Sacred Texts  Hinduism  Mahabharata  Index  Book 7 Index  Previous  Next 

Book 7 in English

The Mahabharata in Sanskrit

Book 7
Chapter 88

  1 [स]
      परयाते तव सैन्यं तु युयुधाने युयुत्सया
      धर्मराजॊ महाराज सवेनानीकेन संवृतः
      परायाद दरॊण रथप्रेप्सुर युयुधानस्य पृष्ठतः
  2 ततः पाञ्चालराजस्य पुत्रः समरदुर्मदः
      पराक्रॊशत पाण्डवानीके वसु दानश च पार्थिवः
  3 आगच्छत परहरत दरुतं विपरिधावत
      यथासुखेन गच्छेत सात्यकिर युद्धदुर्मदः
  4 महारथा हि बहवॊ यतिष्यन्त्य अस्य निर्जये
      इति बरुवन्तॊ वेगेन समापेतुर बलं तव
  5 वयं परतिजिगीषन्तस तत्र तान समभिद्रुताः
      ततः शब्दॊ महान आसीद युयुधान रथं परति
  6 परकम्प्यमाना महती तव पुत्रस्य वाहिनी
      सात्वतेन महाराज शतधाभिव्यदीर्यत
  7 तस्यां विदीर्यमाणायां शिनेः पौत्रॊ महारथः
      सप्त वीरान महेष्वासान अग्रानीके वयपॊथयत
  8 ते भीता मृद्यमानाश च परमृष्टा दीर्घबाहुना
      आयॊधनं जहुर वीरा दृष्ट्वा तम अतिमानुषम
  9 रथैर विमथिताक्षैश च भग्ननीडैश च मारिष
      चक्रैर विमथितैश छिन्नैर धवजैश च विनिपातितैः
  10 अनुकर्षैः पताकाभिः शिरस तराणैः स काञ्चनैः
     बाहुभिश चन्दनादिग्धैः साङ्गदैश च विशां पते
 11 हस्तिहस्तॊपमैश चापि भुजगाभॊग संनिभैः
     ऊरुभिः पृथिवी छन्ना मनुजानां नरॊत्तम
 12 शशाङ्कसंनिकाशैश च वदनैश चारुकुण्डलैः
     पतितैर वृषभाक्षाणां बभौ भारत मेदिनी
 13 गजैश च बहुधा छिन्नैः शयानैः पर्वतॊपमैः
     रराजातिभृशं भूमिर विकीर्णैर इव पर्वतैः
 14 तपनीयमयैर यॊक्त्रैर्मुक्ता जालविभूषितैः
     उरश छदैर विचित्रैश च वयशॊभन्त तुरंगमाः
     गतसत्त्वा महीं पराप्य परमृष्टा दीर्घबाहुना
 15 नानाविधानि सैन्यानि तव हत्वा तु सात्वतः
     परविष्टस तावकं सैन्यं दरावयित्वा चमूं भृशम
 16 ततस तेनैव मार्गेण येन यातॊ धनंजयः
     इयेष सात्यकिर गन्तुं ततॊ दरॊणेन वारितः
 17 भरद्वाजं समासाद्य युयुधानस तु मारिष
     नाभ्यवर्तत संक्रुद्धॊ वेलाम इव जला शयः
 18 निवार्य तु रणे दरॊणॊ युयुधानं महारथम
     विव्याध निशितैर बाणैः पञ्चभिर मर्मभेदिभिः
 19 सात्यकिस तु रणे दरॊणं राजन विव्याध सप्तभिः
     हेमपुङ्खैः शिला धौतैः कङ्कबर्हिण वाजितैः
 20 तं षड्भिः सायकैर दरॊणः साश्वयन्तारम आर्दयत
     स तं न ममृषे दरॊणं युयुधानॊ महारथः
 21 सिंहनादं ततः कृत्वा दरॊणं विव्याध सात्यकिः
     दशभिः सायकैश चान्यैः षड्भिर अष्टाभिर एव च
 22 युयुधानः पुनर दरॊणं विव्याध दशभिः शरैः
     एकेन सारथिं चास्य चतुर्भिश चतुरॊ हयान
     धवजम एकेन बाणेन विव्याध युधि मारिष
 23 तं दरॊणः साश्वयन्तारं स रथध्वजम आशुगैः
     तवरन पराच्छादयद बाणैः शलभानाम इव वरजैः
 24 तथैव युयुधानॊ ऽपि दरॊणं बहुभिर आशुगैः
     पराच्छादयद असंभ्रान्तस ततॊ दरॊण उवाच ह
