Sacred Texts  Hinduism  Mahabharata  Index  Book 7 Index  Previous  Next 

Book 7 in English

The Mahabharata in Sanskrit

Book 7
Chapter 87

  1 [स]
      धर्मराजस्य तद वाक्यं निशम्य शिनिपुंगवः
      पार्थाच च भयम आशङ्कन परित्यागान महीपतेः
  2 अपवादं हय आत्मनश च लॊकाद रक्षन विशेषतः
      न मां भीत इति बरूयुर आयान्तं फल्गुनं परति
  3 निश्चित्य बहुधैवं स सात्यकिर युद्धदुर्मदः
      धर्मराजम इदं वाक्यम अब्रवीत पुरुषर्षभ
  4 कृतां चेन मन्यसे रक्षां सवस्ति ते ऽसतु विशां पते
      अनुयास्यामि बीभत्सुं करिष्ये वचनं तव
  5 न हि मे पाण्डवात कश चित तरिषु लॊकेषु विद्यते
      यॊ वै परियतरॊ राजन सत्यम एतद बरवीमि ते
  6 तस्याहं पदवीं यास्ये संदेशात तव मानद
      तवत्कृते न च मे किं चिद अकर्तव्यं कथं चन
  7 यथा हि मे गुरॊर वाक्यं विशिष्टं दविपदां वर
      तथा तवापि वचनं विशिष्टतरम एव मे
  8 परिये हि तव वर्तेते भरातरौ कृष्ण पाण्डवौ
      तयॊः परिये सथितं चैव विद्धि मां राजपुंगव
  9 तवाज्ञां शिरसा गृह्य पाण्डवार्थम अहं परभॊ
      भित्त्वेदं दुर्भिदं सैन्यं परयास्ये नरसत्तम
  10 दरॊणानीकं विशाम्य एष करुद्धॊ झष इवार्णवम
     तत्र यास्यामि यत्रासौ राजन राजा जयद्रथः
 11 यत्र सेनां समाश्रित्य भीतस तिष्ठति पाण्डवात
     गुप्तौ रथवरश्रेष्ठैर दरौणिकर्ण कृपादिभिः
 12 इतस तरियॊजनं मन्ये तम अध्वानं विशां पते
     यत्र तिष्ठति पार्थॊ ऽसौ जयद्रथवधॊद्यतः
 13 तरियॊजनगतस्यापि तस्य यास्याम्य अहं पदम
     आसैन्धव वधाद राजन सुदृढेनान्तर आत्मना
 14 अनादिष्टस तु गुरुणा कॊ नु युध्येत मानवः
     आदिष्टस तु तवया राजन कॊ नु युध्येत मादृशः
     अभिजानामि तं देशं यत्र यास्याम्य अहं परभॊ
 15 हुड शक्तिगडा परासखड्गचर्मर्ष्टि तॊमरम
     इष्वस्त्रवरसंबाधं कषॊभयिष्ये बलार्णवम
 16 यद एतत कुञ्जरानीकं साहस्रम अनुपश्यसि
     कुलम अञ्जनकं नाम यत्रैते वीर्यशालिनः
 17 आस्थिता बहुभिर मलेच्छैर युद्धशौण्डैः परहारिभिः
     नागा मेघनिभा राजन कषरन्त इव तॊयदाः
 18 नैते जातु निवर्तेरन परेषिता हस्तिसादिभिः
     अन्यत्र हि वधाद एषां नास्ति राजन पराजयः
 19 अथ यान रथिनॊ राजन समन्ताद अनुपश्यसि
     एते रुक्मरथा नाम राजपुत्रा महारथाः
 20 रथेष्व अस्त्रेषु निपुणा नागेषु च विशां पते
     धनुर्वेदे गताः पारं मुष्टियुद्धे च कॊविदाः
 21 गदायुद्धविशेषज्ञा नियुद्ध कुशलास तथा
     खड्गप्रहरणे युक्ताः संपाते चासि चर्मणॊः
 22 शूराश च कृतविद्याश च सपर्धन्ते च परस्परम
