Sacred Texts  Hinduism  Index 
Book 7 Index
  Previous  Next 

Book 7
Chapter 41

 1 sa visṛjya tato rāmaḥ puṣpakaṃ hemabhūṣitam
  praviveśa mahābāhur aśokavanikāṃ tadā
 2 candanāgaru cūtaiś ca tuṅga kāleyakair api
  devadāruvanaiś cāpi samantād upaśobhitām
 3 priyaṅgubhiḥ kadambaiś ca tathā kurabakair api
  jambūbhiḥ pāṭalībhiś ca kovidāraiś ca saṃvṛtām
 4 sarvadā kusumai ramyaiḥ phalavadbhir manoramaiḥ
  cārupallavapuṣpāḍhyair mattabhramarasaṃkulaiḥ
 5 kokilair bhṛṅgarājaiś ca nānāvarṇaiś ca pakṣibhiḥ
  śobhitāṃ śataśaś citraiś cūtavṛkṣāvataṃsakaiḥ
 6 śātakumbhanibhāḥ ke cit ke cid agniśikhopamāḥ
  nīlāñjananibhāś cānye bhānti tatra sma pādapāḥ
 7 dīrghikā vividhākārāḥ pūrṇāḥ paramavāriṇā
  mahārhamaṇisopānasphaṭikāntarakuṭṭimāḥ
 8 phullapadmotpalavanāś cakravākopaśobhitāḥ
  prākārair vividhākāraiḥ śobhitāś ca śilātalaiḥ
 9 tatra tatra vanoddeśe vaidūryamaṇisaṃnibhaiḥ
  śādvalaiḥ paramopetāḥ puṣpitadrumasaṃyutāḥ
 10 nandanaṃ hi yathendrasya brāhmaṃ caitrarathaṃ yathā
   tathārūpaṃ hi rāmasya kānanaṃ tan niveśitam
11 bahvāsanagṛhopetāṃ latāgṛhasamāvṛtām
   aśokavanikāṃ sphītāṃ praviśya raghunandanaḥ
12 āsane tu śubhākāre puṣpastabakabhūṣite
   kuthāstaraṇasaṃvīte rāmaḥ saṃniṣasāda ha
13 sītāṃ saṃgṛhya bāhubhyāṃ madhumaireyam uttamam
   pāyayām āsa kākutsthaḥ śacīm indro yathāmṛtam
14 māṃsāni ca vicitrāṇi phalāni vividhāni ca
   rāmasyābhyavahārārthaṃ kiṃkarās tūrṇam āharan
15 upanṛtyanti rājānaṃ nṛtyagītaviśāradāḥ
   bālāś ca rūpavatyaś ca striyaḥ pānavaśaṃ gatāḥ
16 evaṃ rāmo mudā yuktā sītāṃ surucirānanām
   ramayām āsa vaidehīm ahany ahani devavat
17 tathā tu ramamāṇasya tasyaivaṃ śiśiraḥ śubhaḥ
   atyakrāman narendrasya rāghavasya mahātmanaḥ
18 pūrvāhṇe paurakṛtyāni kṛtvā dharmeṇa dharmavit
   śeṣaṃ divasabhāgārdham antaḥpuragato 'bhavat
19 sītā ca devakāryāṇi kṛtvā paurvāhṇikāni tu
   śvaśrūṇām aviśeṣeṇa sarvāsāṃ prāñjaliḥ sthitā
20 tato rāmam upāgacchad vicitrabahubhūṣaṇā
   triviṣṭape sahasrākṣam upaviṣṭaṃ yathā śacī
21 dṛṣṭvā tu rāghavaḥ patnīṃ kalyāṇena samanvitām
   praharṣam atulaṃ lebhe sādhu sādhv iti cābravīt
22 apatyalābho vaidehi mamāyaṃ samupasthitaḥ
   kim icchasi hi tad brūhi kaḥ kāmaḥ kriyatāṃ tava
23 prahasantī tu vaidehī rāmaṃ vākyam athābravīt
   tapovanāni puṇyāni draṣṭum icchāmi rāghava
24 gaṅgātīre niviṣṭāni ṛṣīṇāṃ puṇyakarmaṇām
   phalamūlāśināṃ vīra pādamūleṣu vartitum
25 eṣa me paramaḥ kāmo yan mūlaphalabhojiṣu
   apy ekarātraṃ kākutstha vaseyaṃ puṇyaśāliṣu
