Sacred Texts  Hinduism  Index 
Book 7 Index
  Previous  Next 

Book 7
Chapter 57

 1 prasthāpya tad balaṃ sarvaṃ māsamātroṣitaḥ pathi
  eka evāśu śatrughno jagāma tvaritas tadā
 2 dvirātram antare śūra uṣya rāghavanandanaḥ
  vālmīker āśramaṃ puṇyam agacchad vāsam uttamam
 3 so 'bhivādya mahātmānaṃ vālmīkiṃ munisattamam
  kṛtāñjalir atho bhūtvā vākyam etad uvāca ha
 4 bhagavan vastum icchāmi guroḥ kṛtyād ihāgataḥ
  śvaḥ prabhāte gamiṣyāmi pratīcīṃ vāruṇīṃ diśam
 5 śatrughnasya vacaḥ śrutvā prahasya munipuṃgavaḥ
  pratyuvaca mahātmānaṃ svāgataṃ te mahāyaśaḥ
 6 svam āśramam idaṃ saumya rāghavāṇāṃ kulasya ha
  āsanaṃ pādyam arghyaṃ ca nirviśaṅkaḥ pratīccha me
 7 pratigṛhya tataḥ pūjāṃ phalamūlaṃ ca bhojanam
  bhakṣayām āsa kākutsthas tṛptiṃ ca paramāṃ gataḥ
 8 sa tu bhuktvā mahābāhur maharṣiṃ tam uvāca ha
  pūrvaṃ yajñavibhūtīyaṃ kasyāśramasamīpataḥ
 9 tasya tadbhāṣitaṃ śrutvā vālmīkir vākyam abravīt
  śatrughna śṛṇu yasyedaṃ babhūvāyatanaṃ purā
 10 yuṣmākaṃ pūrvako rājā sudāsasya mahātmanaḥ
   putro mitrasaho nāma vīryavān atidhārmikaḥ
11 sa bāla eva saudāso mṛgayām upacakrame
   cañcūryamāṇaṃ dadṛśe sa śūro rākṣasadvayam
12 śārdūlarūpiṇau ghorau mṛgān bahusahasraśaḥ
   bhakṣayāṇāv asaṃtuṣṭau paryāptiṃ ca na jagmatuḥ
13 sa tu tau rākṣasau dṛṣṭvā nirmṛgaṃ ca vanaṃ kṛtam
   krodhena mahatāviṣṭo jaghānaikaṃ maheṣuṇā
14 vinipātya tam ekaṃ tu saudāsaḥ puruṣarṣabhaḥ
   vijvaro vigatāmarṣo hataṃ rakṣo 'bhyavaikṣata
15 nirīkṣamāṇaṃ taṃ dṛṣṭvā sahāyas tasya rakṣasaḥ
   saṃtāpam akarod ghoraṃ saudāsaṃ cedam abravīt
16 yasmād anaparāddhaṃ tvaṃ sahāyaṃ mama jaghnivān
   tasmāt tavāpu pāpiṣṭha pradāsyāmi pratikriyām
17 evam uktvā tu taṃ rakṣas tatraivāntaradhīyata
   kālaparyāya yogena rājā mitrasaho 'bhavat
18 rājāpi yajate yajñaṃ tasyāśramasamīpataḥ
   aśvamedhaṃ mahāyajñaṃ taṃ vasiṣṭho 'bhyapālayat
19 tatra yajño mahān āsīd bahuvarṣa gaṇāyutān
   samṛddhaḥ parayā lakṣmyā devayajñasamo 'bhavat
20 athāvasāne yajñasya pūrvavairam anusmaran
   vasiṣṭharūpī rājānam iti hovāca rākṣasaḥ
21 adya yajñāvasānānte sāmiṣaṃ bhojanaṃ mama
   dīyatām iti śīghraṃ vai nātra kāryā vicāraṇā
22 tac chrutvā vyāhṛtaṃ vākyaṃ rakṣasā kāmarūpiṇā
