Sacred Texts  Hinduism  Mahabharata  Index  Book 7 Index  Previous  Next 

Book 7 in English

The Mahabharata in Sanskrit

Book 7
Chapter 78

  1 [स]
      एवम उक्त्वार्जुनं राजा तरिभिर मर्मातिगैः शरैः
      परत्यविध्यन महावेगैश चतुर्भिश अतुरॊ हयान
  2 वासुदेवं च दशभिः परत्यविध्यत सतनान्तरे
      पतॊदं चास्य भल्लेन छित्त्वा भूमाव अपातयत
  3 तं चतुर्दशभिः पार्थश चित्रपुङ्खैः शिलाशितैः
      अविध्यत तूर्णम अव्यग्रस ते ऽसयाभ्रश्यन्त वर्मणः
  4 तेषां वैफल्यम आलॊक्य पुनर नव च पञ्च च
      पराहिणॊन निशितान बाणांस ते चाभ्रश्यन्त वर्मणः
  5 अष्टाविंशत तु तान बाणान अस्तान विप्रेक्ष्य निष्फलान
      अब्रवीत परवीरघ्नः कृष्णॊ ऽरजुनम इदं वचः
  6 अदृष्टपूर्वं पश्यामि शिलानाम इव सर्पणम
      तवया संप्रेषिताः पार्थ नार्थं कुर्वन्ति पत्रिणः
  7 कच चिद गाण्डीवतः पराणास तथैव भरतर्षभ
      मुष्टिश च ते यथापूर्वं भुजयॊश च बलं तव
  8 न चेद विधेर अयं कालः पराप्तः सयाद अद्य पश्चिमः
      तव चैवास्य शत्रॊश च तन ममाचक्ष्व पृच्छतः
  9 विस्मयॊ मे महान पार्थ तव दृष्ट्वा शरान इमान
      वयर्थान निपततः संख्ये दुर्यॊधन रथं परति
  10 वज्राशनिसमा घॊराः परकायावभेदिनः
     शराः कुर्वन्ति ते नार्थं पार्थ काद्य विडन्बना
 11 [अर्ज]
     दरॊणेनैषा मतिः कृष्ण धार्तराष्ट्रे निवेशिताः
     अन्ते विहितम अस्त्राणाम एतत कवचधारणम
 12 अस्मिन्न अन्तर्हितं कृष्ण तरैलॊक्यम अपि वर्मणि
     एकॊ दरॊणॊ हि वेदैतद अहं तस्माच च सत्तमात
 13 न शक्यम एतत कवचं बाणैर भेत्तुं कथं चन
     अपि वज्रेण गॊविन्द सवयं मघवता युधि
 14 जानंस तवम अपि वै कृष्ण मां विमॊहयसे कथम
     यद्वृत्तं तरिषु लॊकेषु यच च केशव वर्तते
 15 तथा भविष्यद यच चैव तत सर्वं विदितं तव
     न तव एवं वेद वै कश चिद यथा तवं मधुसूदन
 16 एष दुर्यॊधनः कृष्ण दरॊणेन विहिताम इमाम
     तिष्ठत्य अभीतवत संख्ये बिभ्रत कवचधारणाम
 17 यत तव अत्र विहितं कार्यं नैष तद वेत्ति माधव
     सत्रीवद एष बिभर्त्य एतां युक्तां कवचधारणाम
 18 पश्य बाह्वॊश च मे वीर्यं धनुषश च जनार्दन
     पराजयिष्ये कौरव्यं कवचेनापि रक्षितम
 19 इदम अङ्गिरसे परादाद देवेशॊ वर्म भास्वरम
     पुनर ददौ सुरपतिर मह्यं वर्म स संग्रहम
 20 दैवं यद्य अस्य वर्मैतद बरह्मणा वा सवयं कृतम
     नैतद गॊप्स्यति दुर्बुद्धिम अद्य बाणहतं मया
 21 [स]
     एवम उक्त्वार्जुनॊ बाणान अभिमन्त्र्य वयकर्षयत
     विकृष्यमाणांस तेनैवं धनुर्मध्य गताञ शरान
     तान अस्यास्त्रेण चिच्छेद दरौणिः सर्वास्त्रघातिना
 22 तान निकृत्तान इषून दृष्ट्वा दूरतॊ बरह्मवादिना
     नयवेदयत केशवाय विस्मितः शवेतवाहनः
 23 नैतद अस्त्रं मया शक्यं दविः परयॊक्तुं जनार्दन
     अस्त्रं माम एव हन्याद धि पश्य तव अद्य बलं मम
