Sacred Texts  Hinduism  Index 
Book 7 Index
  Previous  Next 

Book 7
Chapter 93

 1 kasya cit tv atha kālasya rāme dharmapathe sthite
  kālas tāpasarūpeṇa rājadvāram upāgamat
 2 so 'bravīl lakṣmaṇaṃ vākyaṃ dhṛtimantaṃ yaśasvinam
  māṃ nivedaya rāmāya saṃprāptaṃ kāryagauravāt
 3 dūto hy atibalasyāhaṃ maharṣer amitaujasaḥ
  rāmaṃ didṛkṣur āyātaḥ kāryeṇa hi mahābala
 4 tasya tadvacanaṃ śrutvā saumitris tvarayānvitaḥ
  nyavedayata rāmāya tāpasasya vivakṣitam
 5 jayasva rājan dharmeṇa ubhau lokau mahādyute
  dūtas tvāṃ draṣṭum āyātas tapasvī bhāskaraprabhaḥ
 6 tad vākyaṃ lakṣmaṇenoktaṃ śrutvā rāma uvāca ha
  praveśyatāṃ munis tāta mahaujās tasya vākyadhṛk
 7 saumitris tu tathety uktvā prāveśayata taṃ munim
  jvalantam iva tejobhiḥ pradahantam ivāṃśubhiḥ
 8 so 'bhigamya raghuśreṣṭhaṃ dīpyamānaṃ svatejasā
  ṛṣir madhurayā vācā vardhasvety āha rāghavam
 9 tasmai rāmo mahātejāḥ pūjām arghya purogamām
  dadau kuśalam avyagraṃ praṣṭuṃ caivopacakrame
 10 pṛṣṭhaś ca kuśalaṃ tena rāmeṇa vadatāṃ varaḥ
   āsane kāñcane divye niṣasāda mahāyaśāḥ
11 tam uvāca tato rāmaḥ svāgataṃ te mahāmune
   prāpayasva ca vākyāni yato dūtas tvam āgataḥ
12 codito rājasiṃhena munir vākyam udīrayat
   dvandvam etat pravaktavyaṃ na ca cakṣur hataṃ vacaḥ
13 yaḥ śṛṇoti nirīkṣed vā sa vadhyas tava rāghava
   bhaved vai munimukhyasya vacanaṃ yady avekṣase
14 tatheti ca pratijñāya rāmo lakṣmaṇam abravīt
   dvāri tiṣṭha mahābāho pratihāraṃ visarjaya
15 sa me vadhyaḥ khalu bhavet kathāṃ dvandvasamīritām
   ṛṣer mama ca saumitre paśyed vā śṛṇuyā ca yaḥ
16 tato nikṣipya kākutstho lakṣmaṇaṃ dvārasaṃgrahe
   tam uvāca muniṃ vākyaṃ kathayasveti rāghavaḥ
17 yat te manīṣitaṃ vākyaṃ yena vāsi samāhitaḥ
   kathayasva viśaṅkas tvaṃ mamāpi hṛdi vartate
 1 कस्य चित तव अथ कालस्य रामे धर्मपथे सथिते
  कालस तापसरूपेण राजद्वारम उपागमत
 2 सॊ ऽबरवील लक्ष्मणं वाक्यं धृतिमन्तं यशस्विनम
  मां निवेदय रामाय संप्राप्तं कार्यगौरवात
 3 दूतॊ हय अतिबलस्याहं महर्षेर अमितौजसः
  रामं दिदृक्षुर आयातः कार्येण हि महाबल
 4 तस्य तद्वचनं शरुत्वा सौमित्रिस तवरयान्वितः
  नयवेदयत रामाय तापसस्य विवक्षितम
 5 जयस्व राजन धर्मेण उभौ लॊकौ महाद्युते
  दूतस तवां दरष्टुम आयातस तपस्वी भास्करप्रभः
 6 तद वाक्यं लक्ष्मणेनॊक्तं शरुत्वा राम उवाच ह
  परवेश्यतां मुनिस तात महौजास तस्य वाक्यधृक
 7 सौमित्रिस तु तथेत्य उक्त्वा परावेशयत तं मुनिम
  जवलन्तम इव तेजॊभिः परदहन्तम इवांशुभिः
 8 सॊ ऽभिगम्य रघुश्रेष्ठं दीप्यमानं सवतेजसा
  ऋषिर मधुरया वाचा वर्धस्वेत्य आह राघवम
 9 तस्मै रामॊ महातेजाः पूजाम अर्घ्य पुरॊगमाम
  ददौ कुशलम अव्यग्रं परष्टुं चैवॊपचक्रमे
 10 पृष्ठश च कुशलं तेन रामेण वदतां वरः
   आसने काञ्चने दिव्ये निषसाद महायशाः
11 तम उवाच ततॊ रामः सवागतं ते महामुने
   परापयस्व च वाक्यानि यतॊ दूतस तवम आगतः
12 चॊदितॊ राजसिंहेन मुनिर वाक्यम उदीरयत
   दवन्द्वम एतत परवक्तव्यं न च चक्षुर हतं वचः
13 यः शृणॊति निरीक्षेद वा स वध्यस तव राघव
   भवेद वै मुनिमुख्यस्य वचनं यद्य अवेक्षसे
14 तथेति च परतिज्ञाय रामॊ लक्ष्मणम अब्रवीत
   दवारि तिष्ठ महाबाहॊ परतिहारं विसर्जय
15 स मे वध्यः खलु भवेत कथां दवन्द्वसमीरिताम
   ऋषेर मम च सौमित्रे पश्येद वा शृणुया च यः
16 ततॊ निक्षिप्य काकुत्स्थॊ लक्ष्मणं दवारसंग्रहे
   तम उवाच मुनिं वाक्यं कथयस्वेति राघवः
17 यत ते मनीषितं वाक्यं येन वासि समाहितः
   कथयस्व विशङ्कस तवं ममापि हृदि वर्तते


Next: Chapter 94