 25 तवाचार्यॊ रणं हित्वा गतः कापुरुषॊ यथा
     युध्यमानं हि मां हित्वा परदक्षिणम अवर्तत
 26 तवं हि मे युध्यतॊ नाद्य जीवन मॊक्ष्यसि माधव
     यदि मां तवं रणे हित्वा न यास्य आचार्यवद दरुतम
 27 [सात्यकि]
     धनंजयस्य पदवीं धर्मराजस्य शासनात
     गच्छामि सवस्ति ते बरह्मन न मे कालात्ययॊ भवेत
 28 [स]
     एतावद उक्त्वा शैनेय आचार्यं परिवर्जयन
     परयातः सहसा राजन सारथिं चेदम अब्रवीत
 29 दरॊणः करिष्यते यत्नं सर्वथा मम वारणे
     यत्तॊ याहि रणे सूत शृणु चेदं वचः परम
 30 एतद आलॊक्यते सैन्यम आवन्त्यानां महाप्रभम
     अस्यानन्तरतस तव एतद दाक्षिणात्यं महाबलम
 31 तदनन्तरम एतच च बाह्लिकानां बलं महत
     बाह्लिकाभ्याशतॊ युक्तं कर्णस्यापि महद बलम
 32 अन्यॊन्येन हि सैन्यानि भिन्नान्य एतानि सारथे
     अन्यॊन्यं समुपाश्रित्य न तयक्ष्यन्ति रणाजिरम
 33 एतद अन्तरम आसाद्य चॊदयाश्वान परहृष्टवत
     मध्यमं जवम आस्थाय वह माम अत्र सारथे
 34 बाह्लिका यत्र दृश्यन्ते नानाप्रहरणॊद्यताः
     दाक्षिणात्याश च बहवः सूतपुत्र पुरॊगमाः
 35 हस्त्यश्वरथसंबाधं यच चानीकं विलॊक्यते
     नानादेशसमुत्थैश च पदातिभिर अधिष्ठितम
 36 एतावद उक्त्वा यन्तारं बरह्माणं परिवर्जयन
     स वयतीयाय यत्रॊग्रं कर्णस्य सुमहद बलम
 37 तं दरॊणॊ ऽनुययौ करुद्धॊ विकिरन विशिखान बहून
     युयुधानं महाबाहुं गच्छन्तम अनिवर्तिनम
 38 कर्णस्य सैन्यं सुमहद अभिहत्य शितैः शरैः
     पराविशद भारतीं सेनाम अपर्यन्तां स सात्यकिः
 39 परविष्टे युयुधाने तु सैनिकेषु दरुतेषु च
     अमर्षी कृतवर्मा तु सात्यकिं पर्यवारयत
 40 तम आपतन्तं विशिखैः षड्भिर आहत्य सात्यकिः
     चतुर्भिश चतुरॊ ऽसयाश्वान आजघानाशु वीर्यवान
 41 ततः पुनः षॊडशभिर नतपर्वभिर आशुगैः
     सात्यकिः कृतवर्माणं परत्यविध्यत सतनान्तरे
 42 स तुद्यमानॊ विशिखैर बहुभिस तिग्मतेजनैः
     सात्वतेन महाराज कृतवर्मा न चक्षमे
 43 स वत्सदन्तं संधाय जिह्मगानल संनिभम
     आकृष्य राजन्न आकर्णाद विव्याधॊरसि सात्यकिम
 44 स तस्य देवावरणं भित्त्वा देहं च सायकः
     स पत्रपुङ्खः पृथिवीं विवेश रुधिरॊक्षितः
 45 अथास्य बहुभिर बाणैर अच्छिनत परमास्त्रवित
     समार्गण गुणं राजन कृतवर्मा शरासनम
 46 विव्याध च रणे राजन सात्यकिं सत्यविक्रमम
     दशभिर विशिखैस तीक्ष्णैर अभिक्रुद्धः सतनान्तरे
 47 ततः परशीर्णे धनुषि शक्त्या शक्तिमतां वरः
     अभ्यहन दक्षिणं बाहुं सात्यकिः कृतवर्मणः
 48 ततॊ ऽनयत सुदृढं वीरॊ धनुर आदाय सात्यकिः
     वयसृजद विशिखांस तूर्णं शतशॊ ऽथ सहस्रशः
 49 स रथं कृतवर्माणं समन्तात पर्यवाकिरत
     छादयित्वा रणे ऽतयर्थं हार्दिक्यं तु स सात्यकिः
 50 अथास्य भल्लेन शिरः सारथेः समकृन्तत
     स पपात हतः सूतॊ हार्दिक्यस्य महारथात
     ततस ते यन्तरि हते पराद्रवंस तुरगा भृशम
 51 अथ भॊजस तव असंभ्रान्तॊ निगृह्य तुरगान सवयम
