Sacred Texts  Hinduism  Mahabharata  Index  Book 9 Index  Previous  Next 

Book 9 in English

The Mahabharata in Sanskrit

Book 9
Chapter 61

  1 [स]
      ततस ते परययुः सर्वे निवासाय महीक्षितः
      शङ्खान परध्मापयन्तॊ वै हृष्टाः परिघबाहवः
  2 पाण्डवान गच्छतश चापि शिबिरं नॊ विशां पते
      महेष्वासॊ ऽनवगात पश्चाद युयुत्सुः सात्यकिस तथा
  3 धृष्टद्युम्नः शिखण्डी च दरौपदेयाश च सर्वशः
      सर्वे चान्ये महेष्वासा ययुः सवशिबिराण्य उत
  4 ततस ते पराविशन पार्था हात तविट्कं हतेश्वरम
      दुर्यॊधनस्य शिबिरं रङ्गवद विसृते जने
  5 गद उत्सवं पुरम इव हृतनागम इव हरदम
      सत्रीवर्षवरभूयिष्ठं वृद्धामात्यैर अधिष्ठिरम
  6 तत्रैतान पर्युपातिष्ठन दुर्यॊधन पुरःसराः
      कृताञ्जलिपुटा राजन काषायमलिनाम्बराः
  7 शिबिरं समनुप्राप्य कुरुराजस्य पाण्डवाः
      अवतेरुर महाराज रथेभ्यॊ रथसत्तमाः
  8 ततॊ गाण्डीवधन्वानम अभ्यभाषत केशवः
      सथितः परिह हिते नित्यम अतीव भरतर्षभ
  9 अवरॊपय गाण्डीवम अक्षय्यौ च महेषुधी
      अथाहम अवरॊक्ष्यामि पश्चाद भरतसत्तम
  10 सवयं चैवावरॊह तवम एत शरेयस तवानघ
     तच चाकरॊत तथा वीरः पाण्डुपुत्रॊ धनंजयः
 11 अथ पश्चात ततः कृष्णॊ रश्मीन उत्सृज्य वाजिनाम
     अवारॊहत मेधावी रथाद गाण्डीवधन्वनः
 12 अथावतीर्णे भूतानाम ईश्वरे सुमहात्मनि
     कपिर अन्तर्दधे दिव्यॊ धवजॊ गाण्डीवधन्वनः
 13 स दग्धॊ दरॊणकर्णाभ्यां दिव्यैर अस्त्रैर महारथः
     अथ दीप्तॊ ऽगनिना हय आशु परजज्वाल महीपते
 14 सॊपासङ्गः सरश्मिश च साश्वः सयुग बन्धुरः
     भस्मीभूते ऽपतद भूमौ रथे गाण्डीवधन्वनः
 15 तं तथा भस्मभूतं तु दृष्ट्वा पाण्डुसुताः परभॊ
     अभवन विस्मिता राजन्न अर्जुनश चेदम अब्रवीत
 16 कृताञ्जलिः सप्रणयं परणिपत्याभिवाद्य च
     गॊविन्द कस्माद भगवन रथॊ दग्धॊ ऽयम अग्निना
 17 किम एतन महद आश्चर्यम अभवद यदुनन्दन
     तन मे बरूहि महाबाहॊ शरॊतव्यं यदि मन्यसे
 18 [वा]
     अस्त्रैर बहुविधैर दग्धः पूर्वम एवायम अर्जुन
     मद अधिष्ठितत्वात समरे न विशीर्णः परंतप
 19 इदानीं तु विशीर्णॊ ऽयं दग्धॊ बरह्मास्त्र तेजसा
     मया विमुक्तः कौन्तेय तवय्य अद्य कृतकर्मणि
 20 [स]
     ईषद उत्स्मयमानश च भगवान केशवॊ ऽरिहा
     परिष्वज्य च राजानं युधिष्ठिरम अभाषत
 21 दिष्ट्या जयसि कौन्तेय दिष्ट्या ते शत्रवॊ जिताः
     दिष्ट्या गाण्डीवधन्वा च भीमसेनश च पाण्डवौ
 22 मुक्ता वीर कषयाद अस्मात संग्रामान निहतद्विषः
     कषिप्रम उत्तरकालानि कुरु कार्याणि भारत
 23 उपयातम उपप्लव्यं सह गाण्डीवधन्वना
     आनीय मधुपर्कं मां यत पुरा तवम अवॊचथाः
 24 एष भराता सखा चैव तव कृष्ण धनंजयः
     रक्षितव्यॊ महाबाहॊ सर्वास्व आपत्स्व इति परभॊ
     तव चैवं बरुवाणस्य तथेत्य एवाहम अब्रुवम
 25 स सव्यसाची गुप्तस ते विजयी च नरेश्वर
     भरातृभिः सह राजेन्द्र शूरः सत्यपराक्रमः
     मुक्तॊ वीर कषयाद अस्मात संग्रामाल लॊमहर्षणात
 26 एवम उक्तस तु कृष्णेन धर्मराजॊ युधिष्ठिरः
     हृष्टरॊमा महाराज परत्युवाच जनार्दनम
 27 परमुक्तं दरॊणकर्णाभ्यां बरह्मास्त्रम अरिमर्दन
 28 कस तवदन्यः सहेत साक्षाद अपि वज्री पुरंदरः
 29 भवतस तु परसादेन संग्रामे बहवॊ जिताः