   bhakṣasaṃskārakuśalam uvāca pṛthivīpatiḥ
23 haviṣyaṃ sāmiṣaṃ svādu yathā bhavati bhojanam
   tathā kuruṣva śīghraṃ vai parituṣyed yathā guruḥ
24 śāsanāt pārthivendrasya sūdaḥ saṃbhrāntamānasaḥ
   sa ca rakṣaḥ punas tatra sūdaveṣam athākarot
25 sa mānuṣam atho māṃsaṃ pārthivāya nyavedayat
   idaṃ svāduhaviṣyaṃ ca sāmiṣaṃ cānnam āhṛtam
26 sa bhojanaṃ vasiṣṭhāya patnyā sārdham upāharat
   madayantyā naravyāghra sāmiṣaṃ rakṣasā hṛtam
27 jñātvā tadāmiṣaṃ vipro mānuṣaṃ bhojanāhṛtam
   krodhena mahatāviṣṭo vyāhartum upacakrame
28 yasmāt tvaṃ bhojanaṃ rājan mamaitad dātum icchasi
   tasmād bhojanam etat te bhaviṣyati na saṃśayaḥ
29 sa rājā saha patnyā vai praṇipatya muhur muhuḥ
   punar vasiṣṭhaṃ provāca yad uktaṃ brahmarūpiṇā
30 tac chrutā pārthivendrasya rakṣasā vikṛtaṃ ca tat
   punaḥ provāca rājānaṃ vasiṣṭhaḥ puruṣarṣabham
31 mayā roṣaparītena yad idaṃ vyāhṛtaṃ vacaḥ
   naitac chakyaṃ vṛthā kartuṃ pradāsyāmi ca te varam
32 kālo dvādaśa varṣāṇi śāpasyāsya bhaviṣyati
   matprasādāc ca rājendra atītaṃ na smariṣyasi
33 evaṃ sa rājā taṃ śāpam upabhujyārimardanaḥ
   pratilebhe punā rājyaṃ prajāś caivānvapālayat
34 tasya kalmāṣapādasya yajñasyāyatanaṃ śubham
   āśramasya samīpe 'smin yasmin pṛcchasi rāghava
35 tasya tāṃ pārthivendrasya kathāṃ śrutvā sudāruṇam
   viveśa parṇaśālāyāṃ maharṣim abhivādya ca
 1 परस्थाप्य तद बलं सर्वं मासमात्रॊषितः पथि
  एक एवाशु शत्रुघ्नॊ जगाम तवरितस तदा
 2 दविरात्रम अन्तरे शूर उष्य राघवनन्दनः
  वाल्मीकेर आश्रमं पुण्यम अगच्छद वासम उत्तमम
 3 सॊ ऽभिवाद्य महात्मानं वाल्मीकिं मुनिसत्तमम
  कृताञ्जलिर अथॊ भूत्वा वाक्यम एतद उवाच ह
 4 भगवन वस्तुम इच्छामि गुरॊः कृत्याद इहागतः
  शवः परभाते गमिष्यामि परतीचीं वारुणीं दिशम
 5 शत्रुघ्नस्य वचः शरुत्वा परहस्य मुनिपुंगवः
  परत्युवच महात्मानं सवागतं ते महायशः
 6 सवम आश्रमम इदं सौम्य राघवाणां कुलस्य ह
  आसनं पाद्यम अर्घ्यं च निर्विशङ्कः परतीच्छ मे
 7 परतिगृह्य ततः पूजां फलमूलं च भॊजनम
  भक्षयाम आस काकुत्स्थस तृप्तिं च परमां गतः
 8 स तु भुक्त्वा महाबाहुर महर्षिं तम उवाच ह
  पूर्वं यज्ञविभूतीयं कस्याश्रमसमीपतः
 9 तस्य तद्भाषितं शरुत्वा वाल्मीकिर वाक्यम अब्रवीत
  शत्रुघ्न शृणु यस्येदं बभूवायतनं पुरा
 10 युष्माकं पूर्वकॊ राजा सुदासस्य महात्मनः