     नित्यं च समरे राजन विजिगीषन्ति मानवान
 23 कर्णेन विजिता राजन दुःशासनम अनुव्रताः
     एतांस तु वासुदेवॊ ऽपि रथॊदारान परशंसति
 24 सततं परियकामाश च कर्णस्यैते वशे सथिताः
     तस्यैव वचनाद राजन निवृत्ताः शवेतवाहनात
 25 ते न कषता न च शरान्ता दृढावरणकार्मुकाः
     मदर्थं विष्ठिता नूनं धार्तराष्ट्रस्य शासनात
 26 एतान परमर्थ्य संग्रामे परियार्थं तव कौरव
     परयास्यामि ततः पश्चात पदवीं सव्यसाचिनः
 27 यांस तव एतान अपरान राजन नागान सप्तशतानि च
     परेक्षसे वर्म संछन्नान किरातैः समधिष्ठितान
 28 किरात राजॊ यान परादाद गृहीतः सव्यसाचिना
     सवलंकृतांस तथा परेष्यान इच्छञ जीवितम आत्मनः
 29 आसन्न एते पुरा राजंस तव कर्म करा दृढम
     तवाम एवाद्य युयुत्सन्ते पश्य कालस्य पर्ययम
 30 तेषाम एते महामात्राः किराता युद्धदुर्मदाः
     हस्तिशिक्षाविदश चैव सर्वे चैवाग्नियॊनयः
 31 एते विनिर्जिताः सर्वे संग्रामे सव्यसाचिना
     मदर्थम अद्य संयत्ता दुर्यॊधन वशानुगाः
 32 एतान भित्त्वा शरै राजन किरातान युद्धदुर्मदान
     सैन्धवस्य वधे युक्तम अनुयास्यामि पाण्डवम
 33 ये तव एते सुमहानागा अञ्जनस्य कुलॊद्भवाः
     कर्कशाश च विनीताश च परभिन्नकरटा मुखाः
 34 जाम्बूनदमयैः सर्वैर वर्मभिः सुविभूषिताः
     लब्धलक्ष्म्या रणे राजन्न ऐरावण समा युधि
 35 उत्तरात पर्वताद एते तीक्ष्णैर दस्युभिर आस्थिताः
     कर्कशैः परवरैर यॊधैः कार्ष्णायस तनुच छदैः
 36 सन्ति गॊयॊनयश चात्र सन्ति वानरयॊनयः
     अनेकयॊनयश चान्ये तथा मानुषयॊनयः
 37 अनीकम असताम एतद धूमवर्णम उदीर्यते
     मलेच्छानां पापकर्तॄणां हिमवद दुर्गवासिनाम
 38 एतद दुर्यॊधनॊ लब्ध्वा समग्रं नागमण्डलम
     कृपं च सौमदत्तिं च दरॊणं च रथिनां वरम
 39 सिन्धुराजं तथा कर्णम अवमन्यत पाण्डवान
     कृतार्थम अथ चात्मानं मन्यते कालचॊदितः
 40 ते च सर्वे ऽनुसंप्राप्ता मम नाराचगॊचरम
     न विमॊक्ष्यन्ति कौन्तेय यद्य अपि सयुर मनॊजवाः
 41 तेन संभाविता नित्यं परवीर्यॊपजीविना
     विनाशम उपयास्यन्ति मच्छरौघनिपीडिताः
 42 ये तव एते रथिनॊ राजन दृश्यन्ते काञ्चनध्वजाः
     एते दुर्वारणा नाम काम्बॊजा यदि ते शरुताः
 43 शूराश च कृतविद्याश च धनुर्वेदे च निष्ठिताः
     संहताश च भृशं हय एते अन्यॊन्यस्य हितैषिणः
 44 अक्षौहिण्यश च संरब्धा धार्तराष्ट्रस्य भारत
     यत्ता मदर्थं तिष्ठन्ति कुरुवीराभिरक्षिताः
 45 अप्रमत्ता महाराज माम एव परत्युपस्थिताः
     तांस तव अहं परमथिष्यामि तृणानीव हुताशनः
