Sacred Texts  Hinduism  Mahabharata  Index  Book 7 Index  Previous  Next 

Book 7 in English

The Mahabharata in Sanskrit

Book 7
Chapter 129

  1 [धृ]
      यत तदा पराविशत पाण्डून आचार्यः कुपितॊ वशी
      उत्क्वा दुर्यॊधनं सम्यङ मम शास्त्रातिगं सुतम
  2 परविश्य विचरन्तं च रणे शूरम अवस्थितम
      कथं दरॊणं महेष्वासं पाण्डवाः पर्यवारयन
  3 के ऽरक्षन दक्षिणं चक्रम आचार्यस्य महात्मनः
      के चॊत्तरम अरक्षन्त निघ्नतः शात्रवान रणे
  4 नृत्यन स रथमार्गेषु सर्वशस्त्रभृतां वरः
      धूमकेतुर इव करुद्धः कथं मृत्युम उपेयिवान
  5 [स]
      सायाह्ने सैन्धवं हत्वा राज्ञा पार्थः समेत्य च
      सात्यकिश च महेष्वासॊ दरॊणम एवाभ्यधावताम
  6 तथा युधिष्ठिरस तूर्णं भीमसेनश च पाण्डवः
      पृथक चमूभ्यां संसक्तौ दरॊणम एवाभ्यधावताम
  7 तथैव नकुलॊ धीमान सहदेवश च दुर्जयः
      धृष्टद्युम्नः शतानीकॊ विराटश च स केकयः
      मत्स्याः शाल्वेय सेनाश च दरॊणम एव ययुर युधि
  8 दरुपदश च तथा राजा पाञ्चालैर अभिरक्षितः
      धृष्टद्युम्न पिता राजन दरॊणम एवाभ्यवर्तत
  9 दरौपदेया महेष्वासा राक्षसश च घटॊत्कचः
      स सेनास ते ऽभयवर्तन्त दरॊणम एव महाद्युतिम
  10 परभद्रकश च पाञ्चालाः षट सहस्राः परहारिणः
     दरॊणम एवाभ्यवर्तन्त पुरस्कृत्य शिखण्डिनम
 11 तथेतरे नरव्याघ्राः पाण्डवानां महारथाः
     सहिताः संन्यवर्तन्त दरॊणम एव दविजर्षभम
 12 तेषु शूरेषु युद्धाय गतेषु भरतर्षभ
     बभूव रजनी घॊरा भीरूणां भयवर्धिनी
 13 यॊधानाम अशिवा रौद्रा राजन्न अन्तकगामिनी
     कुञ्जराश्वमनुष्याणां पराणान्त करणी तदा
 14 तस्यां रजन्यां घॊरायां नदन्त्यः सर्वतः शिवाः
     नयवेदयन भयं घॊरं स जवालकवलैर मुखैः
 15 उलूकाश चाप्य अदृश्यन्त शंसन्तॊ विपुलं भयम
     विशेषतः कौरवाणां धवजिन्याम अतिदारुणम
 16 ततः सैन्येषु राजेन्द्र शब्दः समभवन महान
     भेरीशब्देन महता मृदङ्गानां सवनेन च
 17 गजानां गर्जितैश चापि तुरङ्गाणां च हेषितैः
     खुरशब्दनिपातैश च तुमुलः सर्वतॊ ऽभवत
 18 ततः समभवद युद्धं संध्यायाम अतिदारुणम
     दरॊणस्य च महाराज सृञ्जयानां च सर्वशः
 19 तमसा चावृते लॊके न पराज्ञायत किं चन
     सैन्येन रजसा चैव समन्ताद उत्थितेन ह
 20 नरस्याश्वस्य नागस्य समसज्जत शॊणितम
     नापश्याम रजॊ भौमं कश्मलेनाभिसंवृताः
 21 रात्रौ वंशवनस्येव दह्यमानस्य पर्वते
     घॊरश चाटचटा शब्दः शस्त्राणां पतताम अभूत
 22 नैव सवे न परे राजन पराज्ञायन्त तमॊवृते
     उन्मत्तम इव तत सर्वं बभूव रजनी मुखे
 23 भौमं रजॊ ऽथ राजेन्द्र शॊणितेन परशामितम
     शातकौम्भैश च कवचैर भूषणैश च तमॊ ऽभयगात
 24 ततः सा भारती सेना मणिहेमविभूषिता
     दयुर इवासीत स नक्षत्रा रजन्यां भरतर्षभ