     तस्थौ शरधनुष्पाणिस तत सैन्यान्य अभ्यपूजयन
 52 स मुहूर्तम इवाश्वस्य सदश्वान समचॊदयत
     वयपेतभीर अमित्राणाम आवहत सुमहद भयम
     सात्यकिश चाभ्यगात तस्मात स तु भीमम उपाद्रवत
 53 युयुधानॊ ऽपि राजेन्द्र दरॊणानीकाद विनिःसृतः
     परययौ तवरितस तूर्णं काम्बॊजानां महाचमूम
 54 स तत्र बहुभिः शूरैः संनिरुद्धॊ महारथैः
     न चचाल तदा राजन सात्यकिः सत्यविक्रमः
 55 संधाय च चमूं दरॊणॊ भॊजे भारं निवेश्य च
     अन्वधावद रणे यत्तॊ युयुधानं युयुत्सया
 56 तथा तम अनुधावन्तं युयुधानस्य पृष्ठतः
     नयवारयन्त संक्रुद्धाः पाण्डुसैन्ये बृहत्तमाः
 57 समासाद्य तु हार्दिक्यं रथानां पर्वरं रथम
     पाञ्चाला विगतॊत्साहा भीमसेनपुरॊगमाः
     विक्रम्य वारिता राजन वीरेण कृतवर्मणा
 58 यतमानांस तु तान सर्वान ईषद विगतचेतसः
     अभितस्ताञ शरौघेण कलान्तवाहान अवारयत
 59 निगृहीतास तु भॊजेन भॊजानीकेप्सवॊ रणे
     अतिष्ठन्न आर्यवद वीराः परार्थयन्तॊ महद यशः
  1 [s]
      prayāte tava sainyaṃ tu yuyudhāne yuyutsayā
      dharmarājo mahārāja svenānīkena saṃvṛtaḥ
      prāyād droṇa rathaprepsur yuyudhānasya pṛṣṭhataḥ
  2 tataḥ pāñcālarājasya putraḥ samaradurmadaḥ
      prākrośat pāṇḍavānīke vasu dānaś ca pārthivaḥ
  3 āgacchata praharata drutaṃ viparidhāvata
      yathāsukhena gaccheta sātyakir yuddhadurmadaḥ
  4 mahārathā hi bahavo yatiṣyanty asya nirjaye
      iti bruvanto vegena samāpetur balaṃ tava
  5 vayaṃ pratijigīṣantas tatra tān samabhidrutāḥ
      tataḥ śabdo mahān āsīd yuyudhāna rathaṃ prati
  6 prakampyamānā mahatī tava putrasya vāhinī
      sātvatena mahārāja śatadhābhivyadīryata
  7 tasyāṃ vidīryamāṇāyāṃ śineḥ pautro mahārathaḥ
      sapta vīrān maheṣvāsān agrānīke vyapothayat
  8 te bhītā mṛdyamānāś ca pramṛṣṭā dīrghabāhunā
      āyodhanaṃ jahur vīrā dṛṣṭvā tam atimānuṣam
  9 rathair vimathitākṣaiś ca bhagnanīḍaiś ca māriṣa
      cakrair vimathitaiś chinnair dhvajaiś ca vinipātitaiḥ
  10 anukarṣaiḥ patākābhiḥ śiras trāṇaiḥ sa kāñcanaiḥ
     bāhubhiś candanādigdhaiḥ sāṅgadaiś ca viśāṃ pate
 11 hastihastopamaiś cāpi bhujagābhoga saṃnibhaiḥ
     ūrubhiḥ pṛthivī channā manujānāṃ narottama
 12 śaśāṅkasaṃnikāśaiś ca vadanaiś cārukuṇḍalaiḥ
     patitair vṛṣabhākṣāṇāṃ babhau bhārata medinī
 13 gajaiś ca bahudhā chinnaiḥ śayānaiḥ parvatopamaiḥ
     rarājātibhṛśaṃ bhūmir vikīrṇair iva parvataiḥ
 14 tapanīyamayair yoktrairmuktā jālavibhūṣitaiḥ
     uraś chadair vicitraiś ca vyaśobhanta turaṃgamāḥ
     gatasattvā mahīṃ prāpya pramṛṣṭā dīrghabāhunā
