Sacred Texts  Hinduism  Mahabharata  Index  Book 16 Index  Previous  Next 

Book 16 in English

The Mahabharata in Sanskrit

Book 16
Chapter 8

  1 [वै]
      एवम उक्तः स बीभत्सुर मातुलेन परंतपः
      दुर्मना दीनमनसं वसुदेवम उवाच ह
  2 नाहं वृष्णिप्रवीरेण मधुभिश चैव मातुल
      विहीनां पृथिवीं दरष्टुं शक्तश चिरम इह परभॊ
  3 राजा च भीमसेनश च सहदेवश च पाण्डवः
      नकुलॊ याज्ञसेनी च षड एकमनसॊ वयम
  4 राज्ञः संक्रमणे चापि कालॊ ऽयं वर्तते धरुवम
      तम इमं विद्धि संप्राप्तं कालं कालविदां वर
  5 सर्वथा वृष्णिदारांस तु बालवृद्धांस तथैव च
      नयिष्ये परिगृह्याहम इन्द्रप्रस्थम अरिंदम
  6 इत्य उक्त्वा दारुकम इदं वाक्यम आह धनंजयः
      अमात्यान वृष्णिवीराणां दरष्टुम इच्छामि माचिरम
  7 इत्य एवम उक्त्वा वचनं सुधर्मां यादवीं सभाम
      परविवेशार्जुनः शूरः शॊचमानॊ महारथान
  8 तम आसनगतं तत्र सर्वाः परकृतयस तथा
      बराह्मणा नैगमाश चैव परिवार्यॊपतस्थिरे
  9 तान दीनमनसः सर्वान निभृतान गतचेतसः
      उवाचेदं वचः पार्थः सवयं दीनतरस तदा
  10 शक्र परस्थम अहं नेष्ये वृष्ण्यन्धकजनं सवयम
     इदं तु नगरं सर्वं समुद्रः पलावयिष्यति
 11 सज्जीकुरुत यानानि रत्नानि विविधानि च
     वज्रॊ ऽयं भवतां राजा शक्र परस्थे भविष्यति
 12 सप्तमे दिवसे चैव रवौ विमल उद्गते
     बहिर वत्स्यामहे सर्वे सज्जीभवत माचिरम
 13 इत्य उक्तास तेन ते पौराः पार्थेनाक्लिष्ट कर्मणा
     सज्जम आशु ततश चक्रुः सवसिद्ध्यर्थसमुत्सुकाः
 14 तां रात्रिम अवसत पार्थः केशवस्य निवेशने
     महता शॊकमॊहेन सहसाभिपरिप्लुतः
 15 शवॊभूते ऽथ ततः शौरिर वसुदेवः परतापवान
     युक्त्वात्मानं महातेजा जगाम गतिम उत्तमाम
 16 ततः शब्दॊ महान आसीद वसुदेवस्य वेश्मनि
     दारुणः करॊशतीनां च रुदातीनां च यॊषिताम
 17 परकीर्णमूर्धजाः सर्वा विमुक्ताभरण वरजः
     उरांसि पाणिभिर घनन्त्यॊ वयलपन करुणं सत्रियः
 18 तं देवकी च भद्रा च रॊहिणी मदिरा तथा
     अन्वरॊढुं वयवसिता भर्तारं यॊषितां वराः
 19 ततः शौरिं नृयुक्तेन बहु माल्येन भारत
     यानेन महता पार्थॊ बहिर निष्क्रामयत तदा
 20 तम अन्वयुस तत्र तत्र दुःखशॊकसमाहिताः
     दवारकावासिनः पौराः सर्व एव नरर्षभ
 21 तस्याश्वमेधिकं छत्रं दीप्यमानाश च पावकाः
     पुरस्तात तस्य यानस्य याजकाश च ततॊ ययुः
 22 अनुजग्मुश च तं वीरं देव्यस ता वै सवलंकृताः
     सत्रीसहस्रैः परिवृता वधूभिश च सहस्रशः
 23 यस तु देशः परियस तस्य जीवतॊ ऽभून महात्मनः
     तत्रैनम उपसंकल्य पितृमेधं परचक्रिरे
 24 तं चिताग्निगतं वीरं शूर पुत्रं वराङ्गनाः
     ततॊ ऽनवारुरुहुः पत्न्यश चतस्रः पतिलॊकगाः
 25 तं वै चतसृभिः सत्रीभिर अन्वितं पाण्डुनन्दनः
     अदाहयच चन्दानैश च गन्धैर उच्चावचैर अपि
 26 ततः परादुरभूच छब्दः समिद्धस्य विभावसॊः
