrṇāmīva ca sattama
     parinirviṇṇa cetāś ca śāntiṃ nopalabhe 'pi ca
 23 vinā janārdanaṃ vīraṃ nāhaṃ jīvitum utsahe
     śrutvaiva hi gataṃ viṣṇuṃ mamāpi mumuhur diśaḥ
 24 pranaṣṭajñātivīryasya śūnyasya paridhāvataḥ
     upadeṣṭuṃ mama śreyo bhavān arhati sattama
 25 [vyāsa]
     brahmaśāpavinirdagdhā vṛṣṇyandhakamahārathāḥ
     vinaṣṭāḥ kuruśārdūla na tāñ śocitum arhasi
 26 bhavitavyaṃ tathā tad dhi diṣṭam etan mahātmanām
     upekṣitaṃ ca kṛṣṇena śaktenāpi vyapohitum
 27 trailokyam api kṛṣṇo hi kṛtsnaṃ sthāvarajaṅgamam
     prasahed anyathā kartuṃ kim u śāpaṃ manīṣiṇām
 28 rathasya purato yāti yaḥ sacakragadādharaḥ
     tava snehāt purāṇarṣir vāsudevaś caturbhujaḥ
 29 kṛtvā bhārāvataraṇaṃ pṛthivyāḥ pṛthulocanaḥ
     mokṣayitvā jagat sarvaṃ gataḥ svasthānam uttamam
 30 tvayā tv iha mahat karma devānāṃ puruṣarṣabha
     kṛtaṃ bhīma sahāyena yamābhyāṃ ca mahābhuja
 31 kṛtakṛtyāṃś ca vo manye saṃsiddhān kuru puṃggava
     gamanaṃ prāptakālaṃ ca tad dhi śreyo mataṃ mama
 32 balaṃ buddhiś ca tejaś ca pratipattiś ca bhārata
     bhavanti bhava kāleṣu vipadyante viparyaye
 33 kālamūlam idaṃ sarvaṃ jagad bījaṃ dhanaṃjaya
     kāla eva samādatte punar eva yadṛcchayā
 34 sa eva balavān bhūtvā punar bhavati durbalaḥ
     sa eveśaś ca bhūtveha parair ājñāpyate punaḥ
 35 kṛtakṛtyāni cāstrāṇi gatāny adya yathāgatam
     punar eṣyanti te hastaṃ yadā kālo bhaviṣyati
 36 kālo gantuṃ gatiṃ mukhyāṃ bhavatām api bhārata
     etac chreyo hi vo manye paramaṃ bharatarṣabha
 37 etad vacanam ājñāya vyāsasyāmita tejasaḥ
     anujñāto yayau pārtho nagaraṃ nāgasāhvayam
 38 praviśya ca purīṃ vīraḥ samāsādya yudhiṣṭhiram
     ācaṣṭa tad yathāvṛttaṃ vṛṣṇyandhakajanaṃ prati


Next: Chapter 1