Sacred Texts  Hinduism  Mahabharata  Index  Book 5 Index  Previous  Next 

Book 5 in English

The Mahabharata in Sanskrit

Book 5
Chapter 23

  1 [व]
      राज्ञस तु वचनं शरुत्वा धृतराष्ट्रस्य संजयः
      उपप्लव्यं ययौ दरष्टुं पाण्डवान अमितौजसः
  2 स तु राजानम आसाद्य धर्मात्मानं युधिष्ठिरम
      परणिपत्य ततः पूर्वं सूतपुत्रॊ ऽभयभाषत
  3 गावल्गणिः संजय सूत सूनुर; अजातशत्रुम अवदत परतीतः
      दिष्ट्या राजंस तवाम अरॊगं परपश्ये; सहायवन्तं च महेन्द्रकल्पम
  4 अनामयं पृच्छति तवाम्बिकेयॊ; वृद्धॊ राजा धृतराष्ट्रॊ मनीषी
      कच चिद भीमः कुशली पाण्डवाग्र्यॊ; धनंजयस तौ च माद्री तनूजौ
  5 कच चित कृष्णा दरौपदी राजपुत्री; सत्यव्रता वीर पत्नी सपुत्रा
      मनस्विनी यत्र च वाञ्छसि तवम; इष्टान कामान भारत सवस्ति कामः
  6 गावल्गणे संजय सवागतं ते; परीतात्माहं तवाभिवदामि सूत
      अनामयं परतिजाने तवाहं; सहानुजैः कुशली चास्मि विद्वन
  7 चिराद इदं कुशलं भरतस्य; शरुत्वा राज्ञः कुरुवृद्धस्य सूत
      मन्ये साक्षाद दृष्टम अहं नरेन्द्रं; दृष्ट्वैव तवां संजय परीतियॊगात
  8 पितामहॊ नः सथविरॊ मनस्वी; महाप्रज्ञः सर्वधर्मॊपपन्नः
      स कौरव्यः कुशली तात भीष्मॊ; यथापूर्वं वृत्तिर अप्य अस्य कच चित
  9 कच चिद राजा धृतराष्ट्रः सपुत्रॊ; वैचित्र वीर्यः कुशली महात्मा
      महाराजॊ बाह्लिकः परातिपेयः; कच चिद विद्वान कुशली सूतपुत्र
  10 स सॊमदत्तः कुशली तात कच चिद; भूरिश्रवाः सत्यसंधः शलश च
     दरॊणः सपुत्रश च कृपश च विप्रॊ; महेष्वासाः कच चिद एते ऽपय अरॊगाः
 11 महाप्राज्ञाः सर्वशास्त्रावदाता; धनुर भृतां मुख्यतमाः पृथिव्याम
     कच चिन मानं तात लभन्त एते; धनुर भृतः कच चिद एते ऽपय अरॊगाः
 12 सर्वे कुरुभ्यः सपृहयन्ति संजय; धनुर्धरा ये पृथिव्यां युवानः
     येषां राष्ट्रे निवसति दर्शनीयॊ; महेष्वासः शीलवान दरॊणपुत्रः
 13 वैश्यापुत्रः कुशली तात कच चिन; महाप्राज्ञॊ राजपुत्रॊ युयुत्सुः
     कर्णॊ ऽमात्यः कुशली तात कच चित; सुयॊधनॊ यस्य मन्दॊ विधेयः
 14 सत्रियॊ वृद्धा भारतानां जनन्यॊ; महानस्यॊ दासभार्याश च सूत
     वध्वः पुत्रा भागिनेया भगिन्यॊ; दौहित्रा वा कच चिद अप्य अव्यलीकाः
 15 कच चिद राजा बाह्मणानां यथावत; परवर्तते पूर्ववत तात वृत्तिम
     कच चिद दायान मामकान धार्तराष्ट्रॊ; दविजातीनां संजय नॊपहन्ति
 16 कच चिद राजा धृतराष्ट्रः सपुत्र; उपेक्षते बराह्मणातिक्रमान वै
     कच चिन न हेतॊर इव वर्त्म भूत; उपेक्षते तेषु स नयून वृत्तिम
 17 एतज जयॊतिर उत्तमं जीवलॊके; शुक्लं परजानां विहितं विधात्रा
     ते चेल लॊभं न नियच्छन्ति मन्दाः; कृत्स्नॊ नाशॊ भविता कौरवाणाम
 18 कच चिद राजा धृतराष्ट्रः सपुत्रॊ; बुभूषते वृत्तिम अमात्यवर्गे
     कच चिन न भेदेन जिजीविषन्ति; सुहृद रूपा दुर्हृदश चैकमित्राः