     समगानां च निर्घॊषॊ नराणां रुदताम अपि
 27 ततॊ वज्रप्रधानास ते वृष्णिवीर कुमारकाः
     सर्व एवॊदकं चक्रुः सत्रियश चैव महात्मनः
 28 अलुप्त धर्मस तं धर्मं कारयित्वा सफल्गुनः
     जगाम वृष्णयॊ यत्र विनष्टा भरतर्षभ
 29 स तान दृष्ट्वा निपतितान कदने भृशदुःखितः
     बब्भूवातीव कौरव्यः पराप्तकालं चकार च
 30 यथा परधानतश चैव चक्रे सार्वाः करियास तदा
     ये हता बरह्मशापेन मुसलैर एरकॊद्भवैः
 31 ततः शरीरे रामस्य वासुदेवस्य चॊभयॊः
     अन्विष्य दाहयाम आस पुरुषैर आप्तकारिभिः
 32 स तेषां विधिवत कृत्वा परेतकार्याणि पाण्डवः
     सप्तमे दिवसे परायाद रथम आरुह्य सत्वरः
     अश्वयुक्तै रथैश चापि गॊखरॊष्ट्र युतैर अपि
 33 सत्रियस ता वृष्णिवीराणां रुदत्यः शॊककर्शिताः
     अनुजग्मुर महात्मानं पाण्डुपुत्रं धनंजयम
 34 भृत्यास तव अन्धकवृष्णीनां सदिनॊ रथिनश च ये
     वीर हीनं वृद्धबालं पौरजानपदास तथा
     ययुस ते परिवर्याथ कलत्रं पार्थ शासनात
 35 कुञ्जरैश च गजारॊहा ययुः शैलनिभैस तथा
     सपाद रक्षैः संयुक्ताः सॊत्तरायुधिका ययुः
 36 पुत्राश चान्धकवृष्णीनां सवे पार्थम अनुव्रताः
     बराह्मणाः कषत्रिया वैश्याः शूद्राश चैव महाधनाः
 37 दश षट च सहस्राणि वासुदेवावरॊधनम
     पुरस्कृत्य ययुर वज्रं पौत्रं कृष्णस्य धीमतः
 38 बहूनि च सहस्राणि परयुतान्य अर्बुदानि च
     भॊजवृष्ण्यन्धकस्त्रीणां हतनाथानि निर ययुः
 39 तत सागरसमप्रख्यं वृष्णिचक्रं महर्द्धिमत
     उवाह रथिनां शरेष्ठः पार्थः परपुरंजयः
 40 निर्याते तु जने तस्मिन सागरॊ मकरालयः
     दवारकां रत्नसंपूर्णां जलेनाप्लावयत तदा
 41 तद अद्भुतम अभिप्रेक्ष्य दवारकावासिनॊ जनाः
     तूर्णात तूर्णतरं जग्मुर अहॊ दैवम इति बरुवन
 42 काननेषु च रम्येषु पर्वतेषु नदीषु च
     निवसन्न आनयाम आस वृष्णिदारान धनंजयः
 43 स पञ्चनदम आसाद्य धीमान अतिसमृद्धिमत
     देशे गॊपशुधान्याढ्ये निवासम अकरॊत परभुः
 44 ततॊ लॊभः समभवद दस्यूनां निहतेश्वराः
     दृष्ट्वा सत्रियॊ नीयमानाः पार्थेनैकेन भारत
 45 ततस ते पापकर्माणॊ लॊभॊपहतचेतसः
     आभीरा मन्त्रयाम आसुः समेत्याशुभदर्शनाः
 46 अयम एकॊ ऽरजुनॊ यॊद्धा वृद्धबालं हतेश्वरम
     नयत्य अस्मान अतिक्रम्य यॊधाश चेमे हतौजसः
 47 ततॊ यष्टिप्रहरणा दस्यवस ते सहस्रशः
     अभ्यधावन्त वृष्णीनां तं जनं लॊप्त्र हारिणः
 48 महता सिंहनादेन दरावयन्तः पृथग्जनम
     अभिपेतुर धनार्थं ते कालपर्याय चॊदिताः
 49 ततॊ निवृत्तः कौन्तेयः सहसा सपदानुगः
     उवाच तान महाबाहुर अर्जुनः परहसन्न इव
 50 निवर्तध्वम अधर्मज्ञा यदि सथ न मुमूर्षवः
     नेदानीं शरनिर्भिन्नाः शॊचध्वं निहता मया
 51 तथॊक्तास तेन वीरेण कदर्थी कृत्यतद वचः
     अभिपेतुर जनं मूढा वार्यमाणाः पुनः पुनः
 52 ततॊ ऽरजुनॊ धनुर दिव्यं गाण्डीवम अजरं महत
     आरॊपयितुम आरेभे यत्नाद इव कथं चन
