Sacred Texts  Hinduism  Mahabharata  Index  Book 7 Index  Previous  Next 

Book 7 in English

The Mahabharata in Sanskrit

Book 7
Chapter 130

  1 [धृ]
      तस्मिन परविष्टे दुर्धर्षे सृञ्जयान अमितौजसि
      अमृष्यमाणे संरब्धे का वॊ ऽभूद वै मतिस तदा
  2 दुर्यॊधनं तथा पुत्रम उक्त्वा शास्त्रातिगं मम
      यत पराविशद अमेयात्मा किं पार्थः परत्यपद्यत
  3 निहते सैन्धवे वीरे भूरिश्रवसि चैव हि
      यद अभ्यगान महातेजाः पाञ्चालान अपराजिथ
  4 किम अमन्यत दुर्धर्षः परविष्टे शत्रुतापने
      दुर्यॊधनश च किं कृत्यं पराप्तकालम अमन्यत
  5 के च तं वरदं वीरम अन्वयुर दविजसत्तमम
      के चास्य पृष्ठतॊ ऽगच्छन वीराः शूरस्य युध्यतः
      के पुरस्ताद अयुध्यन्त निघ्नतः शात्रवान रणे
  6 मन्ये ऽहं पाडवान सर्वान भारद्वाज शरार्दितान
      शिशिरे कम्पमाना वै कृशा गाव इवाभिभॊ
  7 परविश्य स महेष्वासः पाञ्चालान अरिमर्दनः
      कथं नु पुरुषव्याघ्रः पञ्चत्वम उपजग्मिवान
  8 सर्वेषु सैन्येषु च संगतेषु; रात्रौ समेतेषु महारथेषु
      संलॊड्यमानेषु पृथग्विधेषु; के वस तदानीं मतिमन्त आसन
  9 हतांश चैव विषक्तांश च पराभूतांश च शंसति
      रथिनॊ विरथांश चैव कृतान युद्धेषु मामकान
  10 कथम एषां तदा तत्र पार्थानाम अपलायिनाम
     परकाशम अभवद रात्रौ कथं कुरुषु संजय
 11 [स]
     रात्रियुद्धे तदा राजन वर्तमाने सुदारुणे
     दरॊणम अभ्यद्रवन रात्रौ पाण्डवाः सह सैनिकाः
 12 ततॊ दरॊणः केकयांश च धृष्टद्युम्नस्य चात्मजान
     परेषयन मृत्युलॊकाय सर्वान इषुभिर आशुगैः
 13 तस्य परमुखतॊ राजन ये ऽवर्तन्त महारथाः
     तान सर्वान परेषयाम आस परलॊकाय भारत
 14 परमथ्नन्तं तदा वीरं भारद्वाजं महारथम
     अभ्यवर्तत संक्रुद्धः शिबी राजन परतापवान
 15 तम आपतन्तं संप्रेक्ष्य पाण्डवानां महारथम
     विव्याध दशभिर दरॊणः सर्वपारशवैः शरैः
 16 तं शिबिः परतिविव्याध तरिंशता निशितैः शरैः
     सारथिं चास्य भल्लेन समयमानॊ नयपातयत
 17 तस्य दरॊणॊ हयान हत्वा सारथिं च महात्मनः
     अथास्य स शिरस तराणं शिरः कायाद अपाहरत
 18 कलिङ्गानां च सैन्येन कलिङ्गस्य सुतॊ रणे
     पूर्वं पितृवधात करुद्धॊ भीमसेनम उपाद्रवत
 19 स भीमं पञ्चभिर विद्ध्वा पुनर विव्याध सप्तभिः
     विशॊकं तरिभिर आजघ्ने धवजम एकेन पत्रिणा
 20 कलिङ्गानां तु तं शूरं करुद्धं करुद्धॊ वृकॊदरः
     रथाद रथम अभिद्रुत्य मुष्टिनाभिजघान ह
 21 तस्य मुष्टिहतस्याजौ पाण्डवेन बलीयसा
     सर्वाण्य अस्थीनि सहसा परापतन वै पृथक पृथक
