Sacred Texts  Hinduism  Index 
Book 7 Index
  Previous  Next 

Book 7
Chapter 32

 1 narmadā puline yatra rākṣasendraḥ sa rāvaṇaḥ
  puṣpopahāraṃ kurute tasmād deśād adūrataḥ
 2 arjuno jayatāṃ śreṣṭho māhiṣmatyāḥ patiḥ prabhuḥ
  krīḍite saha nārībhir narmadātoyam āśritaḥ
 3 tāsāṃ madhyagato rāja rarāja sa tato 'rjunaḥ
  kareṇūnāṃ sahasrasya madhyastha iva kuñjaraḥ
 4 jijñāsuḥ sa tu bāhūnāṃ sahasrasyottamaṃ balam
  rurodha narmadā vegaṃ bāhubhiḥ sa tadārjunaḥ
 5 kārtavīryabhujāsetuṃ taj jalaṃ prāpya nirmalam
  kūlāpahāraṃ kurvāṇaṃ pratisrotaḥ pradhāvati
 6 samīnanakramakaraḥ sapuṣpakuśasaṃstaraḥ
  sa narmadāmbhaso vegaḥ prāvṛṭkāla ivābabhau
 7 sa vegaḥ kārtavīryeṇa saṃpreṣiṭa ivāmbhasaḥ
  puṣpopahāraṃ tat sarvaṃ rāvaṇasya jahāra ha
 8 rāvaṇo 'rdhasamāptaṃ tu utsṛjya niyamaṃ tadā
  narmadāṃ paśyate kāntāṃ pratikūlāṃ yathā priyām
 9 paścimena tu taṃ dṛṣṭvā sāgarodgārasaṃnibham
  vardhantam ambhaso vegaṃ pūrvām āśāṃ praviśya tu
 10 tato 'nudbhrāntaśakunāṃ svābhāvye parame sthitām
   nirvikārāṅganābhāsāṃ paśyate rāvaṇo nadīm
11 savyetarakarāṅgulyā saśabdaṃ ca daśānanaḥ
   vegaprabhavam anveṣṭuṃ so 'diśac chukasāraṇau
12 tau tu rāvaṇasaṃdiṣṭau bhrātarau śukasāraṇau
   vyomāntaracarau vīrau prasthitau paścimonmukhau
13 ardhayojanamātraṃ tu gatvā tau tu niśācarau
   paśyetāṃ puruṣaṃ toye krīḍantaṃ saha yoṣitam
14 bṛhatsālapratīkaśaṃ toyavyākulamūrdhajam
   madaraktāntanayanaṃ madanākāravarcasaṃ
15 nadīṃ bāhusahasreṇa rundhantam arimardanam
   giriṃ pādasahasreṇa rundhantam iva medinīm
16 bālānāṃ varanārīṇāṃ sahasreṇābhisaṃvṛtam
   samadānāṃ kareṇūnāṃ sahasreṇeva kuñjaram
17 tam adbhutatamaṃ dṛṣṭvā rākṣasau śukasāraṇau
   saṃnivṛttāv upāgamya rāvaṇaṃ tam athocatuḥ
18 bṛhatsālapratīkāśaḥ ko 'py asau rākṣaseśvara
   narmadāṃ rodhavad ruddhvā krīḍāpayati yoṣitaḥ
19 tena bāhusahasreṇa saṃniruddhajalā nadī
   sāgarodgārasaṃkāśān udgārān sṛjate muhuḥ
20 ity evaṃ bhāṣamāṇau tau niśamya śukasāraṇau
   rāvaṇo 'rjuna ity uktvā uttasthau yuddhalālasaḥ
21 arjunābhimukhe tasmin prasthite rākṣaseśvare
   sakṛd eva kṛto rāvaḥ saraktaḥ preṣito ghanaiḥ
22 mahodaramahāpārśvadhūmrākṣaśukasāraṇaiḥ
   saṃvṛto rākṣasendras tu tatrāgād yatra so 'rjunaḥ
23 nātidīrgheṇa kālena sa tato rākṣaso balī