 53 चकार सज्यं कृच्छ्रेण संभ्रमे तुमुले सति
     चिन्तयाम आस चास्त्राणि न च सस्मार तान्य अपि
 54 वैकृत्यं तन महद दृष्ट्वा भुजवीर्ये तथा युधि
     दिव्यानां च महास्त्राणां विनाशाद वरीडितॊ ऽभवत
 55 वृष्णियॊधाश च ते सर्वे गजाश्वरथयायिनः
     न शेकुर आवर्तयितुं हरियमाणं च तं जनम
 56 कलत्रस्य बहुत्वात तु संपतत्सु ततस ततः
     परयत्नम अकरॊत पार्थॊ जनस्य परिरक्षणे
 57 मिषतां सर्वयॊधानां ततस ताः परमदॊत्तमाः
     समन्ततॊ ऽवकृष्यन्त कामाच्च चान्याः परवव्रजुः
 58 ततॊ गाण्डीवनिर्मुक्तैः शरैर पार्थॊ धनंजयः
     जघान दस्यून सॊद्वेगॊ वृष्णिभृत्यैः सह परभुः
 59 कषणेन तस्य ते राजन कषयं जग्मुर अजिह्मगाः
     अक्षया हि पुरा भूत्वा कषीणाः कषतजभॊजनाः
 60 स शरक्षयम आसाद्य दुःखशॊकसमाहतः
     धनुष कॊट्या तदा दस्यून अवधित पाकशासनिः
 61 परेक्षतस तव एव पार्थस्य वृष्ण्यन्धकवरस्त्रियः
     जग्मुर आदाय ते मलेच्छाः समन्ताज जनमेजय
 62 धनंजयस तु दैवं तन मनस्साचिन्तयत परभुः
     दुःखशॊकसमाविष्टॊ निःश्वासपरमॊ ऽभवत
 63 अस्त्राणां च परणाशेन बाहुवीर्यस्य संक्षयात
     धनुषश चाविधेयत्वाच छराणां संक्षयेण च
 64 बभूव विमनाः पार्थॊ दैवम इत्य अनुचिन्तयन
     नयवर्तत ततॊ राजन नेदम अस्तीति चाब्रवीत
 65 ततः स शेषम आदाय कलत्रस्य महामतिः
     हृतभूयिष्ठ रत्नस्य कुरुक्षेत्रम अवातरत
 66 एवं कलत्रम आनीय वृष्णीनां हृतशेषितम
     नयवेशयत कौरव्यस तत्र तत्र धनंजयः
 67 हार्दिक्य तनयं पार्थॊ नगरं मार्तिकावतम
     भॊजराजकलत्रं च हृतशेषं नरॊत्तमः
 68 ततॊ वृद्धांश च बालांश च सत्रियश चादाय पाण्डवः
     वीरैर विहीनान सर्वांस ताञ शक्र परस्थे नयवेशयत
 69 यौयुधानिं सरस्वत्यां पुत्रं सात्यकिनः परियम
     नयवेशयत धर्मात्मा वृद्धा बाल पुरस्कृतम
 70 इन्र परस्थे ददौ राज्यं वज्राय परवीरहा
     वज्रेणाक्रुर दारास तु वार्यमाणाः परवव्रजुः
 71 रुक्मिणी तव अथ गान्धारी शैब्या हैमवतीत्य अपि
     देवी जाम्बवती चैव विविशुर जातवेदसम
 72 सत्यभामा तथैवान्या देव्याः कृष्णस्य संमताः
     वनं परविविशू राजंस तापस्ये कृतनिश्चयाः
 73 दवारकावासिनॊ ये तु पुरुषाः पार्थम अन्वयुः
     यथार्हं संविभज्यैनान वज्रे पर्यददज जयः
 74 स तत कृत्वा पराप्तकालं बाष्पेणापिहितॊ ऽरजुनः
     कृष्णद्वैपायनं राजन ददर्शासीनम आश्रमे
  1 [vai]
      evam uktaḥ sa bībhatsur mātulena paraṃtapaḥ
      durmanā dīnamanasaṃ vasudevam uvāca ha
  2 nāhaṃ vṛṣṇipravīreṇa madhubhiś caiva mātula
      vihīnāṃ pṛthivīṃ draṣṭuṃ śaktaś ciram iha prabho
  3 rājā ca bhīmasenaś ca sahadevaś ca pāṇḍavaḥ
      nakulo yājñasenī ca ṣaḍ ekamanaso vayam
  4 rājñaḥ saṃkramaṇe cāpi kālo 'yaṃ vartate dhruvam
      tam imaṃ viddhi saṃprāptaṃ kālaṃ kālavidāṃ vara