26 tatheti ca pratijñātaṃ rāmeṇākliṣṭakarmaṇā
   visrabdhā bhava vaidehi śvo gamiṣyasy asaṃśayam
27 evam uktvā tu kākutstho maithilīṃ janakātmajām
   madhyakakṣāntaraṃ rāmo nirjagāma suhṛdvṛtaḥ
 1 स विसृज्य ततॊ रामः पुष्पकं हेमभूषितम
  परविवेश महाबाहुर अशॊकवनिकां तदा
 2 चन्दनागरु चूतैश च तुङ्ग कालेयकैर अपि
  देवदारुवनैश चापि समन्ताद उपशॊभिताम
 3 परियङ्गुभिः कदम्बैश च तथा कुरबकैर अपि
  जम्बूभिः पाटलीभिश च कॊविदारैश च संवृताम
 4 सर्वदा कुसुमै रम्यैः फलवद्भिर मनॊरमैः
  चारुपल्लवपुष्पाढ्यैर मत्तभ्रमरसंकुलैः
 5 कॊकिलैर भृङ्गराजैश च नानावर्णैश च पक्षिभिः
  शॊभितां शतशश चित्रैश चूतवृक्षावतंसकैः
 6 शातकुम्भनिभाः के चित के चिद अग्निशिखॊपमाः
  नीलाञ्जननिभाश चान्ये भान्ति तत्र सम पादपाः
 7 दीर्घिका विविधाकाराः पूर्णाः परमवारिणा
  महार्हमणिसॊपानस्फटिकान्तरकुट्टिमाः
 8 फुल्लपद्मॊत्पलवनाश चक्रवाकॊपशॊभिताः
  पराकारैर विविधाकारैः शॊभिताश च शिलातलैः
 9 तत्र तत्र वनॊद्देशे वैदूर्यमणिसंनिभैः
  शाद्वलैः परमॊपेताः पुष्पितद्रुमसंयुताः
 10 नन्दनं हि यथेन्द्रस्य बराह्मं चैत्ररथं यथा
   तथारूपं हि रामस्य काननं तन निवेशितम
11 बह्वासनगृहॊपेतां लतागृहसमावृताम
   अशॊकवनिकां सफीतां परविश्य रघुनन्दनः
12 आसने तु शुभाकारे पुष्पस्तबकभूषिते
   कुथास्तरणसंवीते रामः संनिषसाद ह
13 सीतां संगृह्य बाहुभ्यां मधुमैरेयम उत्तमम
   पाययाम आस काकुत्स्थः शचीम इन्द्रॊ यथामृतम
14 मांसानि च विचित्राणि फलानि विविधानि च
   रामस्याभ्यवहारार्थं किंकरास तूर्णम आहरन
15 उपनृत्यन्ति राजानं नृत्यगीतविशारदाः
   बालाश च रूपवत्यश च सत्रियः पानवशं गताः
16 एवं रामॊ मुदा युक्ता सीतां सुरुचिराननाम
   रमयाम आस वैदेहीम अहन्य अहनि देववत
17 तथा तु रममाणस्य तस्यैवं शिशिरः शुभः
   अत्यक्रामन नरेन्द्रस्य राघवस्य महात्मनः
18 पूर्वाह्णे पौरकृत्यानि कृत्वा धर्मेण धर्मवित
   शेषं दिवसभागार्धम अन्तःपुरगतॊ ऽभवत
19 सीता च देवकार्याणि कृत्वा पौर्वाह्णिकानि तु
   शवश्रूणाम अविशेषेण सर्वासां पराञ्जलिः सथिता
20 ततॊ रामम उपागच्छद विचित्रबहुभूषणा
   तरिविष्टपे सहस्राक्षम उपविष्टं यथा शची
21 दृष्ट्वा तु राघवः पत्नीं कल्याणेन समन्विताम
   परहर्षम अतुलं लेभे साधु साध्व इति चाब्रवीत
22 अपत्यलाभॊ वैदेहि ममायं समुपस्थितः
   किम इच्छसि हि तद बरूहि कः कामः करियतां तव
23 परहसन्ती तु वैदेही रामं वाक्यम अथाब्रवीत
   तपॊवनानि पुण्यानि दरष्टुम इच्छामि राघव
24 गङ्गातीरे निविष्टानि ऋषीणां पुण्यकर्मणाम
   फलमूलाशिनां वीर पादमूलेषु वर्तितुम
25 एष मे परमः कामॊ यन मूलफलभॊजिषु
   अप्य एकरात्रं काकुत्स्थ वसेयं पुण्यशालिषु
26 तथेति च परतिज्ञातं रामेणाक्लिष्टकर्मणा
   विस्रब्धा भव वैदेहि शवॊ गमिष्यस्य असंशयम
27 एवम उक्त्वा तु काकुत्स्थॊ मैथिलीं जनकात्मजाम
   मध्यकक्षान्तरं रामॊ निर्जगाम सुहृद्वृतः


Next: Chapter 42