Sacred Texts  Hinduism  Index 
Book 7 Index
  Previous  Next 

Book 7
Chapter 30

 1 jite mahendre 'tibale rāvaṇasya sutena vai
  prajāpatiṃ puraskṛtya gatvā laṅkāṃ surās tadā
 2 taṃ rāvaṇaṃ samāsādya putrabhrātṛbhir āvṛtam
  abravīd gagane tiṣṭhan sāntvapūrvaṃ prajāpatiḥ
 3 vatsa rāvaṇa tuṣṭo 'smi tava putrasya saṃyuge
  aho 'sya vikramaudāryaṃ tava tulyo 'dhiko 'pi vā
 4 jitaṃ hi bhavatā saraṃ trailokyaṃ svena tejasā
  kṛtā pratijñā saphalā prīto 'smi svasutena vai
 5 ayaṃ ca putro 'tibalas tava rāvaṇarāvaṇiḥ
  indrajit tv iti vikhyāto jagaty eṣa bhaviṣyati
 6 balavāñ śatrunirjetā bhaviṣyaty eṣa rākṣasaḥ
  yam āśritya tvayā rājan sthāpitās tridaśā vaśe
 7 tan mucyatāṃ mahābāho mahendraḥ pākaśāsanaḥ
  kiṃ cāsya mokṣaṇārthāya prayacchanti divaukasaḥ
 8 athābravīn mahātejā indrajit samitiṃjayaḥ
  amaratvam ahaṃ deva vṛṇomīhāsya mokṣaṇe
 9 abravīt tu tadā devo rāvaṇiṃ kamalodbhavaḥ
  nāsti sarvāmaratvaṃ hi keṣāṃ cit prāṇināṃ bhuvi
 10 athābravīt sa tatrastham indrajit padmasaṃbhavam
   śrūyatāṃ yā bhavet siddhiḥ śatakratuvimokṣaṇe
11 mameṣṭaṃ nityaśo deva havyaiḥ saṃpūjya pāvakaḥ
   saṃgrāmam avatartuṃ vai śatrunirjayakāṅkṣiṇaḥ
12 tasmiṃś ced asamāpte tu japyahome vibhāvasoḥ
   yudhyeyaṃ devaṃ saṃgrāme tadā me syād vināśanam
13 sarvo hi tapasā caiva vṛṇoty amaratāṃ pumān
   vikrameṇa mayā tv etad amaratvaṃ pravartitam
14 evam astv iti taṃ prāha vākyaṃ devaḥ prajāpatiḥ
   muktaś cen dravito śakro gatāś ca tridivaṃ surāḥ
15 etasminn antare śakro dīno bhraṣṭāmbarasrajaḥ
   rāma cintāparītātmā dhyānatatparatāṃ gataḥ
16 taṃ tu dṛṣṭvā tathābhūtaṃ prāha devaḥ prajāpatiḥ
   śakrakrato kim utkaṇṭhāṃ karoṣi smara duṣkṛtam
17 amarendra mayā bahvyaḥ prajāḥ sṛṣṭāḥ purā prabho
   ekavarṇāḥ samābhāṣā ekarūpāś ca sarvaśaḥ
18 tāsāṃ nāsti viśeṣo hi darśane lakṣaṇe 'pi vā
   tato 'ham ekāgramanās tāḥ prajāḥ paryacintayam
19 so 'haṃ tāsāṃ viśeṣārthaṃ striyam ekāṃ vinirmame
   yad yat prajānāṃ pratyaṅgaṃ viśiṣṭaṃ tat tad uddhṛtam
20 tato mayā rūpaguṇair ahalyā strī vinirmitā
   ahalyety eva ca mayā tasyā nāma pravartitam
21 nirmitāyā tu devendra tasyāṃ nāryāṃ surarṣabha
   bhaviṣyatīti kasyaiṣā mama cintā tato 'bhavat
22 tvaṃ tu śakra tadā nārīṃ jānīṣe manasā prabho
   sthānādhikatayā patnī mamaiṣeti puraṃdara
23 sā mayā nyāsabhūtā tu gautamasya mahātmanaḥ
   nyastā bahūni varṣāṇi tena niryātitā ca sā
24 tatas tasya parijñāya mayā sthairyaṃ mahāmuneḥ
   jñātvā tapasi siddhiṃ ca patnyarthaṃ sparśitā tadā
25 sa tayā saha dharmātmā ramate sma mahāmuniḥ
   āsan nirāśā devās tu gautame dattayā tayā
26 tvaṃ kruddhas tv iha kāmātmā gatvā tasyāśramaṃ muneḥ
   dṛṣṭavāṃś ca tadā tāṃ strīṃ dīptām agniśikhām iva
27 sā tvayā dharṣitā śakra kāmārtena samanyunā
   dṛṣṭas tvaṃ ca tadā tena āśrame paramarṣiṇā
28 tataḥ kruddhena tenāsi śaptaḥ paramatejasā
   gato 'si yena devendra daśābhāgaviparyayam