     महारणगतः पार्थॊ यच च नासीत पराङ्मुखः
     तथैव च महाबाहॊ पर्यायैर बहुभिर मया
     कर्मणाम अनुसंतानं तेजसश च गतिः शुभा
 30 उपप्लव्ये महर्षिर मे कृष्णद्वैपायनॊ ऽबरवीत
     यतॊ धर्मस ततः कृष्णॊ यथ कृष्णस ततॊ जयः
 31 इत्य एवम उक्ते ते वीराः शिबिरं तव भारत
     परविश्य परत्यपद्यन्त कॊशरत्नर्द्धि संचयान
 32 रजतं जातरूपं च मणीन अथ च मौक्तिकान
     भूषणान्य अथ मुख्यानि कम्बलान्य अजिनानि च
     दासीदासम असंख्येयं राज्यॊपकरणानि च
 33 ते पराप्य धनम अक्षय्यं तवदीयं भरतर्षभ
     उदक्रॊशन महेष्वासा नरेन्द्र विजितारयः
 34 ते तु वीराः समाश्वस्य वाहनान्य अवमुच्य च
     अतिष्ठन्त मुहुः सर्वे पाण्डवाः सात्यकिस तथा
 35 अथाब्रवीन महाराज वासुदेवॊ महायशाः
     अस्माभिर मङ्गलार्थाय वस्तव्यं शिबिराद बहिः
 36 तथेत्य उक्त्वा च ते सर्वे पाण्डवाः सात्यकिस तथा
     वासुदेवेन सहिता मङ्गलार्थं ययुर बहिः
 37 ते समासाद्य सरितं पुण्यामॊघवतीं नृप
     नयवसन्न अथ तां रात्रिं पाण्डवा हतशत्रवः
 38 ततः संप्रेषयाम आसुर यादवं नागसाह्वयम
     स च परायाज जवेनाशु वासुदेवः परतापवान
     दारुकं रथम आरॊप्य येन राजाम्बिका सुतः
 39 तम ऊचुः संप्रयास्यन्तं सैन्यसुग्रीव वाहनम
     परत्याश्वासय गान्धारीं हतपुत्रां यशस्विनीम
 40 स परायात पाण्डवैर उक्तस तत पुरं सात्वतां वरः
     आससादयिषुः कषिप्रं गान्धारीं निहतात्मजाम
  1 [s]
      tatas te prayayuḥ sarve nivāsāya mahīkṣitaḥ
      śaṅkhān pradhmāpayanto vai hṛṣṭāḥ parighabāhavaḥ
  2 pāṇḍavān gacchataś cāpi śibiraṃ no viśāṃ pate
      maheṣvāso 'nvagāt paścād yuyutsuḥ sātyakis tathā
  3 dhṛṣṭadyumnaḥ śikhaṇḍī ca draupadeyāś ca sarvaśaḥ
      sarve cānye maheṣvāsā yayuḥ svaśibirāṇy uta
  4 tatas te prāviśan pārthā hāta tviṭkaṃ hateśvaram
      duryodhanasya śibiraṃ raṅgavad visṛte jane
  5 gad utsavaṃ puram iva hṛtanāgam iva hradam
      strīvarṣavarabhūyiṣṭhaṃ vṛddhāmātyair adhiṣṭhiram
  6 tatraitān paryupātiṣṭhan duryodhana puraḥsarāḥ
      kṛtāñjalipuṭā rājan kāṣāyamalināmbarāḥ
  7 śibiraṃ samanuprāpya kururājasya pāṇḍavāḥ
      avaterur mahārāja rathebhyo rathasattamāḥ
  8 tato gāṇḍīvadhanvānam abhyabhāṣata keśavaḥ
      sthitaḥ priha hite nityam atīva bharatarṣabha
  9 avaropaya gāṇḍīvam akṣayyau ca maheṣudhī
      athāham avarokṣyāmi paścād bharatasattama
  10 svayaṃ caivāvaroha tvam eta śreyas tavānagha
     tac cākarot tathā vīraḥ pāṇḍuputro dhanaṃjayaḥ
 11 atha paścāt tataḥ kṛṣṇo raśmīn utsṛjya vājinām
     avārohata medhāvī rathād gāṇḍīvadhanvanaḥ
 12 athāvatīrṇe bhūtānām īśvare sumahātmani
     kapir antardadhe divyo dhvajo gāṇḍīvadhanvanaḥ
 13 sa dagdho droṇakarṇābhyāṃ divyair astrair mahārathaḥ
     atha dīpto 'gninā hy āśu prajajvāla mahīpate
 14 sopāsaṅgaḥ saraśmiś ca sāśvaḥ sayuga bandhuraḥ
     bhasmībhūte 'patad bhūmau rathe gāṇḍīvadhanvanaḥ
 15 taṃ tathā bhasmabhūtaṃ tu dṛṣṭvā pāṇḍusutāḥ prabho
     abhavan vismitā rājann arjunaś cedam abravīt