 46 तस्मात सर्वान उपासङ्गान सर्वॊपकरणानि च
     रथे कुर्वन्तु मे राजन यथावद रथकल्पकाः
 47 अस्मिंस तु खलु संग्रामे गराह्यं विविधम आयुधम
     यथॊपदिष्टम आचार्यैः कार्यः पञ्च गुणॊ रथः
 48 काम्बॊजैर हि समेष्यामि करुद्धैर आशीविषॊपमैः
     नानाशस्त्रसमावापैर विविधायुधयॊधिभिः
 49 किरातैश च समेष्यामि विषकल्पैः परहारिभिः
     लालितैः सततं राज्ञा दुर्यॊधन हितैषिभिः
 50 शकैश चापि समेष्यामि शक्रतुल्यपराक्रमैः
     अग्निकल्पैर दुराधर्षैः परदीप्तैर इव पावकैः
 51 तथान्यैर विविधैर यॊधैः कालकल्पैर दुरासदैः
     समेष्यामि रणे राजन बहुभिर युद्धदुर्मदैः
 52 तस्माद वै वाजिनॊ मुख्या विश्रान्ताः शुभलक्षणाः
     उपावृत्ताश च पीताश च पुनर युज्यन्तु मे रथे
 53 तस्य सर्वान उपासङ्गान सर्वॊपकरणानि च
     रथे परास्थापयद राजा शस्त्राणि विविधानि च
 54 ततस तान सर्वतॊ मुक्त्वा सदश्वांश चतुरॊ जनाः
     रसवत पाययाम आसुः पानं मदसमीरिणम
 55 पीतॊपवृत्तान सनातांश च जग्धान्नान समलंकृतान
     विनीतशल्यांस तुरगांश चतुरॊ हेममालिनः
 56 तान यत्तान रुक्मवर्णाभान विनीताञ शीघ्रगामिनः
     संहृष्टमनसॊ ऽवयग्रान विधिवत कल्पिते रथे
 57 महाध्वजेन सिंहेन हेमकेसर मालिना
     संवृते केतनैर हेमैर मणिविद्रुम चित्रितैः
     पाण्डुराभ्रप्रकाशाभिः पताकाभिर अलंकृते
 58 हेमदण्डॊच्छ्रितच छत्रे बहु शस्त परिच्छदे
     यॊजयाम आस विधिवद धेमभाण्ड विभूषितान
 59 दारुकस्यानुजॊ भराता सूतस तस्य परियः सखा
     नयवेदयद रथं युक्तं वासवस्येव मातलिः
 60 ततः सनातः शुचिर भूत्वा कृतकौतुक मङ्गलः
     सनतकानां सहस्रस्य सवर्णनिष्कान अदापयत
     आशीर्वादैः परिष्वक्तः सात्यकिः शरीमतां वरः
 61 ततः स मधुपर्कार्हः पीत्वा कैलावतं मधु
     लॊहिताक्षॊ बभौ तत्र मदविह्वल लॊचनः
 62 आलभ्य वीर कांस्यं च हर्षेण महतान्वितः
     दविगुणीकृततेजा हि परज्वलन्न इव पावकः
     उत्सङ्गे धनुर आदाय स शरं रथिनां वरः
 63 कृतस्वस्त्ययनॊ विप्रैः कवची समलंकृतः
     लाजैर गन्धैस तथा माल्यैः कन्याभिश चाभिनन्दितः
 64 युधिष्ठिरस्य चरणाव अभिवाद्य कृताञ्जलिः
     तेन मूर्धन्य उपाघ्रात आरुरॊह महारथम
 65 ततस ते वाजिनॊ हृष्टाः सुपुष्टा वातरंहसः
     अजय्या जैत्रम ऊहुस तं विकुर्वन्तः सम सैन्धवाः
 66 अथ हर्षपरीताङ्गः सात्यकिर भीमम अब्रवीत
     तवं भीम रक्ष राजानम एतत कार्यतमं हि ते
 67 अहं भित्त्वा परवेक्ष्यामि कालपक्वम इदं बलम
     आयत्यां च तदात्वे च शरेयॊ राज्ञॊ ऽभिरक्षणम
 68 जानीषे मम वीर्यं तवं तव चाहम अरिंदम