 15 nānāvidhāni sainyāni tava hatvā tu sātvataḥ
     praviṣṭas tāvakaṃ sainyaṃ drāvayitvā camūṃ bhṛśam
 16 tatas tenaiva mārgeṇa yena yāto dhanaṃjayaḥ
     iyeṣa sātyakir gantuṃ tato droṇena vāritaḥ
 17 bharadvājaṃ samāsādya yuyudhānas tu māriṣa
     nābhyavartata saṃkruddho velām iva jalā śayaḥ
 18 nivārya tu raṇe droṇo yuyudhānaṃ mahāratham
     vivyādha niśitair bāṇaiḥ pañcabhir marmabhedibhiḥ
 19 sātyakis tu raṇe droṇaṃ rājan vivyādha saptabhiḥ
     hemapuṅkhaiḥ śilā dhautaiḥ kaṅkabarhiṇa vājitaiḥ
 20 taṃ ṣaḍbhiḥ sāyakair droṇaḥ sāśvayantāram ārdayat
     sa taṃ na mamṛṣe droṇaṃ yuyudhāno mahārathaḥ
 21 siṃhanādaṃ tataḥ kṛtvā droṇaṃ vivyādha sātyakiḥ
     daśabhiḥ sāyakaiś cānyaiḥ ṣaḍbhir aṣṭābhir eva ca
 22 yuyudhānaḥ punar droṇaṃ vivyādha daśabhiḥ śaraiḥ
     ekena sārathiṃ cāsya caturbhiś caturo hayān
     dhvajam ekena bāṇena vivyādha yudhi māriṣa
 23 taṃ droṇaḥ sāśvayantāraṃ sa rathadhvajam āśugaiḥ
     tvaran prācchādayad bāṇaiḥ śalabhānām iva vrajaiḥ
 24 tathaiva yuyudhāno 'pi droṇaṃ bahubhir āśugaiḥ
     prācchādayad asaṃbhrāntas tato droṇa uvāca ha
 25 tavācāryo raṇaṃ hitvā gataḥ kāpuruṣo yathā
     yudhyamānaṃ hi māṃ hitvā pradakṣiṇam avartata
 26 tvaṃ hi me yudhyato nādya jīvan mokṣyasi mādhava
     yadi māṃ tvaṃ raṇe hitvā na yāsy ācāryavad drutam
 27 [sātyaki]
     dhanaṃjayasya padavīṃ dharmarājasya śāsanāt
     gacchāmi svasti te brahman na me kālātyayo bhavet
 28 [s]
     etāvad uktvā śaineya ācāryaṃ parivarjayan
     prayātaḥ sahasā rājan sārathiṃ cedam abravīt
 29 droṇaḥ kariṣyate yatnaṃ sarvathā mama vāraṇe
     yatto yāhi raṇe sūta śṛṇu cedaṃ vacaḥ param
 30 etad ālokyate sainyam āvantyānāṃ mahāprabham
     asyānantaratas tv etad dākṣiṇātyaṃ mahābalam
 31 tadanantaram etac ca bāhlikānāṃ balaṃ mahat
     bāhlikābhyāśato yuktaṃ karṇasyāpi mahad balam
 32 anyonyena hi sainyāni bhinnāny etāni sārathe
     anyonyaṃ samupāśritya na tyakṣyanti raṇājiram
 33 etad antaram āsādya codayāśvān prahṛṣṭavat
     madhyamaṃ javam āsthāya vaha mām atra sārathe
 34 bāhlikā yatra dṛśyante nānāpraharaṇodyatāḥ
     dākṣiṇātyāś ca bahavaḥ sūtaputra purogamāḥ
 35 hastyaśvarathasaṃbādhaṃ yac cānīkaṃ vilokyate
     nānādeśasamutthaiś ca padātibhir adhiṣṭhitam
 36 etāvad uktvā yantāraṃ brahmāṇaṃ parivarjayan
     sa vyatīyāya yatrograṃ karṇasya sumahad balam
 37 taṃ droṇo 'nuyayau kruddho vikiran viśikhān bahūn
     yuyudhānaṃ mahābāhuṃ gacchantam anivartinam