 16 kṛtāñjaliḥ sapraṇayaṃ praṇipatyābhivādya ca
     govinda kasmād bhagavan ratho dagdho 'yam agninā
 17 kim etan mahad āścaryam abhavad yadunandana
     tan me brūhi mahābāho śrotavyaṃ yadi manyase
 18 [vā]
     astrair bahuvidhair dagdhaḥ pūrvam evāyam arjuna
     mad adhiṣṭhitatvāt samare na viśīrṇaḥ paraṃtapa
 19 idānīṃ tu viśīrṇo 'yaṃ dagdho brahmāstra tejasā
     mayā vimuktaḥ kaunteya tvayy adya kṛtakarmaṇi
 20 [s]
     īṣad utsmayamānaś ca bhagavān keśavo 'rihā
     pariṣvajya ca rājānaṃ yudhiṣṭhiram abhāṣata
 21 diṣṭyā jayasi kaunteya diṣṭyā te śatravo jitāḥ
     diṣṭyā gāṇḍīvadhanvā ca bhīmasenaś ca pāṇḍavau
 22 muktā vīra kṣayād asmāt saṃgrāmān nihatadviṣaḥ
     kṣipram uttarakālāni kuru kāryāṇi bhārata
 23 upayātam upaplavyaṃ saha gāṇḍīvadhanvanā
     ānīya madhuparkaṃ māṃ yat purā tvam avocathāḥ
 24 eṣa bhrātā sakhā caiva tava kṛṣṇa dhanaṃjayaḥ
     rakṣitavyo mahābāho sarvāsv āpatsv iti prabho
     tava caivaṃ bruvāṇasya tathety evāham abruvam
 25 sa savyasācī guptas te vijayī ca nareśvara
     bhrātṛbhiḥ saha rājendra śūraḥ satyaparākramaḥ
     mukto vīra kṣayād asmāt saṃgrāmāl lomaharṣaṇāt
 26 evam uktas tu kṛṣṇena dharmarājo yudhiṣṭhiraḥ
     hṛṣṭaromā mahārāja pratyuvāca janārdanam
 27 pramuktaṃ droṇakarṇābhyāṃ brahmāstram arimardana
 28 kas tvadanyaḥ sahet sākṣād api vajrī puraṃdaraḥ
 29 bhavatas tu prasādena saṃgrāme bahavo jitāḥ
     mahāraṇagataḥ pārtho yac ca nāsīt parāṅmukhaḥ
     tathaiva ca mahābāho paryāyair bahubhir mayā
     karmaṇām anusaṃtānaṃ tejasaś ca gatiḥ śubhā
 30 upaplavye maharṣir me kṛṣṇadvaipāyano 'bravīt
     yato dharmas tataḥ kṛṣṇo yatha kṛṣṇas tato jayaḥ
 31 ity evam ukte te vīrāḥ śibiraṃ tava bhārata
     praviśya pratyapadyanta kośaratnarddhi saṃcayān
 32 rajataṃ jātarūpaṃ ca maṇīn atha ca mauktikān
     bhūṣaṇāny atha mukhyāni kambalāny ajināni ca
     dāsīdāsam asaṃkhyeyaṃ rājyopakaraṇāni ca
 33 te prāpya dhanam akṣayyaṃ tvadīyaṃ bharatarṣabha
     udakrośan maheṣvāsā narendra vijitārayaḥ
 34 te tu vīrāḥ samāśvasya vāhanāny avamucya ca
     atiṣṭhanta muhuḥ sarve pāṇḍavāḥ sātyakis tathā
 35 athābravīn mahārāja vāsudevo mahāyaśāḥ
     asmābhir maṅgalārthāya vastavyaṃ śibirād bahiḥ
 36 tathety uktvā ca te sarve pāṇḍavāḥ sātyakis tathā
     vāsudevena sahitā maṅgalārthaṃ yayur bahiḥ
 37 te samāsādya saritaṃ puṇyāmoghavatīṃ nṛpa
     nyavasann atha tāṃ rātriṃ pāṇḍavā hataśatravaḥ
 38 tataḥ saṃpreṣayām āsur yādavaṃ nāgasāhvayam
     sa ca prāyāj javenāśu vāsudevaḥ pratāpavān
     dārukaṃ ratham āropya yena rājāmbikā sutaḥ
 39 tam ūcuḥ saṃprayāsyantaṃ sainyasugrīva vāhanam
     pratyāśvāsaya gāndhārīṃ hataputrāṃ yaśasvinīm
 40 sa prāyāt pāṇḍavair uktas tat puraṃ sātvatāṃ varaḥ
     āsasādayiṣuḥ kṣipraṃ gāndhārīṃ nihatātmajām


Next: Chapter 62