Sacred Texts  Hinduism  Mahabharata  Index  Book 7 Index  Previous  Next 

Book 7 in English

The Mahabharata in Sanskrit

Book 7
Chapter 79

  1 [स]
      तावकास तु समीक्ष्यैव वृष्ण्यन्धककुरूत्तमौ
      पराग अत्वरञ जिघांसन्तस तथैव विजयः परान
  2 सुवर्णचित्रैर वैयाघ्रैः सवनवद्भिर महारथैः
      दीपयन्तॊ दिशः सर्वा जवलद्भिर इव पावकैः
  3 रुक्मपृष्ठैश च दुष्प्रेक्ष्यैः कार्मुकैः पृथिवीपते
      कूजद्भिर अतुलान नादान रॊषितैर उरगैर इव
  4 भूरिश्रवाः शलः कर्णॊ वृषसेनॊ जयद्रथः
      कृपश च मद्रराजश च दरौणिश च रथिनां वरः
  5 ते पिबन्त इवाकाशम अश्वैर अष्टौ महारथाः
      वयराजयन दश दिशॊ वैयाघ्रैर हेमचन्द्रकैः
  6 ते दंशिताः सुसंरब्धा रथैर मेघौघनिस्वनैः
      समावृण्वन दिशः सर्वाः पार्थं च विशिखैः शितैः
  7 कौलूतका हयाश चित्रा वहन्तस तान महारथान
      वयशॊभन्त तदा शीघ्रा दीपयन्तॊ दिशॊ दश
  8 आजानेयैर महावेगैर नानादेशसमुत्थितैः
      पार्वतीयैर नदीजैश च सैन्धवैश च हयॊत्तमैः
  9 कुरु यॊधवरा राजंस तव पुत्रं परीप्सवः
      धनंजयरथं शीघ्रं सर्वतः समुपाद्रवन
  10 ते परगृह्य महाशङ्खान दध्मुः पुरुषसत्तमाः
     पूरयन्तॊ दिवं राजन पृथिवीं च स सारगाम
 11 तथैव दध्मतुः शङ्खौ वासुदेवधनंजयौ
     परवरौ सर्वभूतानां सर्वशङ्खवरौ भुवि
     देवदत्तं च कौन्तेयः पाञ्चजन्यं च केशवः
 12 शब्दस तु देवदत्तस्य धनंजय समीरितः
     पृथिवीं चान्तरिक्षं च दिशश चैव समावृणॊत
 13 तथैव पाञ्चजन्यॊ ऽपि वासुदेव समीरितः
     सर्वशब्दान अतिक्रम्य पूरयाम आस रॊदसी
 14 तस्मिंस तथा वर्तमाने दारुणे नादसंकुले
     भीरूणां तरासजनने शूराणां हर्षवर्धने
 15 परवादितासु भेरीषु झर्झरेष्व आनकेषु च
     मृदङ्गेषु च राजेन्द्र वाद्यमानेष्व अनेकशः
 16 महारथसमाख्यात दुर्यॊधनहितैषिणः
     अमृष्यमाणास तं शब्दं करुद्धाः परमधन्विनः
     नानादेश्या महीपालाः सवसैन्यपरिरक्षिणः
 17 अमर्षिता महाशङ्खान दध्मुर वीरा महारथाः
     कृते परतिकरिष्यन्तः केशवस्यार्जुनस्य च
 18 बभूव तव तत सैन्यं शङ्खशब्दसमीरितम
     उद्विग्नरथनागाश्वम अस्वस्थम इव चाभिभॊ
 19 तत परयुक्तम इवाकाशं शूरैः शङ्खनिनादितम
     बभूव भृशम उद्विग्नं निर्घातैर इव नादितम
 20 स शब्दः सुमहान राजन दिशः सर्वा वयनादयत
     तरासयाम आस तत सैन्यं युगान्त इव संभृतः
 21 ततॊ दुर्यॊधनॊ ऽषटौ च राजानस ते महारथाः
     जयद्रथस्य रक्षार्थं पाण्डवं पर्यवारयन
 22 ततॊ दरौणिस तरिसप्तत्या वासुदेवम अताडयत
     अर्जुनं च तरिभिर भल्लैर धवजम अश्वांश च पञ्चभिः
 23 तम अर्जुनः पृषत्कानां शतैः षड्भिर अताडयत
     अत्यर्थम इव संक्रुद्धः परतिविद्धे जनार्दने
 24 कर्णं दवादशभिर विद्ध्वा वृषसेनं तरिभिस तथा