     तस्माद भीम निवर्तस्व मम चेद इच्छसि परियम
 69 तथॊक्तः सात्यकिं पराह वरज तवं कार्यसिद्धये
     अहं राज्ञः करिष्यामि रक्षां पुरुषसत्तम
 70 एवम उक्तः परत्युवाच भीमसेनं स माधवः
     गच्छ गच्छ दरुतं पार्थ धरुवॊ ऽदय विजयॊ मम
 71 यन मे सनिग्धॊ ऽनुरक्तश च तवम अद्य वशगः सथितः
     निमित्तानि च धन्यानि यथा भीमवदन्ति मे
 72 निहते सैन्धवे पापे पाण्डवेन महात्मना
     परिष्वजिष्ये राजानं धर्मात्मानं न संशयः
 73 एतावद उक्त्वा भीमं तु विसृज्य च महामनाः
     संप्रैक्षत तावकं सैन्यं वयाघॊर मृगगणान इव
 74 तं दृष्ट्वा परविविक्षन्तं सैन्यं तव जनाधिप
     भूय एवाभवन मूढं सुभृशं चाप्य अकम्पत
 75 ततः परयातः सहसा सैन्यं तव स सात्यकिः
     दिदृक्षुर अर्जुनं राजन धर्मराजस्य शासनात
  1 [s]
      dharmarājasya tad vākyaṃ niśamya śinipuṃgavaḥ
      pārthāc ca bhayam āśaṅkan parityāgān mahīpateḥ
  2 apavādaṃ hy ātmanaś ca lokād rakṣan viśeṣataḥ
      na māṃ bhīta iti brūyur āyāntaṃ phalgunaṃ prati
  3 niścitya bahudhaivaṃ sa sātyakir yuddhadurmadaḥ
      dharmarājam idaṃ vākyam abravīt puruṣarṣabha
  4 kṛtāṃ cen manyase rakṣāṃ svasti te 'stu viśāṃ pate
      anuyāsyāmi bībhatsuṃ kariṣye vacanaṃ tava
  5 na hi me pāṇḍavāt kaś cit triṣu lokeṣu vidyate
      yo vai priyataro rājan satyam etad bravīmi te
  6 tasyāhaṃ padavīṃ yāsye saṃdeśāt tava mānada
      tvatkṛte na ca me kiṃ cid akartavyaṃ kathaṃ cana
  7 yathā hi me guror vākyaṃ viśiṣṭaṃ dvipadāṃ vara
      tathā tavāpi vacanaṃ viśiṣṭataram eva me
  8 priye hi tava vartete bhrātarau kṛṣṇa pāṇḍavau
      tayoḥ priye sthitaṃ caiva viddhi māṃ rājapuṃgava
  9 tavājñāṃ śirasā gṛhya pāṇḍavārtham ahaṃ prabho
      bhittvedaṃ durbhidaṃ sainyaṃ prayāsye narasattama
  10 droṇānīkaṃ viśāmy eṣa kruddho jhaṣa ivārṇavam
     tatra yāsyāmi yatrāsau rājan rājā jayadrathaḥ
 11 yatra senāṃ samāśritya bhītas tiṣṭhati pāṇḍavāt
     guptau rathavaraśreṣṭhair drauṇikarṇa kṛpādibhiḥ
 12 itas triyojanaṃ manye tam adhvānaṃ viśāṃ pate
     yatra tiṣṭhati pārtho 'sau jayadrathavadhodyataḥ
 13 triyojanagatasyāpi tasya yāsyāmy ahaṃ padam
     āsaindhava vadhād rājan sudṛḍhenāntar ātmanā
 14 anādiṣṭas tu guruṇā ko nu yudhyeta mānavaḥ
     ādiṣṭas tu tvayā rājan ko nu yudhyeta mādṛśaḥ