 24 ततॊ दुर्यॊधनः कृष्णौ नवभिर नतपर्वभिः
     अविध्यत रणे राजञ शरैर आशीविषॊपमैः
     भूय एवाभ्यवर्षच च समरे कृष्ण पाण्डवौ
 25 शरवर्षेण महता ततॊ ऽहृष्यन्त तावकाः
     चक्रुर वादित्रनिनदान सिंहनाद रवांस तथा
 26 तथ करुद्धॊ रणे पार्थः सृक्कणी परिसंहिहन
     नापश्यत ततॊ ऽसयाङ्गं यन न सयाद वर्म रक्षितम
 27 ततॊ ऽसय निशितैर बाणैः सुमुक्तैर अन्तकॊपमैः
     हयांश चकार निर्देहान उभौ च पार्ष्णिसारथी
 28 धनुर अस्याच्छिनच चित्रं हस्तावापं च वीर्यवान
     रथं च शकलीकर्तुं सव्यसाची परचक्रमे
 29 दुर्यॊधनं च बाणाभ्यां तिक्ष्णाभ्यां विरथी कृतम
     अविध्यद धस्त तलयॊर उभयॊर अर्जुनस तदा
 30 तं कृच्छ्राम आपदं पराप्तं दृष्ट्वा परमधन्विनः
     समापेतुः परीप्सन्तॊ धनंजय शरार्दितम
 31 ते रथैर बहुसाहस्रैः कल्पितैः कुञ्जरैर हयैः
     पदात्यॊघैश च संरब्धैः परिवव्रुर धनंजयम
 32 अथ नार्जुन गॊविन्दौ रथौ वापि वयदृश्यत
     अस्त्रवर्षेण महता जनौघैश चापि संवृतौ
 33 ततॊ ऽरजुनॊ ऽसत्रवीर्येण निजघ्ने तां वरूथिनीम
     तत्र वयङ्गी कृताः पेतुः शतशॊ ऽथ रथद्विपाः
 34 ते हता हन्यमानाश च नयगृह्णंस तं रथॊत्तमम
     स रथस्तम्भितस तस्थौ करॊशमात्रं समन्ततः
 35 ततॊ ऽरजुनं वृष्णिवीरस तवरितॊ वाक्यम अब्रवीत
     धनुर विस्फारयात्यर्थम अहं धमास्यामि चाम्बुजम
 36 ततॊ विस्फार्य बलवद गाण्डीवं जघ्निवान रिपून
     महता शरवर्षेण तलशब्देन चार्जुनः
 37 पाञ्चजन्यं च बलवद दध्मौ तारेण केशवः
     रजसा धवस्तपक्ष्मान्तः परस्विन्नवदनॊ भृशम
 38 तस्य शङ्खस्य नादेन धनुषॊ निस्वनेन च
     निःसत्त्वाश च स सत्ताश च कषितौ पेतुर तदा जनाः
 39 तैर विमुक्तॊ रथॊ रेजे वाय्वीरित इवाम्बुदः
     जयद्रथस्य गॊप्तारस ततः कषुब्धाः सहानुगाः
 40 ते दृष्ट्वा सहसा पार्थं गॊप्तारः सैन्धवस्य तु
     चक्रुर नादान बहुविधान कम्पयन्तॊ वसुंधराम
 41 बाणशब्दरवांश चॊग्रान विमिश्राञ शङ्खनिस्वनैः
     परादुश्चक्रुर महात्मानः सिंहनाद रवान अपि
 42 तं शरुत्वा निनदं घॊरं तावकानां समुत्थितम
     परदध्मतुस तदा शङ्खौ वासुदेवधनंजयौ
 43 तेन शब्देन महता पूरितेयं वसुंधरा
     स शैला सार्णव दवीपा स पाताला विशां पते
 44 स शब्दॊ भरतश्रेष्ठ वयाप्य सर्वा दिशॊ दश
     परतिसस्वान तत्रैव कुरुपाण्डवयॊर बले
 45 तावका रथिनस तत्र दृष्ट्वा कृष्ण धनंजयौ
     संरम्भं परमं पराप्तास तवरमाणा महारथाः
 46 अथ कृष्णौ महाभागौ तावका दृश्यदंशितौ
     अभ्यद्रवन्त संक्रुद्धास तद अद्भुतम इवाभवत
  1 [s]
      evam uktvārjunaṃ rājā tribhir marmātigaiḥ śaraiḥ
      pratyavidhyan mahāvegaiś caturbhiś aturo hayān
  2 vāsudevaṃ ca daśabhiḥ pratyavidhyat stanāntare
      patodaṃ cāsya bhallena chittvā bhūmāv apātayat