     शल्यस्य स शरं चापं मुष्टौ चिच्छेद वीर्यवान
 25 गृहीत्वा धनुर अन्यत तु शल्यॊ विव्याध पाण्डवम
     भूरिश्रवास तरिभिर बाणैर हेमपुङ्खैः शिलाशितैः
 26 कर्णॊ दवात्रिशता चैव वृषसेनश च पञ्चभिः
     जयद्रथस तरिसप्तत्या कृपश च दशभिः शरैः
     मद्रराजश च दशभिर विव्यधुः फल्गुनं रणे
 27 ततः शराणां षष्ट्या तु दरौणिः पार्थम अवाकिरत
     वासुदेवं च सप्तत्या पुनः पार्थं च पञ्चभिः
 28 परहसंस तु नरव्याघ्रः शवेताश्वः कृष्णसारथिः
     परत्यविध्यत स तान सर्वान दर्शयन पाणिलाघवम
 29 कर्णं दवादशभिर विद्ध्वा वृषसेनं तरिभिः शरैः
     शल्यस्य समरे चापं मुष्टिदेशे नयकृन्तत
 30 सौमदत्तिं तरिभिर विद्ध्वा शल्यं च दशभिः शरैः
     शितैर अग्निशिखाकारैर दरौणिं विव्याध चाषभिः
 31 गौतमं पञ्चविंशत्या शैन्धवं च शतेन ह
     पुनर दरौणिं च सप्तत्या शराणां सॊ ऽभयताडयत
 32 भूरि शवरास तु संक्रुद्धः परतॊदं चिच्छिदे हरेः
     अर्जुनं च तरिसप्तत्या बाणानाम आजघान ह
 33 ततः शरशतैस तीक्ष्णैस तान अरीञ शवेतवाहनः
     परत्यषेधद दरुतं करुद्धॊ महावातॊ घनान इव
  1 [s]
      tāvakās tu samīkṣyaiva vṛṣṇyandhakakurūttamau
      prāg atvarañ jighāṃsantas tathaiva vijayaḥ parān
  2 suvarṇacitrair vaiyāghraiḥ svanavadbhir mahārathaiḥ
      dīpayanto diśaḥ sarvā jvaladbhir iva pāvakaiḥ
  3 rukmapṛṣṭhaiś ca duṣprekṣyaiḥ kārmukaiḥ pṛthivīpate
      kūjadbhir atulān nādān roṣitair uragair iva
  4 bhūriśravāḥ śalaḥ karṇo vṛṣaseno jayadrathaḥ
      kṛpaś ca madrarājaś ca drauṇiś ca rathināṃ varaḥ
  5 te pibanta ivākāśam aśvair aṣṭau mahārathāḥ
      vyarājayan daśa diśo vaiyāghrair hemacandrakaiḥ
  6 te daṃśitāḥ susaṃrabdhā rathair meghaughanisvanaiḥ
      samāvṛṇvan diśaḥ sarvāḥ pārthaṃ ca viśikhaiḥ śitaiḥ
  7 kaulūtakā hayāś citrā vahantas tān mahārathān
      vyaśobhanta tadā śīghrā dīpayanto diśo daśa
  8 ājāneyair mahāvegair nānādeśasamutthitaiḥ
      pārvatīyair nadījaiś ca saindhavaiś ca hayottamaiḥ
  9 kuru yodhavarā rājaṃs tava putraṃ parīpsavaḥ
      dhanaṃjayarathaṃ śīghraṃ sarvataḥ samupādravan
  10 te pragṛhya mahāśaṅkhān dadhmuḥ puruṣasattamāḥ
     pūrayanto divaṃ rājan pṛthivīṃ ca sa sāragām
 11 tathaiva dadhmatuḥ śaṅkhau vāsudevadhanaṃjayau
     pravarau sarvabhūtānāṃ sarvaśaṅkhavarau bhuvi
     devadattaṃ ca kaunteyaḥ pāñcajanyaṃ ca keśavaḥ
 12 śabdas tu devadattasya dhanaṃjaya samīritaḥ
     pṛthivīṃ cāntarikṣaṃ ca diśaś caiva samāvṛṇot