 25 गॊमायुबड संघुष्टा शक्तिध्वजसमाकुला
     दारुणाभिरुता घॊरा कष्वेडितॊत्क्रुष्ट नादिता
 26 ततॊ ऽभवन महाशब्दस तुमुलॊ लॊमहर्षणः
     समावृण्वन दिशः सर्वा महेन्द्राशनिनिस्वनः
 27 सा निशीथे महाराज सेनादृश्यत भारती
     अङ्गदैः कुण्डलैर निष्कैः शस्तैश चैवावभासिता
 28 तत्र नागा रथाश चैव जाम्बूनदविभूषिताः
     निशायां परत्यदृश्यन्त मेघा इव स विद्युतः
 29 ऋष्टिशक्तिगदा बाणमुसल परासपट्टिशाः
     संपतन्तॊ वयदृश्यन्त भराजमाना इवाग्नयः
 30 दुर्यॊधन पुरॊवातां रथनागबलाहकाम
     वादित्रघॊषस्तनितां चापविद्युद धवजैर वृताम
 31 दरॊण पाण्डव पर्जन्यां खड्गशक्ति गदाशनिम
     शरधारास्त्र पवनां भृशं शीतॊष्णसंकुलाम
 32 घॊरां विस्मापनीम उग्रां जीवितच छिदम अप्लवाम
     तां पराविशन्न अतिभयां सेनां युद्धचिकीर्षवः
 33 तस्मिन रात्रिमुखे घॊरे महाशब्दनिनादिते
     भीरूणां तरासजनने शूराणां हर्षवर्धने
 34 रात्रियुद्धे तदा घॊरे वर्तमाने सुदारुणे
     दरॊणम अभ्यद्रवन करुद्धाः सहिताः पाण्डुसृञ्जयाः
 35 ये ये परमुखतॊ राजन नयवर्तन्त महात्मनः
     तान सर्वान विमुखांश चक्रे कांश चिन निन्ये यमक्षयम
  1 [dhṛ]
      yat tadā prāviśat pāṇḍūn ācāryaḥ kupito vaśī
      utkvā duryodhanaṃ samyaṅ mama śāstrātigaṃ sutam
  2 praviśya vicarantaṃ ca raṇe śūram avasthitam
      kathaṃ droṇaṃ maheṣvāsaṃ pāṇḍavāḥ paryavārayan
  3 ke 'rakṣan dakṣiṇaṃ cakram ācāryasya mahātmanaḥ
      ke cottaram arakṣanta nighnataḥ śātravān raṇe
  4 nṛtyan sa rathamārgeṣu sarvaśastrabhṛtāṃ varaḥ
      dhūmaketur iva kruddhaḥ kathaṃ mṛtyum upeyivān
  5 [s]
      sāyāhne saindhavaṃ hatvā rājñā pārthaḥ sametya ca
      sātyakiś ca maheṣvāso droṇam evābhyadhāvatām
  6 tathā yudhiṣṭhiras tūrṇaṃ bhīmasenaś ca pāṇḍavaḥ
      pṛthak camūbhyāṃ saṃsaktau droṇam evābhyadhāvatām
  7 tathaiva nakulo dhīmān sahadevaś ca durjayaḥ
      dhṛṣṭadyumnaḥ śatānīko virāṭaś ca sa kekayaḥ
      matsyāḥ śālveya senāś ca droṇam eva yayur yudhi
  8 drupadaś ca tathā rājā pāñcālair abhirakṣitaḥ
      dhṛṣṭadyumna pitā rājan droṇam evābhyavartata
  9 draupadeyā maheṣvāsā rākṣasaś ca ghaṭotkacaḥ
      sa senās te 'bhyavartanta droṇam eva mahādyutim
  10 prabhadrakaś ca pāñcālāḥ ṣaṭ sahasrāḥ prahāriṇaḥ
     droṇam evābhyavartanta puraskṛtya śikhaṇḍinam
 11 tathetare naravyāghrāḥ pāṇḍavānāṃ mahārathāḥ
     sahitāḥ saṃnyavartanta droṇam eva dvijarṣabham
 12 teṣu śūreṣu yuddhāya gateṣu bharatarṣabha
     babhūva rajanī ghorā bhīrūṇāṃ bhayavardhinī