  3 taṃ caturdaśabhiḥ pārthaś citrapuṅkhaiḥ śilāśitaiḥ
      avidhyat tūrṇam avyagras te 'syābhraśyanta varmaṇaḥ
  4 teṣāṃ vaiphalyam ālokya punar nava ca pañca ca
      prāhiṇon niśitān bāṇāṃs te cābhraśyanta varmaṇaḥ
  5 aṣṭāviṃśat tu tān bāṇān astān viprekṣya niṣphalān
      abravīt paravīraghnaḥ kṛṣṇo 'rjunam idaṃ vacaḥ
  6 adṛṣṭapūrvaṃ paśyāmi śilānām iva sarpaṇam
      tvayā saṃpreṣitāḥ pārtha nārthaṃ kurvanti patriṇaḥ
  7 kac cid gāṇḍīvataḥ prāṇās tathaiva bharatarṣabha
      muṣṭiś ca te yathāpūrvaṃ bhujayoś ca balaṃ tava
  8 na ced vidher ayaṃ kālaḥ prāptaḥ syād adya paścimaḥ
      tava caivāsya śatroś ca tan mamācakṣva pṛcchataḥ
  9 vismayo me mahān pārtha tava dṛṣṭvā śarān imān
      vyarthān nipatataḥ saṃkhye duryodhana rathaṃ prati
  10 vajrāśanisamā ghorāḥ parakāyāvabhedinaḥ
     śarāḥ kurvanti te nārthaṃ pārtha kādya viḍanbanā
 11 [arj]
     droṇenaiṣā matiḥ kṛṣṇa dhārtarāṣṭre niveśitāḥ
     ante vihitam astrāṇām etat kavacadhāraṇam
 12 asminn antarhitaṃ kṛṣṇa trailokyam api varmaṇi
     eko droṇo hi vedaitad ahaṃ tasmāc ca sattamāt
 13 na śakyam etat kavacaṃ bāṇair bhettuṃ kathaṃ cana
     api vajreṇa govinda svayaṃ maghavatā yudhi
 14 jānaṃs tvam api vai kṛṣṇa māṃ vimohayase katham
     yadvṛttaṃ triṣu lokeṣu yac ca keśava vartate
 15 tathā bhaviṣyad yac caiva tat sarvaṃ viditaṃ tava
     na tv evaṃ veda vai kaś cid yathā tvaṃ madhusūdana
 16 eṣa duryodhanaḥ kṛṣṇa droṇena vihitām imām
     tiṣṭhaty abhītavat saṃkhye bibhrat kavacadhāraṇām
 17 yat tv atra vihitaṃ kāryaṃ naiṣa tad vetti mādhava
     strīvad eṣa bibharty etāṃ yuktāṃ kavacadhāraṇām
 18 paśya bāhvoś ca me vīryaṃ dhanuṣaś ca janārdana
     parājayiṣye kauravyaṃ kavacenāpi rakṣitam
 19 idam aṅgirase prādād deveśo varma bhāsvaram
     punar dadau surapatir mahyaṃ varma sa saṃgraham
 20 daivaṃ yady asya varmaitad brahmaṇā vā svayaṃ kṛtam
     naitad gopsyati durbuddhim adya bāṇahataṃ mayā
 21 [s]
     evam uktvārjuno bāṇān abhimantrya vyakarṣayat
     vikṛṣyamāṇāṃs tenaivaṃ dhanurmadhya gatāñ śarān
     tān asyāstreṇa ciccheda drauṇiḥ sarvāstraghātinā
 22 tān nikṛttān iṣūn dṛṣṭvā dūrato brahmavādinā
     nyavedayat keśavāya vismitaḥ śvetavāhanaḥ
 23 naitad astraṃ mayā śakyaṃ dviḥ prayoktuṃ janārdana
     astraṃ mām eva hanyād dhi paśya tv adya balaṃ mama
 24 tato duryodhanaḥ kṛṣṇau navabhir nataparvabhiḥ
     avidhyata raṇe rājañ śarair āśīviṣopamaiḥ