  5 sarvathā vṛṣṇidārāṃs tu bālavṛddhāṃs tathaiva ca
      nayiṣye parigṛhyāham indraprastham ariṃdama
  6 ity uktvā dārukam idaṃ vākyam āha dhanaṃjayaḥ
      amātyān vṛṣṇivīrāṇāṃ draṣṭum icchāmi māciram
  7 ity evam uktvā vacanaṃ sudharmāṃ yādavīṃ sabhām
      praviveśārjunaḥ śūraḥ śocamāno mahārathān
  8 tam āsanagataṃ tatra sarvāḥ prakṛtayas tathā
      brāhmaṇā naigamāś caiva parivāryopatasthire
  9 tān dīnamanasaḥ sarvān nibhṛtān gatacetasaḥ
      uvācedaṃ vacaḥ pārthaḥ svayaṃ dīnataras tadā
  10 śakra prastham ahaṃ neṣye vṛṣṇyandhakajanaṃ svayam
     idaṃ tu nagaraṃ sarvaṃ samudraḥ plāvayiṣyati
 11 sajjīkuruta yānāni ratnāni vividhāni ca
     vajro 'yaṃ bhavatāṃ rājā śakra prasthe bhaviṣyati
 12 saptame divase caiva ravau vimala udgate
     bahir vatsyāmahe sarve sajjībhavata māciram
 13 ity uktās tena te paurāḥ pārthenākliṣṭa karmaṇā
     sajjam āśu tataś cakruḥ svasiddhyarthasamutsukāḥ
 14 tāṃ rātrim avasat pārthaḥ keśavasya niveśane
     mahatā śokamohena sahasābhipariplutaḥ
 15 śvobhūte 'tha tataḥ śaurir vasudevaḥ pratāpavān
     yuktvātmānaṃ mahātejā jagāma gatim uttamām
 16 tataḥ śabdo mahān āsīd vasudevasya veśmani
     dāruṇaḥ krośatīnāṃ ca rudātīnāṃ ca yoṣitām
 17 prakīrṇamūrdhajāḥ sarvā vimuktābharaṇa vrajaḥ
     urāṃsi pāṇibhir ghnantyo vyalapan karuṇaṃ striyaḥ
 18 taṃ devakī ca bhadrā ca rohiṇī madirā tathā
     anvaroḍhuṃ vyavasitā bhartāraṃ yoṣitāṃ varāḥ
 19 tataḥ śauriṃ nṛyuktena bahu mālyena bhārata
     yānena mahatā pārtho bahir niṣkrāmayat tadā
 20 tam anvayus tatra tatra duḥkhaśokasamāhitāḥ
     dvārakāvāsinaḥ paurāḥ sarva eva nararṣabha
 21 tasyāśvamedhikaṃ chatraṃ dīpyamānāś ca pāvakāḥ
     purastāt tasya yānasya yājakāś ca tato yayuḥ
 22 anujagmuś ca taṃ vīraṃ devyas tā vai svalaṃkṛtāḥ
     strīsahasraiḥ parivṛtā vadhūbhiś ca sahasraśaḥ
 23 yas tu deśaḥ priyas tasya jīvato 'bhūn mahātmanaḥ
     tatrainam upasaṃkalya pitṛmedhaṃ pracakrire
 24 taṃ citāgnigataṃ vīraṃ śūra putraṃ varāṅganāḥ
     tato 'nvāruruhuḥ patnyaś catasraḥ patilokagāḥ
 25 taṃ vai catasṛbhiḥ strībhir anvitaṃ pāṇḍunandanaḥ
     adāhayac candānaiś ca gandhair uccāvacair api
 26 tataḥ prādurabhūc chabdaḥ samiddhasya vibhāvasoḥ
     samagānāṃ ca nirghoṣo narāṇāṃ rudatām api
 27 tato vajrapradhānās te vṛṣṇivīra kumārakāḥ
     sarva evodakaṃ cakruḥ striyaś caiva mahātmanaḥ
 28 alupta dharmas taṃ dharmaṃ kārayitvā saphalgunaḥ
