Sacred Texts  Hinduism  Index 
Book 7 Index
  Previous  Next 

Book 7
Chapter 60

 1 kathāṃ kathayatāṃ teṣāṃ jayaṃ cākāṅkṣatāṃ śubham
  vyatītā rajanī śīghraṃ śatrughnasya mahātmanaḥ
 2 tataḥ prabhāte vimale tasmin kāle sa rākṣasaḥ
  nirgatas tu purād vīro bhakṣāhārapracoditaḥ
 3 etasminn antare śūraḥ śatrughno yamunāṃ nadīm
  tīrtvā madhupuradvāri dhanuṣpāṇir atiṣṭhata
 4 tato 'rdhadivase prāpte krūrakarmā sa rākṣasaḥ
  āgacchad bahusahasraṃ prāṇinām udvahan bharam
 5 tato dadarśa śatrughnaṃ sthitaṃ dvāri dhṛtāyudham
  tam uvāca tato rakṣaḥ kim anena kariṣyasi
 6 īdṛśānāṃ sahasrāṇi sāyudhānāṃ narādhama
  bhakṣitāni mayā roṣāt kālam ākāṅkṣase nu kim
 7 āhāraś cāpy asaṃpūrṇo mamāyaṃ puruṣādhama
  svayaṃ praviṣṭo nu mukhaṃ katham āsādya durmate
 8 tasyaivaṃ bhāṣamāṇasya hasataś ca muhur muhuḥ
  śatrughno vīryasaṃpanno roṣād aśrūṇy avartayat
 9 tasya roṣābhibhūtasya śatrughnasya mahātmanaḥ
  tejomayā marīcyas tu sarvagātrair viniṣpatan
 10 uvāca ca susaṃkruddhaḥ śatrughnas taṃ niśācaram
   yoddhum icchāmi durbuddhe dvandvayuddhaṃ tvayā saha
11 putro daśarathasyāhaṃ bhrātā rāmasya dhīmataḥ
   śatrughno nāma śatrughno vadhākāṅkṣī tavāgataḥ
12 tasya me yuddhakāmasya dvandvayuddhaṃ pradīyatām
   śatrus tvaṃ sarvajīvānāṃ na me jīvan gamiṣyasi
13 tasmiṃs tathā bruvāṇe tu rākṣasaḥ prahasann iva
   pratyuvāca naraśreṣṭhaṃ diṣṭyā prāpto 'si durmate
14 mama mātṛṣvasur bhrātā rāvaṇo nāma rākṣasaḥ
   hato rāmeṇa durbuddhe strīhetoḥ puruṣādhama
15 tac ca sarvaṃ mayā kṣāntaṃ rāvaṇasyā kulakṣayam
   avajñāṃ purataḥ kṛtvā mayā yūyaṃ viśeṣataḥ
16 na hatāś ca hi me sarve paribhūtās tṛṇaṃ yathā
   bhūtaś caiva bhaviṣyāś ca yūyaṃ ca puruṣādhamāḥ
17 tasya te yuddhakāmasyā yuddhaṃ dāsyāmi durmate
   īpsitaṃ yādṛśaṃ tubhyaṃ sajjaye yāvad āyudham
18 tam uvācātha śatrughna kva me jīvan gamiṣyasi
   durbalo 'py āgataḥ śatrur na moktavyaḥ kṛtātmanā
19 yo hi viklavayā buddhyā prasaraṃ śatrave dadau
   sa hato mandabuddhitvād yathā kāpuruṣas tathā
 1 कथां कथयतां तेषां जयं चाकाङ्क्षतां शुभम
  वयतीता रजनी शीघ्रं शत्रुघ्नस्य महात्मनः
 2 ततः परभाते विमले तस्मिन काले स राक्षसः
  निर्गतस तु पुराद वीरॊ भक्षाहारप्रचॊदितः
 3 एतस्मिन्न अन्तरे शूरः शत्रुघ्नॊ यमुनां नदीम
  तीर्त्वा मधुपुरद्वारि धनुष्पाणिर अतिष्ठत
 4 ततॊ ऽरधदिवसे पराप्ते करूरकर्मा स राक्षसः
  आगच्छद बहुसहस्रं पराणिनाम उद्वहन भरम
 5 ततॊ ददर्श शत्रुघ्नं सथितं दवारि धृतायुधम
  तम उवाच ततॊ रक्षः किम अनेन करिष्यसि
 6 ईदृशानां सहस्राणि सायुधानां नराधम
  भक्षितानि मया रॊषात कालम आकाङ्क्षसे नु किम
 7 आहारश चाप्य असंपूर्णॊ ममायं पुरुषाधम
  सवयं परविष्टॊ नु मुखं कथम आसाद्य दुर्मते
 8 तस्यैवं भाषमाणस्य हसतश च मुहुर मुहुः
  शत्रुघ्नॊ वीर्यसंपन्नॊ रॊषाद अश्रूण्य अवर्तयत
 9 तस्य रॊषाभिभूतस्य शत्रुघ्नस्य महात्मनः
  तेजॊमया मरीच्यस तु सर्वगात्रैर विनिष्पतन
 10 उवाच च सुसंक्रुद्धः शत्रुघ्नस तं निशाचरम
   यॊद्धुम इच्छामि दुर्बुद्धे दवन्द्वयुद्धं तवया सह
11 पुत्रॊ दशरथस्याहं भराता रामस्य धीमतः
   शत्रुघ्नॊ नाम शत्रुघ्नॊ वधाकाङ्क्षी तवागतः
12 तस्य मे युद्धकामस्य दवन्द्वयुद्धं परदीयताम
   शत्रुस तवं सर्वजीवानां न मे जीवन गमिष्यसि
13 तस्मिंस तथा बरुवाणे तु राक्षसः परहसन्न इव
   परत्युवाच नरश्रेष्ठं दिष्ट्या पराप्तॊ ऽसि दुर्मते
14 मम मातृष्वसुर भराता रावणॊ नाम राक्षसः
   हतॊ रामेण दुर्बुद्धे सत्रीहेतॊः पुरुषाधम
15 तच च सर्वं मया कषान्तं रावणस्या कुलक्षयम
   अवज्ञां पुरतः कृत्वा मया यूयं विशेषतः
16 न हताश च हि मे सर्वे परिभूतास तृणं यथा
   भूतश चैव भविष्याश च यूयं च पुरुषाधमाः
17 तस्य ते युद्धकामस्या युद्धं दास्यामि दुर्मते
   ईप्सितं यादृशं तुभ्यं सज्जये यावद आयुधम
18 तम उवाचाथ शत्रुघ्न कव मे जीवन गमिष्यसि
   दुर्बलॊ ऽपय आगतः शत्रुर न मॊक्तव्यः कृतात्मना
19 यॊ हि विक्लवया बुद्ध्या परसरं शत्रवे ददौ
   स हतॊ मन्दबुद्धित्वाद यथा कापुरुषस तथा


Next: Chapter 61