   taṃ narmadā hradaṃ bhīmam ājagāmāñjanaprabhaḥ
24 sa tatra strīparivṛtaṃ vāśitābhir iva dvipam
   narendraṃ paśyate rājā rākṣasānāṃ tadārjunam
25 sa roṣād raktanayano rākṣasendro baloddhataḥ
   ity evam arjunāmātyān āha gambhīrayā girā
26 amātyāḥ kṣipram ākhyāta haihayasya nṛpasya vai
   yuddhārthaṃ samanuprāpto rāvaṇo nāma nāmataḥ
27 rāvaṇasya vacaḥ śrutvā mantriṇo 'thārjunasya te
   uttasthuḥ sāyudhās taṃ ca rāvaṇaṃ vākyam abruvan
28 yuddhasya kālo vijñātaḥ sādhu bhoḥ sādhu rāvaṇa
   yaḥ kṣībaṃ strīvṛtaṃ caiva yoddhum icchāmi no nṛpam
   vāśitāmadhyagaṃ mattaṃ śārdūla iva kuñjaram
29 kṣamasvādya daśagrīva uṣyatāṃ rajanī tvayā
   yuddhaśraddhā tu yady asti śvas tāta samare 'rjunam
30 yadi vāpi tvarā tubhyaṃ yuddhatṛṣṇāsamāvṛtā
   nihatyāsmāṃs tato yuddham arjunenopayāsyasi
31 tatas te rāvaṇāmātyair amātyāḥ pārthivasya tu
   sūditāś cāpi te yuddhe bhakṣitāś ca bubhukṣitaiḥ
32 tato halahalāśabdo narmadā tira ābabhau
   arjunasyānuyātrāṇāṃ rāvaṇasya ca mantriṇām
33 iṣubhis tomaraiḥ śūlair vajrakalpaiḥ sakarṣaṇaiḥ
   sarāvaṇān ardayantaḥ samantāt samabhidrutāḥ
34 haihayādhipayodhānāṃ vega āsīt sudāruṇaḥ
   sanakramīnamakarasamudrasyeva nisvanaḥ
35 rāvaṇasya tu te 'mātyāḥ prahastaśukasāraṇāḥ
   kārtavīryabalaṃ kruddhā nirdahanty agnitejasaḥ
36 arjunāya tu tat karma rāvaṇasya samantriṇaḥ
   krīḍamānāya kathitaṃ puruṣair dvārarakṣibhiḥ
37 uktvā na bhetavyam iti strījanaṃ sa tato 'rjunaḥ
   uttatāra jalāt tasmād gaṅgātoyād ivāñjanaḥ
38 krodhadūṣitanetras tu sa tato 'rjuna pāvakaḥ
   prajajvāla mahāghoro yugānta iva pāvakaḥ
39 sa tūrṇataram ādāya varahemāṅgado gadām
   abhidravati rakṣāṃsi tamāṃsīva divākaraḥ
40 bāhuvikṣepakaraṇāṃ samudyamya mahāgadām
   gāruṇaṃ vegam āsthāya āpapātaiva so 'rjunaḥ
41 tasya margaṃ samāvṛtya vindhyo 'rkasyeva parvataḥ
   sthito vindhya ivākampyaḥ prahasto musalāyudhaḥ
42 tato 'sya musalaṃ ghoraṃ lohabaddhaṃ madoddhataḥ
   prahastaḥ preṣayan kruddho rarāsa ca yathāmbudaḥ
43 tasyāgre musalasyāgnir aśokāpīḍasaṃnibhaḥ
   prahastakaramuktasya babhūva pradahann iva
44 ādhāvamānaṃ musalaṃ kārtavīryas tadārjunaḥ
   nipuṇaṃ vañcayām āsa sagado gajavikramaḥ
45 tatas tam abhidudrāva prahastaṃ haihayādhipaḥ