 19 कच चिन न पापं कथयन्ति तात; ते पाण्डवानां कुरवः सर्व एव
     कच चिद दृष्ट्वा दस्यु संघान समेतान; समरन्ति पार्थस्य युधां परणेतुः
 20 मौर्वी भुजाग्र परहितान सम तात; दॊधूयमानेन धनुर्धरेण
     गाण्डीवमुक्तान सतनयित्नुघॊषान; अजिह्मगान कच चिद अनुस्मरन्ति
 21 न हय अपश्यं कं चिद अहं पृथिव्यां; शरुतं समं वाधिकम अर्जुनेन
     यस्यैक षष्टिर निशितास तीक्ष्णधाराः; सुवाससः संमतॊ हस्तवापः
 22 गदापाणिर भीमसेनस तरस्वी; परवेपयञ शत्रुसंघान अनीके
     नागः परभिन्न इव नड्वलासु; चङ्क्रम्यते कच चिद एनं समरन्ति
 23 माद्रीपुत्रः सहदेवः कलिङ्गान; समागतान अजयद दन्तकूरे
     वामेनास्यन दक्षिणेनैव यॊ वै; महाबलं कच चिद एनं समरन्ति
 24 उद्यन्न अयं नकुलः परेषितॊ वै; गावल्गणे संजय पश्यतस ते
     दिशं परतीचीं वशम आनयन मे; माद्री सुतं कच चिद एनं समरन्ति
 25 अभ्याभवॊ दवैतवने य आसीद; दुर्मन्त्रिते घॊषयात्रा गतानाम
     यत्र मन्दाञ शत्रुवशं परयातान; अमॊचयद भीमसेनॊ जयश च
 26 अहं पश्चाद अर्जुनम अभ्यरक्षं; माद्रीपुत्रौ भीमसेनश च चक्रे
     गाण्डीवभृच छत्रुसंघान उदस्य; सवस्त्य आगमत कच चिद एनं समरन्ति
 27 न कर्मणा साधुनैकेन नूनं; कर्तुं शक्यं भवतीह संजय
     सर्वात्मना परिजेतुं वयं चेन; न शक्नुमॊ धृतराष्ट्रस्य पुत्रम
  1 [v]
      rājñas tu vacanaṃ śrutvā dhṛtarāṣṭrasya saṃjayaḥ
      upaplavyaṃ yayau draṣṭuṃ pāṇḍavān amitaujasaḥ
  2 sa tu rājānam āsādya dharmātmānaṃ yudhiṣṭhiram
      praṇipatya tataḥ pūrvaṃ sūtaputro 'bhyabhāṣata
  3 gāvalgaṇiḥ saṃjaya sūta sūnur; ajātaśatrum avadat pratītaḥ
      diṣṭyā rājaṃs tvām arogaṃ prapaśye; sahāyavantaṃ ca mahendrakalpam
  4 anāmayaṃ pṛcchati tvāmbikeyo; vṛddho rājā dhṛtarāṣṭro manīṣī
      kac cid bhīmaḥ kuśalī pāṇḍavāgryo; dhanaṃjayas tau ca mādrī tanūjau
  5 kac cit kṛṣṇā draupadī rājaputrī; satyavratā vīra patnī saputrā
      manasvinī yatra ca vāñchasi tvam; iṣṭān kāmān bhārata svasti kāmaḥ
  6 gāvalgaṇe saṃjaya svāgataṃ te; prītātmāhaṃ tvābhivadāmi sūta
      anāmayaṃ pratijāne tavāhaṃ; sahānujaiḥ kuśalī cāsmi vidvan
  7 cirād idaṃ kuśalaṃ bharatasya; śrutvā rājñaḥ kuruvṛddhasya sūta
      manye sākṣād dṛṣṭam ahaṃ narendraṃ; dṛṣṭvaiva tvāṃ saṃjaya prītiyogāt
  8 pitāmaho naḥ sthaviro manasvī; mahāprajñaḥ sarvadharmopapannaḥ
      sa kauravyaḥ kuśalī tāta bhīṣmo; yathāpūrvaṃ vṛttir apy asya kac cit
  9 kac cid rājā dhṛtarāṣṭraḥ saputro; vaicitra vīryaḥ kuśalī mahātmā
      mahārājo bāhlikaḥ prātipeyaḥ; kac cid vidvān kuśalī sūtaputra
  10 sa somadattaḥ kuśalī tāta kac cid; bhūriśravāḥ satyasaṃdhaḥ śalaś ca
     droṇaḥ saputraś ca kṛpaś ca vipro; maheṣvāsāḥ kac cid ete 'py arogāḥ