     jagāma vṛṣṇayo yatra vinaṣṭā bharatarṣabha
 29 sa tān dṛṣṭvā nipatitān kadane bhṛśaduḥkhitaḥ
     babbhūvātīva kauravyaḥ prāptakālaṃ cakāra ca
 30 yathā pradhānataś caiva cakre sārvāḥ kriyās tadā
     ye hatā brahmaśāpena musalair erakodbhavaiḥ
 31 tataḥ śarīre rāmasya vāsudevasya cobhayoḥ
     anviṣya dāhayām āsa puruṣair āptakāribhiḥ
 32 sa teṣāṃ vidhivat kṛtvā pretakāryāṇi pāṇḍavaḥ
     saptame divase prāyād ratham āruhya satvaraḥ
     aśvayuktai rathaiś cāpi gokharoṣṭra yutair api
 33 striyas tā vṛṣṇivīrāṇāṃ rudatyaḥ śokakarśitāḥ
     anujagmur mahātmānaṃ pāṇḍuputraṃ dhanaṃjayam
 34 bhṛtyās tv andhakavṛṣṇīnāṃ sadino rathinaś ca ye
     vīra hīnaṃ vṛddhabālaṃ paurajānapadās tathā
     yayus te parivaryātha kalatraṃ pārtha śāsanāt
 35 kuñjaraiś ca gajārohā yayuḥ śailanibhais tathā
     sapāda rakṣaiḥ saṃyuktāḥ sottarāyudhikā yayuḥ
 36 putrāś cāndhakavṛṣṇīnāṃ save pārtham anuvratāḥ
     brāhmaṇāḥ kṣatriyā vaiśyāḥ śūdrāś caiva mahādhanāḥ
 37 daśa ṣaṭ ca sahasrāṇi vāsudevāvarodhanam
     puraskṛtya yayur vajraṃ pautraṃ kṛṣṇasya dhīmataḥ
 38 bahūni ca sahasrāṇi prayutāny arbudāni ca
     bhojavṛṣṇyandhakastrīṇāṃ hatanāthāni nir yayuḥ
 39 tat sāgarasamaprakhyaṃ vṛṣṇicakraṃ maharddhimat
     uvāha rathināṃ śreṣṭhaḥ pārthaḥ parapuraṃjayaḥ
 40 niryāte tu jane tasmin sāgaro makarālayaḥ
     dvārakāṃ ratnasaṃpūrṇāṃ jalenāplāvayat tadā
 41 tad adbhutam abhiprekṣya dvārakāvāsino janāḥ
     tūrṇāt tūrṇataraṃ jagmur aho daivam iti bruvan
 42 kānaneṣu ca ramyeṣu parvateṣu nadīṣu ca
     nivasann ānayām āsa vṛṣṇidārān dhanaṃjayaḥ
 43 sa pañcanadam āsādya dhīmān atisamṛddhimat
     deśe gopaśudhānyāḍhye nivāsam akarot prabhuḥ
 44 tato lobhaḥ samabhavad dasyūnāṃ nihateśvarāḥ
     dṛṣṭvā striyo nīyamānāḥ pārthenaikena bhārata
 45 tatas te pāpakarmāṇo lobhopahatacetasaḥ
     ābhīrā mantrayām āsuḥ sametyāśubhadarśanāḥ
 46 ayam eko 'rjuno yoddhā vṛddhabālaṃ hateśvaram
     nayaty asmān atikramya yodhāś ceme hataujasaḥ
 47 tato yaṣṭipraharaṇā dasyavas te sahasraśaḥ
     abhyadhāvanta vṛṣṇīnāṃ taṃ janaṃ loptra hāriṇaḥ
 48 mahatā siṃhanādena drāvayantaḥ pṛthagjanam
     abhipetur dhanārthaṃ te kālaparyāya coditāḥ
 49 tato nivṛttaḥ kaunteyaḥ sahasā sapadānugaḥ
     uvāca tān mahābāhur arjunaḥ prahasann iva
 50 nivartadhvam adharmajñā yadi stha na mumūrṣavaḥ
     nedānīṃ śaranirbhinnāḥ śocadhvaṃ nihatā mayā
 51 tathoktās tena vīreṇa kadarthī kṛtyatad vacaḥ