 13 tathaiva pāñcajanyo 'pi vāsudeva samīritaḥ
     sarvaśabdān atikramya pūrayām āsa rodasī
 14 tasmiṃs tathā vartamāne dāruṇe nādasaṃkule
     bhīrūṇāṃ trāsajanane śūrāṇāṃ harṣavardhane
 15 pravāditāsu bherīṣu jharjhareṣv ānakeṣu ca
     mṛdaṅgeṣu ca rājendra vādyamāneṣv anekaśaḥ
 16 mahārathasamākhyāta duryodhanahitaiṣiṇaḥ
     amṛṣyamāṇās taṃ śabdaṃ kruddhāḥ paramadhanvinaḥ
     nānādeśyā mahīpālāḥ svasainyaparirakṣiṇaḥ
 17 amarṣitā mahāśaṅkhān dadhmur vīrā mahārathāḥ
     kṛte pratikariṣyantaḥ keśavasyārjunasya ca
 18 babhūva tava tat sainyaṃ śaṅkhaśabdasamīritam
     udvignarathanāgāśvam asvastham iva cābhibho
 19 tat prayuktam ivākāśaṃ śūraiḥ śaṅkhanināditam
     babhūva bhṛśam udvignaṃ nirghātair iva nāditam
 20 sa śabdaḥ sumahān rājan diśaḥ sarvā vyanādayat
     trāsayām āsa tat sainyaṃ yugānta iva saṃbhṛtaḥ
 21 tato duryodhano 'ṣṭau ca rājānas te mahārathāḥ
     jayadrathasya rakṣārthaṃ pāṇḍavaṃ paryavārayan
 22 tato drauṇis trisaptatyā vāsudevam atāḍayat
     arjunaṃ ca tribhir bhallair dhvajam aśvāṃś ca pañcabhiḥ
 23 tam arjunaḥ pṛṣatkānāṃ śataiḥ ṣaḍbhir atāḍayat
     atyartham iva saṃkruddhaḥ pratividdhe janārdane
 24 karṇaṃ dvādaśabhir viddhvā vṛṣasenaṃ tribhis tathā
     śalyasya sa śaraṃ cāpaṃ muṣṭau ciccheda vīryavān
 25 gṛhītvā dhanur anyat tu śalyo vivyādha pāṇḍavam
     bhūriśravās tribhir bāṇair hemapuṅkhaiḥ śilāśitaiḥ
 26 karṇo dvātriśatā caiva vṛṣasenaś ca pañcabhiḥ
     jayadrathas trisaptatyā kṛpaś ca daśabhiḥ śaraiḥ
     madrarājaś ca daśabhir vivyadhuḥ phalgunaṃ raṇe
 27 tataḥ śarāṇāṃ ṣaṣṭyā tu drauṇiḥ pārtham avākirat
     vāsudevaṃ ca saptatyā punaḥ pārthaṃ ca pañcabhiḥ
 28 prahasaṃs tu naravyāghraḥ śvetāśvaḥ kṛṣṇasārathiḥ
     pratyavidhyat sa tān sarvān darśayan pāṇilāghavam
 29 karṇaṃ dvādaśabhir viddhvā vṛṣasenaṃ tribhiḥ śaraiḥ
     śalyasya samare cāpaṃ muṣṭideśe nyakṛntata
 30 saumadattiṃ tribhir viddhvā śalyaṃ ca daśabhiḥ śaraiḥ
     śitair agniśikhākārair drauṇiṃ vivyādha cāṣabhiḥ
 31 gautamaṃ pañcaviṃśatyā śaindhavaṃ ca śatena ha
     punar drauṇiṃ ca saptatyā śarāṇāṃ so 'bhyatāḍayat
 32 bhūri śvarās tu saṃkruddhaḥ pratodaṃ cicchide hareḥ
     arjunaṃ ca trisaptatyā bāṇānām ājaghāna ha
 33 tataḥ śaraśatais tīkṣṇais tān arīñ śvetavāhanaḥ
     pratyaṣedhad drutaṃ kruddho mahāvāto ghanān iva


Next: Chapter 80