     bhūya evābhyavarṣac ca samare kṛṣṇa pāṇḍavau
 25 śaravarṣeṇa mahatā tato 'hṛṣyanta tāvakāḥ
     cakrur vāditraninadān siṃhanāda ravāṃs tathā
 26 tatha kruddho raṇe pārthaḥ sṛkkaṇī parisaṃhihan
     nāpaśyata tato 'syāṅgaṃ yan na syād varma rakṣitam
 27 tato 'sya niśitair bāṇaiḥ sumuktair antakopamaiḥ
     hayāṃś cakāra nirdehān ubhau ca pārṣṇisārathī
 28 dhanur asyācchinac citraṃ hastāvāpaṃ ca vīryavān
     rathaṃ ca śakalīkartuṃ savyasācī pracakrame
 29 duryodhanaṃ ca bāṇābhyāṃ tikṣṇābhyāṃ virathī kṛtam
     avidhyad dhasta talayor ubhayor arjunas tadā
 30 taṃ kṛcchrām āpadaṃ prāptaṃ dṛṣṭvā paramadhanvinaḥ
     samāpetuḥ parīpsanto dhanaṃjaya śarārditam
 31 te rathair bahusāhasraiḥ kalpitaiḥ kuñjarair hayaiḥ
     padātyoghaiś ca saṃrabdhaiḥ parivavrur dhanaṃjayam
 32 atha nārjuna govindau rathau vāpi vyadṛśyata
     astravarṣeṇa mahatā janaughaiś cāpi saṃvṛtau
 33 tato 'rjuno 'stravīryeṇa nijaghne tāṃ varūthinīm
     tatra vyaṅgī kṛtāḥ petuḥ śataśo 'tha rathadvipāḥ
 34 te hatā hanyamānāś ca nyagṛhṇaṃs taṃ rathottamam
     sa rathastambhitas tasthau krośamātraṃ samantataḥ
 35 tato 'rjunaṃ vṛṣṇivīras tvarito vākyam abravīt
     dhanur visphārayātyartham ahaṃ dhmāsyāmi cāmbujam
 36 tato visphārya balavad gāṇḍīvaṃ jaghnivān ripūn
     mahatā śaravarṣeṇa talaśabdena cārjunaḥ
 37 pāñcajanyaṃ ca balavad dadhmau tāreṇa keśavaḥ
     rajasā dhvastapakṣmāntaḥ prasvinnavadano bhṛśam
 38 tasya śaṅkhasya nādena dhanuṣo nisvanena ca
     niḥsattvāś ca sa sattāś ca kṣitau petur tadā janāḥ
 39 tair vimukto ratho reje vāyvīrita ivāmbudaḥ
     jayadrathasya goptāras tataḥ kṣubdhāḥ sahānugāḥ
 40 te dṛṣṭvā sahasā pārthaṃ goptāraḥ saindhavasya tu
     cakrur nādān bahuvidhān kampayanto vasuṃdharām
 41 bāṇaśabdaravāṃś cogrān vimiśrāñ śaṅkhanisvanaiḥ
     prāduścakrur mahātmānaḥ siṃhanāda ravān api
 42 taṃ śrutvā ninadaṃ ghoraṃ tāvakānāṃ samutthitam
     pradadhmatus tadā śaṅkhau vāsudevadhanaṃjayau
 43 tena śabdena mahatā pūriteyaṃ vasuṃdharā
     sa śailā sārṇava dvīpā sa pātālā viśāṃ pate
 44 sa śabdo bharataśreṣṭha vyāpya sarvā diśo daśa
     pratisasvāna tatraiva kurupāṇḍavayor bale
 45 tāvakā rathinas tatra dṛṣṭvā kṛṣṇa dhanaṃjayau
     saṃrambhaṃ paramaṃ prāptās tvaramāṇā mahārathāḥ
 46 atha kṛṣṇau mahābhāgau tāvakā dṛśyadaṃśitau
     abhyadravanta saṃkruddhās tad adbhutam ivābhavat


Next: Chapter 79