   bhrāmayāṇo gadāṃ gurvīṃ pañcabāhuśatocchrayām
46 tenāhato 'tivegena prahasto gadayā tadā
   nipapāta sthitaḥ śailo vajrivajrahato yathā
47 prahastaṃ patitaṃ dṛṣṭvā mārīcaśukasāaraṇāḥ
   samahodaradhūmrākṣā apasṛptā raṇājirāt
48 apakrānteṣv amātyeṣu prahaste ca nipātite
   rāvaṇo 'bhyadravat tūrṇam arjunaṃ nṛpasattamam
49 sahasrabāhos tad yuddhaṃ viṃśadbāhoś ca dāruṇam
   nṛparākṣasayos tatra ārabdhaṃ lomaharṣaṇam
50 sāgarāv iva saṃkṣubdhau calamūlāv ivācalau
   tejoyuktāv ivādityau pradahantāv ivānalau
51 baloddhatau yathā nāgau vāśitārthe yathā vṛṣau
   meghāv iva vinardantau siṃhāv iva balotkaṭau
52 rudrakālāv iva kruddhau tau tathā rākasārjunau
   parasparaṃ gadābhyāṃ tau tāḍayām āsatur bhṛśam
53 vajraprahārān acalā yathā ghorān viṣehire
   gadāprahārāṃs tadvat tau sahete nararākṣasau
54 yathāśaniravebhyas tu jāyate vai pratiśrutiḥ
   tathā tābhyāṃ gadāpātair diśaḥ sarvāḥ pratiśrutāḥ
55 arjunasya gadā sā tu pātyamānāhitorasi
   kāñcanābhaṃ nabhaś cakre vidyutsaudāmanī yathā
56 tathaiva rāvaṇenāpi pātyamānā muhur muhuḥ
   arjunorasi nirbhāti gadokleva mahāgirau
57 nārjunaḥ khedam āpnoti na rākṣasagaṇeśvaraḥ
   samam āsīt tayor yuddhaṃ yathā pūrvaṃ balīndrayoḥ
58 śṛṅgair maharṣabhau yadvad dantāgrair iva kuñjarau
   parasparaṃ vinighnantau nararākṣasasattamau
59 tato 'rjunena kruddhena sarvaprāṇena sā gadā
   stanayor antare muktā rāvaṇasya mahāhave
60 varadānakṛtatrāṇe sā gadā rāvaṇorasi
   durbaleva yathā senā dvidhābhūtāpatat kṣitau
61 sa tv arjunapramuktena gadāpātena rāvaṇaḥ
   apāsarpad dhanurmātraṃ niṣasāada ca niṣṭanan
62 sa vihvalaṃ tad ālakṣya daśagrīvaṃ tato 'rjunaḥ
   sahasā pratijagrāha garutmān iva pannagam
63 sa taṃ bāhusahasreṇa balād gṛhya daśānanam
   babandha balavān rājā baliṃ nārāyaṇo yathā
64 badhyamāne daśagrīve siddhacāraṇadevatāḥ
   sādhvīti vādinaḥ puṣpaiḥ kiranty arjunamūrdhani
65 vyāghro mṛgam ivādāya siṃharāḍ iva dantinam
   rarāsa haihayo rājā harṣād ambudavan muhuḥ
66 prahastas tu samāśvasto dṛṣṭvā baddhaṃ daśānanam
   saha tai rākasaiḥ kruddha abhidudrāva pārthivam
67 naktaṃcarāṇāṃ vegas tu teṣām āpatatāṃ babhau
   uddhṛta ātapāpāye samudrāṇām ivādbhutaḥ
68 muñca muñceti bhāṣantas tiṣṭha tiṣṭheti cāsakṛt
   musalāni ca śūlāni utsasarjus tadārjune