     abhipetur janaṃ mūḍhā vāryamāṇāḥ punaḥ punaḥ
 52 tato 'rjuno dhanur divyaṃ gāṇḍīvam ajaraṃ mahat
     āropayitum ārebhe yatnād iva kathaṃ cana
 53 cakāra sajyaṃ kṛcchreṇa saṃbhrame tumule sati
     cintayām āsa cāstrāṇi na ca sasmāra tāny api
 54 vaikṛtyaṃ tan mahad dṛṣṭvā bhujavīrye tathā yudhi
     divyānāṃ ca mahāstrāṇāṃ vināśād vrīḍito 'bhavat
 55 vṛṣṇiyodhāś ca te sarve gajāśvarathayāyinaḥ
     na śekur āvartayituṃ hriyamāṇaṃ ca taṃ janam
 56 kalatrasya bahutvāt tu saṃpatatsu tatas tataḥ
     prayatnam akarot pārtho janasya parirakṣaṇe
 57 miṣatāṃ sarvayodhānāṃ tatas tāḥ pramadottamāḥ
     samantato 'vakṛṣyanta kāmācc cānyāḥ pravavrajuḥ
 58 tato gāṇḍīvanirmuktaiḥ śarair pārtho dhanaṃjayaḥ
     jaghāna dasyūn sodvego vṛṣṇibhṛtyaiḥ saha prabhuḥ
 59 kṣaṇena tasya te rājan kṣayaṃ jagmur ajihmagāḥ
     akṣayā hi purā bhūtvā kṣīṇāḥ kṣatajabhojanāḥ
 60 sa śarakṣayam āsādya duḥkhaśokasamāhataḥ
     dhanuṣ koṭyā tadā dasyūn avadhit pākaśāsaniḥ
 61 prekṣatas tv eva pārthasya vṛṣṇyandhakavarastriyaḥ
     jagmur ādāya te mlecchāḥ samantāj janamejaya
 62 dhanaṃjayas tu daivaṃ tan manassācintayat prabhuḥ
     duḥkhaśokasamāviṣṭo niḥśvāsaparamo 'bhavat
 63 astrāṇāṃ ca praṇāśena bāhuvīryasya saṃkṣayāt
     dhanuṣaś cāvidheyatvāc charāṇāṃ saṃkṣayeṇa ca
 64 babhūva vimanāḥ pārtho daivam ity anucintayan
     nyavartata tato rājan nedam astīti cābravīt
 65 tataḥ sa śeṣam ādāya kalatrasya mahāmatiḥ
     hṛtabhūyiṣṭha ratnasya kurukṣetram avātarat
 66 evaṃ kalatram ānīya vṛṣṇīnāṃ hṛtaśeṣitam
     nyaveśayata kauravyas tatra tatra dhanaṃjayaḥ
 67 hārdikya tanayaṃ pārtho nagaraṃ mārtikāvatam
     bhojarājakalatraṃ ca hṛtaśeṣaṃ narottamaḥ
 68 tato vṛddhāṃś ca bālāṃś ca striyaś cādāya pāṇḍavaḥ
     vīrair vihīnān sarvāṃs tāñ śakra prasthe nyaveśayat
 69 yauyudhāniṃ sarasvatyāṃ putraṃ sātyakinaḥ priyam
     nyaveśayata dharmātmā vṛddhā bāla puraskṛtam
 70 inra prasthe dadau rājyaṃ vajrāya paravīrahā
     vajreṇākrura dārās tu vāryamāṇāḥ pravavrajuḥ
 71 rukmiṇī tv atha gāndhārī śaibyā haimavatīty api
     devī jāmbavatī caiva viviśur jātavedasam
 72 satyabhāmā tathaivānyā devyāḥ kṛṣṇasya saṃmatāḥ
     vanaṃ praviviśū rājaṃs tāpasye kṛtaniścayāḥ
 73 dvārakāvāsino ye tu puruṣāḥ pārtham anvayuḥ
     yathārhaṃ saṃvibhajyainān vajre paryadadaj jayaḥ
 74 sa tat kṛtvā prāptakālaṃ bāṣpeṇāpihito 'rjunaḥ
     kṛṣṇadvaipāyanaṃ rājan dadarśāsīnam āśrame


Next: Chapter 9