     abhijānāmi taṃ deśaṃ yatra yāsyāmy ahaṃ prabho
 15 huḍa śaktigaḍā prāsakhaḍgacarmarṣṭi tomaram
     iṣvastravarasaṃbādhaṃ kṣobhayiṣye balārṇavam
 16 yad etat kuñjarānīkaṃ sāhasram anupaśyasi
     kulam añjanakaṃ nāma yatraite vīryaśālinaḥ
 17 āsthitā bahubhir mlecchair yuddhaśauṇḍaiḥ prahāribhiḥ
     nāgā meghanibhā rājan kṣaranta iva toyadāḥ
 18 naite jātu nivarteran preṣitā hastisādibhiḥ
     anyatra hi vadhād eṣāṃ nāsti rājan parājayaḥ
 19 atha yān rathino rājan samantād anupaśyasi
     ete rukmarathā nāma rājaputrā mahārathāḥ
 20 ratheṣv astreṣu nipuṇā nāgeṣu ca viśāṃ pate
     dhanurvede gatāḥ pāraṃ muṣṭiyuddhe ca kovidāḥ
 21 gadāyuddhaviśeṣajñā niyuddha kuśalās tathā
     khaḍgapraharaṇe yuktāḥ saṃpāte cāsi carmaṇoḥ
 22 śūrāś ca kṛtavidyāś ca spardhante ca parasparam
     nityaṃ ca samare rājan vijigīṣanti mānavān
 23 karṇena vijitā rājan duḥśāsanam anuvratāḥ
     etāṃs tu vāsudevo 'pi rathodārān praśaṃsati
 24 satataṃ priyakāmāś ca karṇasyaite vaśe sthitāḥ
     tasyaiva vacanād rājan nivṛttāḥ śvetavāhanāt
 25 te na kṣatā na ca śrāntā dṛḍhāvaraṇakārmukāḥ
     madarthaṃ viṣṭhitā nūnaṃ dhārtarāṣṭrasya śāsanāt
 26 etān pramarthya saṃgrāme priyārthaṃ tava kaurava
     prayāsyāmi tataḥ paścāt padavīṃ savyasācinaḥ
 27 yāṃs tv etān aparān rājan nāgān saptaśatāni ca
     prekṣase varma saṃchannān kirātaiḥ samadhiṣṭhitān
 28 kirāta rājo yān prādād gṛhītaḥ savyasācinā
     svalaṃkṛtāṃs tathā preṣyān icchañ jīvitam ātmanaḥ
 29 āsann ete purā rājaṃs tava karma karā dṛḍham
     tvām evādya yuyutsante paśya kālasya paryayam
 30 teṣām ete mahāmātrāḥ kirātā yuddhadurmadāḥ
     hastiśikṣāvidaś caiva sarve caivāgniyonayaḥ
 31 ete vinirjitāḥ sarve saṃgrāme savyasācinā
     madartham adya saṃyattā duryodhana vaśānugāḥ
 32 etān bhittvā śarai rājan kirātān yuddhadurmadān
     saindhavasya vadhe yuktam anuyāsyāmi pāṇḍavam
 33 ye tv ete sumahānāgā añjanasya kulodbhavāḥ
     karkaśāś ca vinītāś ca prabhinnakaraṭā mukhāḥ
 34 jāmbūnadamayaiḥ sarvair varmabhiḥ suvibhūṣitāḥ
     labdhalakṣmyā raṇe rājann airāvaṇa samā yudhi
 35 uttarāt parvatād ete tīkṣṇair dasyubhir āsthitāḥ