 13 yodhānām aśivā raudrā rājann antakagāminī
     kuñjarāśvamanuṣyāṇāṃ prāṇānta karaṇī tadā
 14 tasyāṃ rajanyāṃ ghorāyāṃ nadantyaḥ sarvataḥ śivāḥ
     nyavedayan bhayaṃ ghoraṃ sa jvālakavalair mukhaiḥ
 15 ulūkāś cāpy adṛśyanta śaṃsanto vipulaṃ bhayam
     viśeṣataḥ kauravāṇāṃ dhvajinyām atidāruṇam
 16 tataḥ sainyeṣu rājendra śabdaḥ samabhavan mahān
     bherīśabdena mahatā mṛdaṅgānāṃ svanena ca
 17 gajānāṃ garjitaiś cāpi turaṅgāṇāṃ ca heṣitaiḥ
     khuraśabdanipātaiś ca tumulaḥ sarvato 'bhavat
 18 tataḥ samabhavad yuddhaṃ saṃdhyāyām atidāruṇam
     droṇasya ca mahārāja sṛñjayānāṃ ca sarvaśaḥ
 19 tamasā cāvṛte loke na prājñāyata kiṃ cana
     sainyena rajasā caiva samantād utthitena ha
 20 narasyāśvasya nāgasya samasajjata śoṇitam
     nāpaśyāma rajo bhaumaṃ kaśmalenābhisaṃvṛtāḥ
 21 rātrau vaṃśavanasyeva dahyamānasya parvate
     ghoraś cāṭacaṭā śabdaḥ śastrāṇāṃ patatām abhūt
 22 naiva sve na pare rājan prājñāyanta tamovṛte
     unmattam iva tat sarvaṃ babhūva rajanī mukhe
 23 bhaumaṃ rajo 'tha rājendra śoṇitena praśāmitam
     śātakaumbhaiś ca kavacair bhūṣaṇaiś ca tamo 'bhyagāt
 24 tataḥ sā bhāratī senā maṇihemavibhūṣitā
     dyur ivāsīt sa nakṣatrā rajanyāṃ bharatarṣabha
 25 gomāyubaḍa saṃghuṣṭā śaktidhvajasamākulā
     dāruṇābhirutā ghorā kṣveḍitotkruṣṭa nāditā
 26 tato 'bhavan mahāśabdas tumulo lomaharṣaṇaḥ
     samāvṛṇvan diśaḥ sarvā mahendrāśaninisvanaḥ
 27 sā niśīthe mahārāja senādṛśyata bhāratī
     aṅgadaiḥ kuṇḍalair niṣkaiḥ śastaiś caivāvabhāsitā
 28 tatra nāgā rathāś caiva jāmbūnadavibhūṣitāḥ
     niśāyāṃ pratyadṛśyanta meghā iva sa vidyutaḥ
 29 ṛṣṭiśaktigadā bāṇamusala prāsapaṭṭiśāḥ
     saṃpatanto vyadṛśyanta bhrājamānā ivāgnayaḥ
 30 duryodhana purovātāṃ rathanāgabalāhakām
     vāditraghoṣastanitāṃ cāpavidyud dhvajair vṛtām
 31 droṇa pāṇḍava parjanyāṃ khaḍgaśakti gadāśanim
     śaradhārāstra pavanāṃ bhṛśaṃ śītoṣṇasaṃkulām
 32 ghorāṃ vismāpanīm ugrāṃ jīvitac chidam aplavām
     tāṃ prāviśann atibhayāṃ senāṃ yuddhacikīrṣavaḥ
 33 tasmin rātrimukhe ghore mahāśabdaninādite
     bhīrūṇāṃ trāsajanane śūrāṇāṃ harṣavardhane
 34 rātriyuddhe tadā ghore vartamāne sudāruṇe
     droṇam abhyadravan kruddhāḥ sahitāḥ pāṇḍusṛñjayāḥ
 35 ye ye pramukhato rājan nyavartanta mahātmanaḥ
     tān sarvān vimukhāṃś cakre kāṃś cin ninye yamakṣayam


Next: Chapter 130