Sacred Texts  Hinduism  Index 
Book 7 Index
  Previous  Next 

Book 7
Chapter 95

 1 tathā tayoḥ kathayator durvāsā bhagavān ṛṣiḥ
  rāmasya darśanākāṅkṣī rājadvāram upāgamat
 2 so 'bhigamya ca saumitrim uvāca ṛṣisattamaḥ
  rāmaṃ darśaya me śīghraṃ purā me 'rtho 'tivartate
 3 munes tu bhāṣitaṃ śrutvā lakṣmaṇaḥ paravīrahā
  abhivādya mahātmānaṃ vākyam etad uvāca ha
 4 kiṃ kāryaṃ brūhi bhagavan ko vārthaḥ kiṃ karomy aham
  vyagro hi rāghavo brahman muhūrtaṃ vā pratīkṣatām
 5 tac chrutvā ṛṣiśārdūlaḥ krodhena kaluṣīkṛtaḥ
  uvāca lakṣmaṇaṃ vākyaṃ nirdahann iva cakṣuṣā
 6 asmin kṣaṇe māṃ saumitre rāmāya prativedaya
  viṣayaṃ tvāṃ puraṃ caiva śapiṣye rāghavaṃ tathā
 7 bharataṃ caiva saumitre yuṣmākaṃ yā ca saṃtatiḥ
  na hi śakṣyāmy ahaṃ bhūyo manyuṃ dhārayituṃ hṛdi
 8 tac chrutvā ghorasaṃkāśaṃ vākyaṃ tasya mahātmanaḥ
  cintayām āsa manasā tasya vākyasya niścayam
 9 ekasya maraṇaṃ me 'stu mā bhūt sarvavināśanam
  iti buddhyā viniścitya rāghavāya nyavedayat
 10 lakṣmaṇasya vacaḥ śrutvā rāmaḥ kālaṃ visṛjya ca
   niṣpatya tvaritaṃ rājā atreḥ putraṃ dadarśa ha
11 so 'bhivādya mahātmānaṃ jvalantam iva tejasā
   kiṃ kāryam iti kākutsthaḥ kṛtāñjalir abhāṣata
12 tad vākyaṃ rāghaveṇṇoktaṃ śrutvā munivaraḥ prabhuḥ
   pratyāha rāmaṃ durvāsāḥ śrūyatāṃ dharmavatsala
13 adya varṣasahasrasya samāptir mama rāghava
   so 'haṃ bhojanam icchāmi yathāsiddhaṃ tavānagha
14 tac chrutvā vacanaṃ rāmo harṣeṇa mahatānvitaḥ
   bhojanaṃ munimukhyāya yathāsiddham upāharat
15 sa tu bhuktvā muniśreṣṭhas tad annam amṛtopamam
   sādhu rāmeti saṃbhāṣya svam āśramam upāgamat
16 tasmin gate mahātejā rāghavaḥ prītamānasaḥ
   saṃsmṛtya kālavākyāni tato duḥkham upeyivān
17 duḥkhena ca susaṃtaptaḥ smṛtvā tad ghoradarśanam
   avānmukho dīnamanā vyāhartuṃ na śaśāka ha
18 tato buddhyā viniścitya kālavākyāni rāghavaḥ
   naitad astīti coktvā sa tūṣṇīm āsīn mahāyaśāḥ
 1 तथा तयॊः कथयतॊर दुर्वासा भगवान ऋषिः
  रामस्य दर्शनाकाङ्क्षी राजद्वारम उपागमत
 2 सॊ ऽभिगम्य च सौमित्रिम उवाच ऋषिसत्तमः
  रामं दर्शय मे शीघ्रं पुरा मे ऽरथॊ ऽतिवर्तते
 3 मुनेस तु भाषितं शरुत्वा लक्ष्मणः परवीरहा
  अभिवाद्य महात्मानं वाक्यम एतद उवाच ह
 4 किं कार्यं बरूहि भगवन कॊ वार्थः किं करॊम्य अहम
  वयग्रॊ हि राघवॊ बरह्मन मुहूर्तं वा परतीक्षताम
 5 तच छरुत्वा ऋषिशार्दूलः करॊधेन कलुषीकृतः
  उवाच लक्ष्मणं वाक्यं निर्दहन्न इव चक्षुषा
 6 अस्मिन कषणे मां सौमित्रे रामाय परतिवेदय
  विषयं तवां पुरं चैव शपिष्ये राघवं तथा
 7 भरतं चैव सौमित्रे युष्माकं या च संततिः
  न हि शक्ष्याम्य अहं भूयॊ मन्युं धारयितुं हृदि
 8 तच छरुत्वा घॊरसंकाशं वाक्यं तस्य महात्मनः
  चिन्तयाम आस मनसा तस्य वाक्यस्य निश्चयम
 9 एकस्य मरणं मे ऽसतु मा भूत सर्वविनाशनम
  इति बुद्ध्या विनिश्चित्य राघवाय नयवेदयत
 10 लक्ष्मणस्य वचः शरुत्वा रामः कालं विसृज्य च
   निष्पत्य तवरितं राजा अत्रेः पुत्रं ददर्श ह
11 सॊ ऽभिवाद्य महात्मानं जवलन्तम इव तेजसा
   किं कार्यम इति काकुत्स्थः कृताञ्जलिर अभाषत
12 तद वाक्यं राघवेण्णॊक्तं शरुत्वा मुनिवरः परभुः
   परत्याह रामं दुर्वासाः शरूयतां धर्मवत्सल
13 अद्य वर्षसहस्रस्य समाप्तिर मम राघव
   सॊ ऽहं भॊजनम इच्छामि यथासिद्धं तवानघ
14 तच छरुत्वा वचनं रामॊ हर्षेण महतान्वितः
   भॊजनं मुनिमुख्याय यथासिद्धम उपाहरत
15 स तु भुक्त्वा मुनिश्रेष्ठस तद अन्नम अमृतॊपमम
   साधु रामेति संभाष्य सवम आश्रमम उपागमत
16 तस्मिन गते महातेजा राघवः परीतमानसः
   संस्मृत्य कालवाक्यानि ततॊ दुःखम उपेयिवान
17 दुःखेन च सुसंतप्तः समृत्वा तद घॊरदर्शनम
   अवान्मुखॊ दीनमना वयाहर्तुं न शशाक ह
18 ततॊ बुद्ध्या विनिश्चित्य कालवाक्यानि राघवः
   नैतद अस्तीति चॊक्त्वा स तूष्णीम आसीन महायशाः


Next: Chapter 96