     karkaśaiḥ pravarair yodhaiḥ kārṣṇāyasa tanuc chadaiḥ
 36 santi goyonayaś cātra santi vānarayonayaḥ
     anekayonayaś cānye tathā mānuṣayonayaḥ
 37 anīkam asatām etad dhūmavarṇam udīryate
     mlecchānāṃ pāpakartṝṇāṃ himavad durgavāsinām
 38 etad duryodhano labdhvā samagraṃ nāgamaṇḍalam
     kṛpaṃ ca saumadattiṃ ca droṇaṃ ca rathināṃ varam
 39 sindhurājaṃ tathā karṇam avamanyata pāṇḍavān
     kṛtārtham atha cātmānaṃ manyate kālacoditaḥ
 40 te ca sarve 'nusaṃprāptā mama nārācagocaram
     na vimokṣyanti kaunteya yady api syur manojavāḥ
 41 tena saṃbhāvitā nityaṃ paravīryopajīvinā
     vināśam upayāsyanti maccharaughanipīḍitāḥ
 42 ye tv ete rathino rājan dṛśyante kāñcanadhvajāḥ
     ete durvāraṇā nāma kāmbojā yadi te śrutāḥ
 43 śūrāś ca kṛtavidyāś ca dhanurvede ca niṣṭhitāḥ
     saṃhatāś ca bhṛśaṃ hy ete anyonyasya hitaiṣiṇaḥ
 44 akṣauhiṇyaś ca saṃrabdhā dhārtarāṣṭrasya bhārata
     yattā madarthaṃ tiṣṭhanti kuruvīrābhirakṣitāḥ
 45 apramattā mahārāja mām eva pratyupasthitāḥ
     tāṃs tv ahaṃ pramathiṣyāmi tṛṇānīva hutāśanaḥ
 46 tasmāt sarvān upāsaṅgān sarvopakaraṇāni ca
     rathe kurvantu me rājan yathāvad rathakalpakāḥ
 47 asmiṃs tu khalu saṃgrāme grāhyaṃ vividham āyudham
     yathopadiṣṭam ācāryaiḥ kāryaḥ pañca guṇo rathaḥ
 48 kāmbojair hi sameṣyāmi kruddhair āśīviṣopamaiḥ
     nānāśastrasamāvāpair vividhāyudhayodhibhiḥ
 49 kirātaiś ca sameṣyāmi viṣakalpaiḥ prahāribhiḥ
     lālitaiḥ satataṃ rājñā duryodhana hitaiṣibhiḥ
 50 śakaiś cāpi sameṣyāmi śakratulyaparākramaiḥ
     agnikalpair durādharṣaiḥ pradīptair iva pāvakaiḥ
 51 tathānyair vividhair yodhaiḥ kālakalpair durāsadaiḥ
     sameṣyāmi raṇe rājan bahubhir yuddhadurmadaiḥ
 52 tasmād vai vājino mukhyā viśrāntāḥ śubhalakṣaṇāḥ
     upāvṛttāś ca pītāś ca punar yujyantu me rathe
 53 tasya sarvān upāsaṅgān sarvopakaraṇāni ca
     rathe prāsthāpayad rājā śastrāṇi vividhāni ca
 54 tatas tān sarvato muktvā sadaśvāṃś caturo janāḥ
     rasavat pāyayām āsuḥ pānaṃ madasamīriṇam
 55 pītopavṛttān snātāṃś ca jagdhānnān samalaṃkṛtān
     vinītaśalyāṃs turagāṃś caturo hemamālinaḥ
 56 tān yattān rukmavarṇābhān vinītāñ śīghragāminaḥ
