Sacred Texts  Hinduism  Index 
Book 7 Index
  Previous  Next 

Book 7
Chapter 49

 1 dṛṣṭvā tu maithilīṃ sītām āśramaṃ saṃraveśitām
  saṃtāpam akarod ghoraṃ lakṣmaṇo dīnacetanaḥ
 2 abravīc ca mahātejāḥ sumantraṃ mantrasārathim
  sītāsaṃtāpajaṃ duḥkhaṃ paśya rāmasya dhīmataḥ
 3 ato duḥkhataraṃ kiṃ nu rāghavasya bhaviṣyati
  patnīṃ śuddhasamācārāṃ visṛjya janakātmajām
 4 vyaktaṃ daivād ahaṃ manye rāghavasya vinā bhavam
  vaidehyā sārathe sārdhaṃ daivaṃ hi duratikramam
 5 yo hi devān sagandharvān asurān saha rākṣasaiḥ
  nihanyād rāghavaḥ kruddhaḥ sa daivam anuvartate
 6 purā mama pitur vākyair daṇḍake vijane vane
  uṣito navavarṣāṇi pañca caiva sudāruṇe
 7 tato duḥkhataraṃ bhūyaḥ sītāyā vipravāsanam
  paurāṇāṃ vacanaṃ śrutvā nṛśaṃsaṃ pratibhāti me
 8 ko nu dharmāśrayaḥ sūta karmaṇy asmin yaśohare
  maithilīṃ prati saṃprāptaḥ paurair hīnārthavādibhiḥ
 9 etā bahuvidhā vācaḥ śrutvā lakṣmaṇabhāṣitāḥ
  sumantraḥ prāñjalir bhūtvā vākyam etad uvāca ha
 10 na saṃtāpas tvayā kāryaḥ saumitre maithilīṃ prati
   dṛṣṭam etat purā vipraiḥ pitus te lakṣmaṇāgrataḥ
11 bhaviṣyati dṛḍhaṃ rāmo duḥkhaprāyo 'lpasukhyavān
   tvāṃ caiva maithilīṃ caiva śatrughnabharatau tathā
   saṃtyajiṣyati dharmātmā kālena mahatā mahān
12 na tv idaṃ tvayi vaktavyaṃ saumitre bharate 'pi vā
   rājñā vo 'vyāhṛtaṃ vākyaṃ durvāsā yad uvāca ha
13 mahārājasamīpe ca mama caiva nararṣabha
   ṛṣiṇā vyāhṛtaṃ vākyaṃ vasiṣṭhasya ca saṃnidhau
14 ṛṣes tu vacanaṃ śrutvā mām āha puruṣarṣabhaḥ
   sūta na kva cid evaṃ te vaktavyaṃ janasaṃnidhau
15 tasyāhaṃ lokapālasya vākyaṃ tat susamāhitaḥ
   naiva jātv anṛtaṃ kuryām iti me saumya darśanam
16 sarvathā nāsty avaktavyaṃ mayā saumya tavāgrataḥ
   yadi te śravaṇe śraddhā śrūyatāṃ raghunandana
17 yady apy ahaṃ narendreṇa rahasyaṃ śrāvitaḥ purā
   tac cāpy udāhariṣyāmi daivaṃ hi duratikramam
18 tac chrutvā bhāṣitaṃ tasya gambhīrārthapadaṃ mahat
   tathyaṃ brūhīti saumitriḥ sūtaṃ vākyam athābravīt
 1 दृष्ट्वा तु मैथिलीं सीताम आश्रमं संरवेशिताम
  संतापम अकरॊद घॊरं लक्ष्मणॊ दीनचेतनः
 2 अब्रवीच च महातेजाः सुमन्त्रं मन्त्रसारथिम
  सीतासंतापजं दुःखं पश्य रामस्य धीमतः
 3 अतॊ दुःखतरं किं नु राघवस्य भविष्यति
  पत्नीं शुद्धसमाचारां विसृज्य जनकात्मजाम
 4 वयक्तं दैवाद अहं मन्ये राघवस्य विना भवम
  वैदेह्या सारथे सार्धं दैवं हि दुरतिक्रमम
 5 यॊ हि देवान सगन्धर्वान असुरान सह राक्षसैः
  निहन्याद राघवः करुद्धः स दैवम अनुवर्तते
 6 पुरा मम पितुर वाक्यैर दण्डके विजने वने
  उषितॊ नववर्षाणि पञ्च चैव सुदारुणे
 7 ततॊ दुःखतरं भूयः सीताया विप्रवासनम
  पौराणां वचनं शरुत्वा नृशंसं परतिभाति मे
 8 कॊ नु धर्माश्रयः सूत कर्मण्य अस्मिन यशॊहरे
  मैथिलीं परति संप्राप्तः पौरैर हीनार्थवादिभिः
 9 एता बहुविधा वाचः शरुत्वा लक्ष्मणभाषिताः
  सुमन्त्रः पराञ्जलिर भूत्वा वाक्यम एतद उवाच ह
 10 न संतापस तवया कार्यः सौमित्रे मैथिलीं परति
   दृष्टम एतत पुरा विप्रैः पितुस ते लक्ष्मणाग्रतः
11 भविष्यति दृढं रामॊ दुःखप्रायॊ ऽलपसुख्यवान
   तवां चैव मैथिलीं चैव शत्रुघ्नभरतौ तथा
   संत्यजिष्यति धर्मात्मा कालेन महता महान
12 न तव इदं तवयि वक्तव्यं सौमित्रे भरते ऽपि वा
   राज्ञा वॊ ऽवयाहृतं वाक्यं दुर्वासा यद उवाच ह
13 महाराजसमीपे च मम चैव नरर्षभ
   ऋषिणा वयाहृतं वाक्यं वसिष्ठस्य च संनिधौ
14 ऋषेस तु वचनं शरुत्वा माम आह पुरुषर्षभः
   सूत न कव चिद एवं ते वक्तव्यं जनसंनिधौ
15 तस्याहं लॊकपालस्य वाक्यं तत सुसमाहितः
   नैव जात्व अनृतं कुर्याम इति मे सौम्य दर्शनम
16 सर्वथा नास्त्य अवक्तव्यं मया सौम्य तवाग्रतः
   यदि ते शरवणे शरद्धा शरूयतां रघुनन्दन
17 यद्य अप्य अहं नरेन्द्रेण रहस्यं शरावितः पुरा
   तच चाप्य उदाहरिष्यामि दैवं हि दुरतिक्रमम
18 तच छरुत्वा भाषितं तस्य गम्भीरार्थपदं महत
   तथ्यं बरूहीति सौमित्रिः सूतं वाक्यम अथाब्रवीत


Next: Chapter 50