 38 karṇasya sainyaṃ sumahad abhihatya śitaiḥ śaraiḥ
     prāviśad bhāratīṃ senām aparyantāṃ sa sātyakiḥ
 39 praviṣṭe yuyudhāne tu sainikeṣu druteṣu ca
     amarṣī kṛtavarmā tu sātyakiṃ paryavārayat
 40 tam āpatantaṃ viśikhaiḥ ṣaḍbhir āhatya sātyakiḥ
     caturbhiś caturo 'syāśvān ājaghānāśu vīryavān
 41 tataḥ punaḥ ṣoḍaśabhir nataparvabhir āśugaiḥ
     sātyakiḥ kṛtavarmāṇaṃ pratyavidhyat stanāntare
 42 sa tudyamāno viśikhair bahubhis tigmatejanaiḥ
     sātvatena mahārāja kṛtavarmā na cakṣame
 43 sa vatsadantaṃ saṃdhāya jihmagānala saṃnibham
     ākṛṣya rājann ākarṇād vivyādhorasi sātyakim
 44 sa tasya devāvaraṇaṃ bhittvā dehaṃ ca sāyakaḥ
     sa patrapuṅkhaḥ pṛthivīṃ viveśa rudhirokṣitaḥ
 45 athāsya bahubhir bāṇair acchinat paramāstravit
     samārgaṇa guṇaṃ rājan kṛtavarmā śarāsanam
 46 vivyādha ca raṇe rājan sātyakiṃ satyavikramam
     daśabhir viśikhais tīkṣṇair abhikruddhaḥ stanāntare
 47 tataḥ praśīrṇe dhanuṣi śaktyā śaktimatāṃ varaḥ
     abhyahan dakṣiṇaṃ bāhuṃ sātyakiḥ kṛtavarmaṇaḥ
 48 tato 'nyat sudṛḍhaṃ vīro dhanur ādāya sātyakiḥ
     vyasṛjad viśikhāṃs tūrṇaṃ śataśo 'tha sahasraśaḥ
 49 sa rathaṃ kṛtavarmāṇaṃ samantāt paryavākirat
     chādayitvā raṇe 'tyarthaṃ hārdikyaṃ tu sa sātyakiḥ
 50 athāsya bhallena śiraḥ sāratheḥ samakṛntata
     sa papāta hataḥ sūto hārdikyasya mahārathāt
     tatas te yantari hate prādravaṃs turagā bhṛśam
 51 atha bhojas tv asaṃbhrānto nigṛhya turagān svayam
     tasthau śaradhanuṣpāṇis tat sainyāny abhyapūjayan
 52 sa muhūrtam ivāśvasya sadaśvān samacodayat
     vyapetabhīr amitrāṇām āvahat sumahad bhayam
     sātyakiś cābhyagāt tasmāt sa tu bhīmam upādravat
 53 yuyudhāno 'pi rājendra droṇānīkād viniḥsṛtaḥ
     prayayau tvaritas tūrṇaṃ kāmbojānāṃ mahācamūm
 54 sa tatra bahubhiḥ śūraiḥ saṃniruddho mahārathaiḥ
     na cacāla tadā rājan sātyakiḥ satyavikramaḥ
 55 saṃdhāya ca camūṃ droṇo bhoje bhāraṃ niveśya ca
     anvadhāvad raṇe yatto yuyudhānaṃ yuyutsayā
 56 tathā tam anudhāvantaṃ yuyudhānasya pṛṣṭhataḥ
     nyavārayanta saṃkruddhāḥ pāṇḍusainye bṛhattamāḥ
 57 samāsādya tu hārdikyaṃ rathānāṃ parvaraṃ ratham
     pāñcālā vigatotsāhā bhīmasenapurogamāḥ
     vikramya vāritā rājan vīreṇa kṛtavarmaṇā
 58 yatamānāṃs tu tān sarvān īṣad vigatacetasaḥ
     abhitastāñ śaraugheṇa klāntavāhān avārayat
 59 nigṛhītās tu bhojena bhojānīkepsavo raṇe
     atiṣṭhann āryavad vīrāḥ prārthayanto mahad yaśaḥ


Next: Chapter 89