 22 तं कर्णॊ भरातरश चास्य नामृष्यन्त महारथाः
     ते भीमसेनं नाराचैर जघ्नुर आशीविषॊपमैः
 23 तत्र शत्रुरथं तयक्त्वा भीमॊ धरुवरथं गतः
     धरुवं चास्यन्तम अनिशं मुष्टिना समपॊथयत
     स तथा पाण्डुपुत्रेण बलिना निहतॊ ऽपतत
 24 तं निहत्य महाराज भीमसेनॊ महाबलः
     जय रात रथं पराप्य मुहुः सिंह इवानदत
 25 जय रातम अथाक्षिप्य नदन सव्येन पाणिना
     तलेन नाशयाम आस कर्णस्यैवाग्रतः सथितम
 26 कर्णस तु पाण्डवे शक्तिं काञ्चनीं समवासृजत
     ततस ताम एव जघ्राह परहसन पाण्डुनन्दनः
 27 कर्णायैव च दुर्धर्षश चिक्षेपाजौ वृकॊदरः
     ताम अन्तरिक्षे चिच्छेद शकुनिस तैलपायिना
 28 ततस तव सुता राजन भीमस्य रथम आव्रजन
     महता शरवर्षेण छादयन्तॊ वृकॊदरम
 29 दुर्मदस्य ततॊ भीमः परहसन्न इव संयुगे
     सारथिं च हयांश चैव शरैर निन्ये यमक्षयम
     दुर्मदस तु ततॊ यानं दुष्कर्णस्यावपुप्लुवे
 30 ताव एकरथम आरूढौ भरातरौ परतापनौ
     संग्रामशिरसॊ मध्ये भीमं दवाव अभ्यधावताम
     यथाम्बुपतिमित्रौ हि तारकं दैत्य सत्तमम
 31 ततस तु दुर्मदश चैव दुष्कर्णश च तवात्मजौ
     रथम एकं समारुह्य भीमं बाणैर अविध्यताम
 32 ततः कर्णस्य मिषतॊ दरौणेर दुर्यॊधनस्य च
     कृपस्य सॊमदत्तस्य बाह्लीकस्य च पाण्डवः
 33 दुर्मदस्य च वीरस्य दुष्कर्णस्य च तं रथम
     पादप्रहारेण धरां परावेशयद अरिंदमः
 34 ततः सुतौ ते बलिनौ शूरौ दुष्कर्ण दुर्मदौ
     मुष्टिनाहत्य संक्रुद्धॊ ममर्द चरणेन च
 35 ततॊ हाहाकृते सैन्ये दृष्ट्वा भीमं नृपाब्रुवन
     रुद्रॊ ऽयं भीमरूपेण धार्तराष्ट्रेषु गृध्यति
 36 एवम उक्त्वापलायन्त सर्वे भारत पार्थिवाः
     विसंज्ञाव आहयान वाहान न च दवौ सह धावतः
 37 ततॊ बले भृशलुलिते निशामुखे; सुपूजितॊ नृप वृषभैर वृकॊदरः
     महाबलः कमलविबुद्धलॊचनॊ; युधिष्ठिरं नृपतिम अपूजयद बली
 38 ततॊ यमौ दरुपद विराट केकया; युधिष्ठिरश चापि परां मुदं ययुः
     वृकॊदरं भृशम अभिपूजयंश च ते; यथान्धके परतिनिहते हरं सुराः
 39 ततः सुतास तव वरुणात्मजॊपमा; रुषान्विताः सह गुरुणा महत्मना
     वृकॊदरं स रथपदातिकुञ्जरा; युयुत्सवॊ भृशम अभिपर्यवारयन
 40 ततॊ ऽभवत तिमिरघनैर इवावृतं; महाभये भयदम अतीव दारुणम
     निशामुखे बड वृकगृध्रमॊदनं; महात्मनां नृप वरयुद्धम अद्भुतम
  1 [dhṛ]
      tasmin praviṣṭe durdharṣe sṛñjayān amitaujasi
      amṛṣyamāṇe saṃrabdhe kā vo 'bhūd vai matis tadā
  2 duryodhanaṃ tathā putram uktvā śāstrātigaṃ mama
      yat prāviśad ameyātmā kiṃ pārthaḥ pratyapadyata