69 aprāptāny eva tāny āśu asaṃbhrāntas tadārjunaḥ
   āyudhāny amarārīṇāṃ jagrāha ripusūdanaḥ
70 tatas tair eva rakṣāṃsi durdharaiḥ pravarāyudhaiḥ
   bhittvā vidrāvayām āsa vāyur ambudharān iva
71 rākṣasāṃs trāsayitvā tu kārtavīryārjunas tadā
   rāvaṇaṃ gṛhya nagaraṃ praviveśa suhṛdvṛtaḥ
72 sa kīryamāṇaḥ kusumākṣatotkarair; dvijaiḥ sapauraiḥ puruhūtasaṃnibhaḥ
   tadārjunaḥ saṃpraviveśa tāṃ purīṃ; baliṃ nigṛhyaiva sahasralocanaḥ
 1 नर्मदा पुलिने यत्र राक्षसेन्द्रः स रावणः
  पुष्पॊपहारं कुरुते तस्माद देशाद अदूरतः
 2 अर्जुनॊ जयतां शरेष्ठॊ माहिष्मत्याः पतिः परभुः
  करीडिते सह नारीभिर नर्मदातॊयम आश्रितः
 3 तासां मध्यगतॊ राज रराज स ततॊ ऽरजुनः
  करेणूनां सहस्रस्य मध्यस्थ इव कुञ्जरः
 4 जिज्ञासुः स तु बाहूनां सहस्रस्यॊत्तमं बलम
  रुरॊध नर्मदा वेगं बाहुभिः स तदार्जुनः
 5 कार्तवीर्यभुजासेतुं तज जलं पराप्य निर्मलम
  कूलापहारं कुर्वाणं परतिस्रॊतः परधावति
 6 समीननक्रमकरः सपुष्पकुशसंस्तरः
  स नर्मदाम्भसॊ वेगः परावृट्काल इवाबभौ
 7 स वेगः कार्तवीर्येण संप्रेषिट इवाम्भसः
  पुष्पॊपहारं तत सर्वं रावणस्य जहार ह
 8 रावणॊ ऽरधसमाप्तं तु उत्सृज्य नियमं तदा
  नर्मदां पश्यते कान्तां परतिकूलां यथा परियाम
 9 पश्चिमेन तु तं दृष्ट्वा सागरॊद्गारसंनिभम
  वर्धन्तम अम्भसॊ वेगं पूर्वाम आशां परविश्य तु
 10 ततॊ ऽनुद्भ्रान्तशकुनां सवाभाव्ये परमे सथिताम
   निर्विकाराङ्गनाभासां पश्यते रावणॊ नदीम
11 सव्येतरकराङ्गुल्या सशब्दं च दशाननः
   वेगप्रभवम अन्वेष्टुं सॊ ऽदिशच छुकसारणौ
12 तौ तु रावणसंदिष्टौ भरातरौ शुकसारणौ
   वयॊमान्तरचरौ वीरौ परस्थितौ पश्चिमॊन्मुखौ
13 अर्धयॊजनमात्रं तु गत्वा तौ तु निशाचरौ
   पश्येतां पुरुषं तॊये करीडन्तं सह यॊषितम
14 बृहत्सालप्रतीकशं तॊयव्याकुलमूर्धजम
   मदरक्तान्तनयनं मदनाकारवर्चसं
15 नदीं बाहुसहस्रेण रुन्धन्तम अरिमर्दनम
   गिरिं पादसहस्रेण रुन्धन्तम इव मेदिनीम
16 बालानां वरनारीणां सहस्रेणाभिसंवृतम
   समदानां करेणूनां सहस्रेणेव कुञ्जरम
17 तम अद्भुततमं दृष्ट्वा राक्षसौ शुकसारणौ
   संनिवृत्ताव उपागम्य रावणं तम अथॊचतुः
18 बृहत्सालप्रतीकाशः कॊ ऽपय असौ राक्षसेश्वर
   नर्मदां रॊधवद रुद्ध्वा करीडापयति यॊषितः
19 तेन बाहुसहस्रेण संनिरुद्धजला नदी
   सागरॊद्गारसंकाशान उद्गारान सृजते मुहुः
20 इत्य एवं भाषमाणौ तौ निशम्य शुकसारणौ
   रावणॊ ऽरजुन इत्य उक्त्वा उत्तस्थौ युद्धलालसः
21 अर्जुनाभिमुखे तस्मिन परस्थिते राक्षसेश्वरे
   सकृद एव कृतॊ रावः सरक्तः परेषितॊ घनैः