     saṃhṛṣṭamanaso 'vyagrān vidhivat kalpite rathe
 57 mahādhvajena siṃhena hemakesara mālinā
     saṃvṛte ketanair hemair maṇividruma citritaiḥ
     pāṇḍurābhraprakāśābhiḥ patākābhir alaṃkṛte
 58 hemadaṇḍocchritac chatre bahu śasta paricchade
     yojayām āsa vidhivad dhemabhāṇḍa vibhūṣitān
 59 dārukasyānujo bhrātā sūtas tasya priyaḥ sakhā
     nyavedayad rathaṃ yuktaṃ vāsavasyeva mātaliḥ
 60 tataḥ snātaḥ śucir bhūtvā kṛtakautuka maṅgalaḥ
     snatakānāṃ sahasrasya svarṇaniṣkān adāpayat
     āśīrvādaiḥ pariṣvaktaḥ sātyakiḥ śrīmatāṃ varaḥ
 61 tataḥ sa madhuparkārhaḥ pītvā kailāvataṃ madhu
     lohitākṣo babhau tatra madavihvala locanaḥ
 62 ālabhya vīra kāṃsyaṃ ca harṣeṇa mahatānvitaḥ
     dviguṇīkṛtatejā hi prajvalann iva pāvakaḥ
     utsaṅge dhanur ādāya sa śaraṃ rathināṃ varaḥ
 63 kṛtasvastyayano vipraiḥ kavacī samalaṃkṛtaḥ
     lājair gandhais tathā mālyaiḥ kanyābhiś cābhinanditaḥ
 64 yudhiṣṭhirasya caraṇāv abhivādya kṛtāñjaliḥ
     tena mūrdhany upāghrāta āruroha mahāratham
 65 tatas te vājino hṛṣṭāḥ supuṣṭā vātaraṃhasaḥ
     ajayyā jaitram ūhus taṃ vikurvantaḥ sma saindhavāḥ
 66 atha harṣaparītāṅgaḥ sātyakir bhīmam abravīt
     tvaṃ bhīma rakṣa rājānam etat kāryatamaṃ hi te
 67 ahaṃ bhittvā pravekṣyāmi kālapakvam idaṃ balam
     āyatyāṃ ca tadātve ca śreyo rājño 'bhirakṣaṇam
 68 jānīṣe mama vīryaṃ tvaṃ tava cāham ariṃdama
     tasmād bhīma nivartasva mama ced icchasi priyam
 69 tathoktaḥ sātyakiṃ prāha vraja tvaṃ kāryasiddhaye
     ahaṃ rājñaḥ kariṣyāmi rakṣāṃ puruṣasattama
 70 evam uktaḥ pratyuvāca bhīmasenaṃ sa mādhavaḥ
     gaccha gaccha drutaṃ pārtha dhruvo 'dya vijayo mama
 71 yan me snigdho 'nuraktaś ca tvam adya vaśagaḥ sthitaḥ
     nimittāni ca dhanyāni yathā bhīmavadanti me
 72 nihate saindhave pāpe pāṇḍavena mahātmanā
     pariṣvajiṣye rājānaṃ dharmātmānaṃ na saṃśayaḥ
 73 etāvad uktvā bhīmaṃ tu visṛjya ca mahāmanāḥ
     saṃpraikṣat tāvakaṃ sainyaṃ vyāghor mṛgagaṇān iva
 74 taṃ dṛṣṭvā pravivikṣantaṃ sainyaṃ tava janādhipa
     bhūya evābhavan mūḍhaṃ subhṛśaṃ cāpy akampata
 75 tataḥ prayātaḥ sahasā sainyaṃ tava sa sātyakiḥ
     didṛkṣur arjunaṃ rājan dharmarājasya śāsanāt


Next: Chapter 88