  3 nihate saindhave vīre bhūriśravasi caiva hi
      yad abhyagān mahātejāḥ pāñcālān aparājitha
  4 kim amanyata durdharṣaḥ praviṣṭe śatrutāpane
      duryodhanaś ca kiṃ kṛtyaṃ prāptakālam amanyata
  5 ke ca taṃ varadaṃ vīram anvayur dvijasattamam
      ke cāsya pṛṣṭhato 'gacchan vīrāḥ śūrasya yudhyataḥ
      ke purastād ayudhyanta nighnataḥ śātravān raṇe
  6 manye 'haṃ pāḍavān sarvān bhāradvāja śarārditān
      śiśire kampamānā vai kṛśā gāva ivābhibho
  7 praviśya sa maheṣvāsaḥ pāñcālān arimardanaḥ
      kathaṃ nu puruṣavyāghraḥ pañcatvam upajagmivān
  8 sarveṣu sainyeṣu ca saṃgateṣu; rātrau sameteṣu mahāratheṣu
      saṃloḍyamāneṣu pṛthagvidheṣu; ke vas tadānīṃ matimanta āsan
  9 hatāṃś caiva viṣaktāṃś ca parābhūtāṃś ca śaṃsati
      rathino virathāṃś caiva kṛtān yuddheṣu māmakān
  10 katham eṣāṃ tadā tatra pārthānām apalāyinām
     prakāśam abhavad rātrau kathaṃ kuruṣu saṃjaya
 11 [s]
     rātriyuddhe tadā rājan vartamāne sudāruṇe
     droṇam abhyadravan rātrau pāṇḍavāḥ saha sainikāḥ
 12 tato droṇaḥ kekayāṃś ca dhṛṣṭadyumnasya cātmajān
     preṣayan mṛtyulokāya sarvān iṣubhir āśugaiḥ
 13 tasya pramukhato rājan ye 'vartanta mahārathāḥ
     tān sarvān preṣayām āsa paralokāya bhārata
 14 pramathnantaṃ tadā vīraṃ bhāradvājaṃ mahāratham
     abhyavartata saṃkruddhaḥ śibī rājan pratāpavān
 15 tam āpatantaṃ saṃprekṣya pāṇḍavānāṃ mahāratham
     vivyādha daśabhir droṇaḥ sarvapāraśavaiḥ śaraiḥ
 16 taṃ śibiḥ prativivyādha triṃśatā niśitaiḥ śaraiḥ
     sārathiṃ cāsya bhallena smayamāno nyapātayat
 17 tasya droṇo hayān hatvā sārathiṃ ca mahātmanaḥ
     athāsya sa śiras trāṇaṃ śiraḥ kāyād apāharat
 18 kaliṅgānāṃ ca sainyena kaliṅgasya suto raṇe
     pūrvaṃ pitṛvadhāt kruddho bhīmasenam upādravat
 19 sa bhīmaṃ pañcabhir viddhvā punar vivyādha saptabhiḥ
     viśokaṃ tribhir ājaghne dhvajam ekena patriṇā
 20 kaliṅgānāṃ tu taṃ śūraṃ kruddhaṃ kruddho vṛkodaraḥ
     rathād ratham abhidrutya muṣṭinābhijaghāna ha
 21 tasya muṣṭihatasyājau pāṇḍavena balīyasā
     sarvāṇy asthīni sahasā prāpatan vai pṛthak pṛthak
 22 taṃ karṇo bhrātaraś cāsya nāmṛṣyanta mahārathāḥ
     te bhīmasenaṃ nārācair jaghnur āśīviṣopamaiḥ