22 महॊदरमहापार्श्वधूम्राक्षशुकसारणैः
   संवृतॊ राक्षसेन्द्रस तु तत्रागाद यत्र सॊ ऽरजुनः
23 नातिदीर्घेण कालेन स ततॊ राक्षसॊ बली
   तं नर्मदा हरदं भीमम आजगामाञ्जनप्रभः
24 स तत्र सत्रीपरिवृतं वाशिताभिर इव दविपम
   नरेन्द्रं पश्यते राजा राक्षसानां तदार्जुनम
25 स रॊषाद रक्तनयनॊ राक्षसेन्द्रॊ बलॊद्धतः
   इत्य एवम अर्जुनामात्यान आह गम्भीरया गिरा
26 अमात्याः कषिप्रम आख्यात हैहयस्य नृपस्य वै
   युद्धार्थं समनुप्राप्तॊ रावणॊ नाम नामतः
27 रावणस्य वचः शरुत्वा मन्त्रिणॊ ऽथार्जुनस्य ते
   उत्तस्थुः सायुधास तं च रावणं वाक्यम अब्रुवन
28 युद्धस्य कालॊ विज्ञातः साधु भॊः साधु रावण
   यः कषीबं सत्रीवृतं चैव यॊद्धुम इच्छामि नॊ नृपम
   वाशितामध्यगं मत्तं शार्दूल इव कुञ्जरम
29 कषमस्वाद्य दशग्रीव उष्यतां रजनी तवया
   युद्धश्रद्धा तु यद्य अस्ति शवस तात समरे ऽरजुनम
30 यदि वापि तवरा तुभ्यं युद्धतृष्णासमावृता
   निहत्यास्मांस ततॊ युद्धम अर्जुनेनॊपयास्यसि
31 ततस ते रावणामात्यैर अमात्याः पार्थिवस्य तु
   सूदिताश चापि ते युद्धे भक्षिताश च बुभुक्षितैः
32 ततॊ हलहलाशब्दॊ नर्मदा तिर आबभौ
   अर्जुनस्यानुयात्राणां रावणस्य च मन्त्रिणाम
33 इषुभिस तॊमरैः शूलैर वज्रकल्पैः सकर्षणैः
   सरावणान अर्दयन्तः समन्तात समभिद्रुताः
34 हैहयाधिपयॊधानां वेग आसीत सुदारुणः
   सनक्रमीनमकरसमुद्रस्येव निस्वनः
35 रावणस्य तु ते ऽमात्याः परहस्तशुकसारणाः
   कार्तवीर्यबलं करुद्धा निर्दहन्त्य अग्नितेजसः
36 अर्जुनाय तु तत कर्म रावणस्य समन्त्रिणः
   करीडमानाय कथितं पुरुषैर दवाररक्षिभिः
37 उक्त्वा न भेतव्यम इति सत्रीजनं स ततॊ ऽरजुनः
   उत्ततार जलात तस्माद गङ्गातॊयाद इवाञ्जनः
38 करॊधदूषितनेत्रस तु स ततॊ ऽरजुन पावकः
   परजज्वाल महाघॊरॊ युगान्त इव पावकः
39 स तूर्णतरम आदाय वरहेमाङ्गदॊ गदाम
   अभिद्रवति रक्षांसि तमांसीव दिवाकरः
40 बाहुविक्षेपकरणां समुद्यम्य महागदाम
   गारुणं वेगम आस्थाय आपपातैव सॊ ऽरजुनः
41 तस्य मर्गं समावृत्य विन्ध्यॊ ऽरकस्येव पर्वतः
   सथितॊ विन्ध्य इवाकम्प्यः परहस्तॊ मुसलायुधः
42 ततॊ ऽसय मुसलं घॊरं लॊहबद्धं मदॊद्धतः
   परहस्तः परेषयन करुद्धॊ ररास च यथाम्बुदः
43 तस्याग्रे मुसलस्याग्निर अशॊकापीडसंनिभः
   परहस्तकरमुक्तस्य बभूव परदहन्न इव
44 आधावमानं मुसलं कार्तवीर्यस तदार्जुनः
   निपुणं वञ्चयाम आस सगदॊ गजविक्रमः
45 ततस तम अभिदुद्राव परहस्तं हैहयाधिपः
   भरामयाणॊ गदां गुर्वीं पञ्चबाहुशतॊच्छ्रयाम
46 तेनाहतॊ ऽतिवेगेन परहस्तॊ गदया तदा
   निपपात सथितः शैलॊ वज्रिवज्रहतॊ यथा
47 परहस्तं पतितं दृष्ट्वा मारीचशुकसारणाः