 11 mahāprājñāḥ sarvaśāstrāvadātā; dhanur bhṛtāṃ mukhyatamāḥ pṛthivyām
     kac cin mānaṃ tāta labhanta ete; dhanur bhṛtaḥ kac cid ete 'py arogāḥ
 12 sarve kurubhyaḥ spṛhayanti saṃjaya; dhanurdharā ye pṛthivyāṃ yuvānaḥ
     yeṣāṃ rāṣṭre nivasati darśanīyo; maheṣvāsaḥ śīlavān droṇaputraḥ
 13 vaiśyāputraḥ kuśalī tāta kac cin; mahāprājño rājaputro yuyutsuḥ
     karṇo 'mātyaḥ kuśalī tāta kac cit; suyodhano yasya mando vidheyaḥ
 14 striyo vṛddhā bhāratānāṃ jananyo; mahānasyo dāsabhāryāś ca sūta
     vadhvaḥ putrā bhāgineyā bhaginyo; dauhitrā vā kac cid apy avyalīkāḥ
 15 kac cid rājā bāhmaṇānāṃ yathāvat; pravartate pūrvavat tāta vṛttim
     kac cid dāyān māmakān dhārtarāṣṭro; dvijātīnāṃ saṃjaya nopahanti
 16 kac cid rājā dhṛtarāṣṭraḥ saputra; upekṣate brāhmaṇātikramān vai
     kac cin na hetor iva vartma bhūta; upekṣate teṣu sa nyūna vṛttim
 17 etaj jyotir uttamaṃ jīvaloke; śuklaṃ prajānāṃ vihitaṃ vidhātrā
     te cel lobhaṃ na niyacchanti mandāḥ; kṛtsno nāśo bhavitā kauravāṇām
 18 kac cid rājā dhṛtarāṣṭraḥ saputro; bubhūṣate vṛttim amātyavarge
     kac cin na bhedena jijīviṣanti; suhṛd rūpā durhṛdaś caikamitrāḥ
 19 kac cin na pāpaṃ kathayanti tāta; te pāṇḍavānāṃ kuravaḥ sarva eva
     kac cid dṛṣṭvā dasyu saṃghān sametān; smaranti pārthasya yudhāṃ praṇetuḥ
 20 maurvī bhujāgra prahitān sma tāta; dodhūyamānena dhanurdhareṇa
     gāṇḍīvamuktān stanayitnughoṣān; ajihmagān kac cid anusmaranti
 21 na hy apaśyaṃ kaṃ cid ahaṃ pṛthivyāṃ; śrutaṃ samaṃ vādhikam arjunena
     yasyaika ṣaṣṭir niśitās tīkṣṇadhārāḥ; suvāsasaḥ saṃmato hastavāpaḥ
 22 gadāpāṇir bhīmasenas tarasvī; pravepayañ śatrusaṃghān anīke
     nāgaḥ prabhinna iva naḍvalāsu; caṅkramyate kac cid enaṃ smaranti
 23 mādrīputraḥ sahadevaḥ kaliṅgān; samāgatān ajayad dantakūre
     vāmenāsyan dakṣiṇenaiva yo vai; mahābalaṃ kac cid enaṃ smaranti
 24 udyann ayaṃ nakulaḥ preṣito vai; gāvalgaṇe saṃjaya paśyatas te
     diśaṃ pratīcīṃ vaśam ānayan me; mādrī sutaṃ kac cid enaṃ smaranti
 25 abhyābhavo dvaitavane ya āsīd; durmantrite ghoṣayātrā gatānām
     yatra mandāñ śatruvaśaṃ prayātān; amocayad bhīmaseno jayaś ca
 26 ahaṃ paścād arjunam abhyarakṣaṃ; mādrīputrau bhīmasenaś ca cakre
     gāṇḍīvabhṛc chatrusaṃghān udasya; svasty āgamat kac cid enaṃ smaranti
 27 na karmaṇā sādhunaikena nūnaṃ; kartuṃ śakyaṃ bhavatīha saṃjaya
     sarvātmanā parijetuṃ vayaṃ cen; na śaknumo dhṛtarāṣṭrasya putram


Next: Chapter 24