   पुत्रॊ मित्रसहॊ नाम वीर्यवान अतिधार्मिकः
11 स बाल एव सौदासॊ मृगयाम उपचक्रमे
   चञ्चूर्यमाणं ददृशे स शूरॊ राक्षसद्वयम
12 शार्दूलरूपिणौ घॊरौ मृगान बहुसहस्रशः
   भक्षयाणाव असंतुष्टौ पर्याप्तिं च न जग्मतुः
13 स तु तौ राक्षसौ दृष्ट्वा निर्मृगं च वनं कृतम
   करॊधेन महताविष्टॊ जघानैकं महेषुणा
14 विनिपात्य तम एकं तु सौदासः पुरुषर्षभः
   विज्वरॊ विगतामर्षॊ हतं रक्षॊ ऽभयवैक्षत
15 निरीक्षमाणं तं दृष्ट्वा सहायस तस्य रक्षसः
   संतापम अकरॊद घॊरं सौदासं चेदम अब्रवीत
16 यस्माद अनपराद्धं तवं सहायं मम जघ्निवान
   तस्मात तवापु पापिष्ठ परदास्यामि परतिक्रियाम
17 एवम उक्त्वा तु तं रक्षस तत्रैवान्तरधीयत
   कालपर्याय यॊगेन राजा मित्रसहॊ ऽभवत
18 राजापि यजते यज्ञं तस्याश्रमसमीपतः
   अश्वमेधं महायज्ञं तं वसिष्ठॊ ऽभयपालयत
19 तत्र यज्ञॊ महान आसीद बहुवर्ष गणायुतान
   समृद्धः परया लक्ष्म्या देवयज्ञसमॊ ऽभवत
20 अथावसाने यज्ञस्य पूर्ववैरम अनुस्मरन
   वसिष्ठरूपी राजानम इति हॊवाच राक्षसः
21 अद्य यज्ञावसानान्ते सामिषं भॊजनं मम
   दीयताम इति शीघ्रं वै नात्र कार्या विचारणा
22 तच छरुत्वा वयाहृतं वाक्यं रक्षसा कामरूपिणा
   भक्षसंस्कारकुशलम उवाच पृथिवीपतिः
23 हविष्यं सामिषं सवादु यथा भवति भॊजनम
   तथा कुरुष्व शीघ्रं वै परितुष्येद यथा गुरुः
24 शासनात पार्थिवेन्द्रस्य सूदः संभ्रान्तमानसः
   स च रक्षः पुनस तत्र सूदवेषम अथाकरॊत
25 स मानुषम अथॊ मांसं पार्थिवाय नयवेदयत
   इदं सवादुहविष्यं च सामिषं चान्नम आहृतम
26 स भॊजनं वसिष्ठाय पत्न्या सार्धम उपाहरत
   मदयन्त्या नरव्याघ्र सामिषं रक्षसा हृतम
27 जञात्वा तदामिषं विप्रॊ मानुषं भॊजनाहृतम
   करॊधेन महताविष्टॊ वयाहर्तुम उपचक्रमे
28 यस्मात तवं भॊजनं राजन ममैतद दातुम इच्छसि
   तस्माद भॊजनम एतत ते भविष्यति न संशयः
29 स राजा सह पत्न्या वै परणिपत्य मुहुर मुहुः
   पुनर वसिष्ठं परॊवाच यद उक्तं बरह्मरूपिणा
30 तच छरुता पार्थिवेन्द्रस्य रक्षसा विकृतं च तत
   पुनः परॊवाच राजानं वसिष्ठः पुरुषर्षभम
31 मया रॊषपरीतेन यद इदं वयाहृतं वचः
   नैतच छक्यं वृथा कर्तुं परदास्यामि च ते वरम
32 कालॊ दवादश वर्षाणि शापस्यास्य भविष्यति
   मत्प्रसादाच च राजेन्द्र अतीतं न समरिष्यसि
33 एवं स राजा तं शापम उपभुज्यारिमर्दनः
   परतिलेभे पुना राज्यं परजाश चैवान्वपालयत
34 तस्य कल्माषपादस्य यज्ञस्यायतनं शुभम
   आश्रमस्य समीपे ऽसमिन यस्मिन पृच्छसि राघव
35 तस्य तां पार्थिवेन्द्रस्य कथां शरुत्वा सुदारुणम
   विवेश पर्णशालायां महर्षिम अभिवाद्य च


Next: Chapter 58