   समहॊदरधूम्राक्षा अपसृप्ता रणाजिरात
48 अपक्रान्तेष्व अमात्येषु परहस्ते च निपातिते
   रावणॊ ऽभयद्रवत तूर्णम अर्जुनं नृपसत्तमम
49 सहस्रबाहॊस तद युद्धं विंशद्बाहॊश च दारुणम
   नृपराक्षसयॊस तत्र आरब्धं लॊमहर्षणम
50 सागराव इव संक्षुब्धौ चलमूलाव इवाचलौ
   तेजॊयुक्ताव इवादित्यौ परदहन्ताव इवानलौ
51 बलॊद्धतौ यथा नागौ वाशितार्थे यथा वृषौ
   मेघाव इव विनर्दन्तौ सिंहाव इव बलॊत्कटौ
52 रुद्रकालाव इव करुद्धौ तौ तथा राकसार्जुनौ
   परस्परं गदाभ्यां तौ ताडयाम आसतुर भृशम
53 वज्रप्रहारान अचला यथा घॊरान विषेहिरे
   गदाप्रहारांस तद्वत तौ सहेते नरराक्षसौ
54 यथाशनिरवेभ्यस तु जायते वै परतिश्रुतिः
   तथा ताभ्यां गदापातैर दिशः सर्वाः परतिश्रुताः
55 अर्जुनस्य गदा सा तु पात्यमानाहितॊरसि
   काञ्चनाभं नभश चक्रे विद्युत्सौदामनी यथा
56 तथैव रावणेनापि पात्यमाना मुहुर मुहुः
   अर्जुनॊरसि निर्भाति गदॊक्लेव महागिरौ
57 नार्जुनः खेदम आप्नॊति न राक्षसगणेश्वरः
   समम आसीत तयॊर युद्धं यथा पूर्वं बलीन्द्रयॊः
58 शृङ्गैर महर्षभौ यद्वद दन्ताग्रैर इव कुञ्जरौ
   परस्परं विनिघ्नन्तौ नरराक्षससत्तमौ
59 ततॊ ऽरजुनेन करुद्धेन सर्वप्राणेन सा गदा
   सतनयॊर अन्तरे मुक्ता रावणस्य महाहवे
60 वरदानकृतत्राणे सा गदा रावणॊरसि
   दुर्बलेव यथा सेना दविधाभूतापतत कषितौ
61 स तव अर्जुनप्रमुक्तेन गदापातेन रावणः
   अपासर्पद धनुर्मात्रं निषसाद च निष्टनन
62 स विह्वलं तद आलक्ष्य दशग्रीवं ततॊ ऽरजुनः
   सहसा परतिजग्राह गरुत्मान इव पन्नगम
63 स तं बाहुसहस्रेण बलाद गृह्य दशाननम
   बबन्ध बलवान राजा बलिं नारायणॊ यथा
64 बध्यमाने दशग्रीवे सिद्धचारणदेवताः
   साध्वीति वादिनः पुष्पैः किरन्त्य अर्जुनमूर्धनि
65 वयाघ्रॊ मृगम इवादाय सिंहराड इव दन्तिनम
   ररास हैहयॊ राजा हर्षाद अम्बुदवन मुहुः
66 परहस्तस तु समाश्वस्तॊ दृष्ट्वा बद्धं दशाननम
   सह तै राकसैः करुद्ध अभिदुद्राव पार्थिवम
67 नक्तंचराणां वेगस तु तेषाम आपततां बभौ
   उद्धृत आतपापाये समुद्राणाम इवाद्भुतः
68 मुञ्च मुञ्चेति भाषन्तस तिष्ठ तिष्ठेति चासकृत
   मुसलानि च शूलानि उत्ससर्जुस तदार्जुने
69 अप्राप्तान्य एव तान्य आशु असंभ्रान्तस तदार्जुनः
   आयुधान्य अमरारीणां जग्राह रिपुसूदनः
70 ततस तैर एव रक्षांसि दुर्धरैः परवरायुधैः
   भित्त्वा विद्रावयाम आस वायुर अम्बुधरान इव
71 राक्षसांस तरासयित्वा तु कार्तवीर्यार्जुनस तदा
   रावणं गृह्य नगरं परविवेश सुहृद्वृतः
72 स कीर्यमाणः कुसुमाक्षतॊत्करैर; दविजैः सपौरैः पुरुहूतसंनिभः
   तदार्जुनः संप्रविवेश तां पुरीं; बलिं निगृह्यैव सहस्रलॊचनः


Next: Chapter 33