 23 tatra śatrurathaṃ tyaktvā bhīmo dhruvarathaṃ gataḥ
     dhruvaṃ cāsyantam aniśaṃ muṣṭinā samapothayat
     sa tathā pāṇḍuputreṇa balinā nihato 'patat
 24 taṃ nihatya mahārāja bhīmaseno mahābalaḥ
     jaya rāta rathaṃ prāpya muhuḥ siṃha ivānadat
 25 jaya rātam athākṣipya nadan savyena pāṇinā
     talena nāśayām āsa karṇasyaivāgrataḥ sthitam
 26 karṇas tu pāṇḍave śaktiṃ kāñcanīṃ samavāsṛjat
     tatas tām eva jaghrāha prahasan pāṇḍunandanaḥ
 27 karṇāyaiva ca durdharṣaś cikṣepājau vṛkodaraḥ
     tām antarikṣe ciccheda śakunis tailapāyinā
 28 tatas tava sutā rājan bhīmasya ratham āvrajan
     mahatā śaravarṣeṇa chādayanto vṛkodaram
 29 durmadasya tato bhīmaḥ prahasann iva saṃyuge
     sārathiṃ ca hayāṃś caiva śarair ninye yamakṣayam
     durmadas tu tato yānaṃ duṣkarṇasyāvapupluve
 30 tāv ekaratham ārūḍhau bhrātarau paratāpanau
     saṃgrāmaśiraso madhye bhīmaṃ dvāv abhyadhāvatām
     yathāmbupatimitrau hi tārakaṃ daitya sattamam
 31 tatas tu durmadaś caiva duṣkarṇaś ca tavātmajau
     ratham ekaṃ samāruhya bhīmaṃ bāṇair avidhyatām
 32 tataḥ karṇasya miṣato drauṇer duryodhanasya ca
     kṛpasya somadattasya bāhlīkasya ca pāṇḍavaḥ
 33 durmadasya ca vīrasya duṣkarṇasya ca taṃ ratham
     pādaprahāreṇa dharāṃ prāveśayad ariṃdamaḥ
 34 tataḥ sutau te balinau śūrau duṣkarṇa durmadau
     muṣṭināhatya saṃkruddho mamarda caraṇena ca
 35 tato hāhākṛte sainye dṛṣṭvā bhīmaṃ nṛpābruvan
     rudro 'yaṃ bhīmarūpeṇa dhārtarāṣṭreṣu gṛdhyati
 36 evam uktvāpalāyanta sarve bhārata pārthivāḥ
     visaṃjñāv āhayān vāhān na ca dvau saha dhāvataḥ
 37 tato bale bhṛśalulite niśāmukhe; supūjito nṛpa vṛṣabhair vṛkodaraḥ
     mahābalaḥ kamalavibuddhalocano; yudhiṣṭhiraṃ nṛpatim apūjayad balī
 38 tato yamau drupada virāṭa kekayā; yudhiṣṭhiraś cāpi parāṃ mudaṃ yayuḥ
     vṛkodaraṃ bhṛśam abhipūjayaṃś ca te; yathāndhake pratinihate haraṃ surāḥ
 39 tataḥ sutās tava varuṇātmajopamā; ruṣānvitāḥ saha guruṇā mahatmanā
     vṛkodaraṃ sa rathapadātikuñjarā; yuyutsavo bhṛśam abhiparyavārayan
 40 tato 'bhavat timiraghanair ivāvṛtaṃ; mahābhaye bhayadam atīva dāruṇam
     niśāmukhe baḍa vṛkagṛdhramodanaṃ; mahātmanāṃ nṛpa varayuddham adbhutam


Next: Chapter 131