29 yasmān me dharṣitā patnī tvayā vāsava nirbhayam
   tasmāt tvaṃ samare rājañ śatruhastaṃ gamiṣyasi
30 ayaṃ tu bhāvo durbuddhe yas tvayeha pravartitaḥ
   mānuṣeṣv api sarveṣu bhaviṣyati na saṃśayaḥ
31 tatrādharmaḥ subalavān samutthāsyati yo mahān
   tatrārdhaṃ tasya yaḥ kartā tvayy ardhaṃ nipatiṣyati
32 na ca te sthāvaraṃ sthānaṃ bhaviṣyati puraṃdara
   etenādharmayogena yas tvayeha pravartitaḥ
33 yaś ca yaś ca surendraḥ syād dhruvaḥ sa na bhaviṣyati
   eṣa śāpo mayā mukta ity asau tvāṃ tadābravīt
34 tāṃ tu bhāryāṃ vinirbhartsya so 'bravīt sumahātapāḥ
   durvinīte vinidhvaṃsa mamāśramasamīpataḥ
35 rūpayauvanasaṃpannā yasmāt tvam anavasthitā
   tasmād rūpavatī loke na tvam ekā bhaviṣyasi
36 rūpaṃ ca tat prajāḥ sarvā gamiṣyanti sudurlabham
   yat tavedaṃ samāśritya vibhrame 'yam upasthitaḥ
37 tadā prabhṛti bhūyiṣṭhaṃ prajā rūpasamanvitāḥ
   śāpotsargād dhi tasyedaṃ muneḥ sarvam upāgatam
38 tat smara tvaṃ mahābāho duṣkṛtaṃ yat tvayā kṛtam
   yena tvaṃ grahaṇaṃ śatror gato nānyena vāsava
39 śīghraṃ yajasva yajñaṃ tvaṃ vaiṣṇavaṃ susamāhitaḥ
   pāvitas tena yajñena yāsyasi tridivaṃ tataḥ
40 putraś ca tava devendra na vinaṣṭo mahāraṇe
   nītaḥ saṃnihitaś caiva aryakeṇa mahodadhau
41 etac chrutvā mahendras tu yajñam iṣṭvā ca vaiṣṇavīm
   punas tridivam ākrāmad anvaśāsac ca devatāḥ
42 etad indrajito rāma balaṃ yat kīrtitaṃ mayā
   nirjitas tena devendraḥ prāṇino 'nye ca kiṃ punaḥ
 1 जिते महेन्द्रे ऽतिबले रावणस्य सुतेन वै
  परजापतिं पुरस्कृत्य गत्वा लङ्कां सुरास तदा
 2 तं रावणं समासाद्य पुत्रभ्रातृभिर आवृतम
  अब्रवीद गगने तिष्ठन सान्त्वपूर्वं परजापतिः
 3 वत्स रावण तुष्टॊ ऽसमि तव पुत्रस्य संयुगे
  अहॊ ऽसय विक्रमौदार्यं तव तुल्यॊ ऽधिकॊ ऽपि वा
 4 जितं हि भवता सरं तरैलॊक्यं सवेन तेजसा
  कृता परतिज्ञा सफला परीतॊ ऽसमि सवसुतेन वै
 5 अयं च पुत्रॊ ऽतिबलस तव रावणरावणिः
  इन्द्रजित तव इति विख्यातॊ जगत्य एष भविष्यति
 6 बलवाञ शत्रुनिर्जेता भविष्यत्य एष राक्षसः
  यम आश्रित्य तवया राजन सथापितास तरिदशा वशे
 7 तन मुच्यतां महाबाहॊ महेन्द्रः पाकशासनः
  किं चास्य मॊक्षणार्थाय परयच्छन्ति दिवौकसः
 8 अथाब्रवीन महातेजा इन्द्रजित समितिंजयः
  अमरत्वम अहं देव वृणॊमीहास्य मॊक्षणे
 9 अब्रवीत तु तदा देवॊ रावणिं कमलॊद्भवः
  नास्ति सर्वामरत्वं हि केषां चित पराणिनां भुवि
 10 अथाब्रवीत स तत्रस्थम इन्द्रजित पद्मसंभवम
   शरूयतां या भवेत सिद्धिः शतक्रतुविमॊक्षणे
11 ममेष्टं नित्यशॊ देव हव्यैः संपूज्य पावकः
   संग्रामम अवतर्तुं वै शत्रुनिर्जयकाङ्क्षिणः
12 तस्मिंश चेद असमाप्ते तु जप्यहॊमे विभावसॊः
   युध्येयं देवं संग्रामे तदा मे सयाद विनाशनम
13 सर्वॊ हि तपसा चैव वृणॊत्य अमरतां पुमान
   विक्रमेण मया तव एतद अमरत्वं परवर्तितम
14 एवम अस्त्व इति तं पराह वाक्यं देवः परजापतिः
   मुक्तश चेन दरवितॊ शक्रॊ गताश च तरिदिवं सुराः
15 एतस्मिन्न अन्तरे शक्रॊ दीनॊ भरष्टाम्बरस्रजः
   राम चिन्तापरीतात्मा धयानतत्परतां गतः
16 तं तु दृष्ट्वा तथाभूतं पराह देवः परजापतिः
   शक्रक्रतॊ किम उत्कण्ठां करॊषि समर दुष्कृतम
17 अमरेन्द्र मया बह्व्यः परजाः सृष्टाः पुरा परभॊ
   एकवर्णाः समाभाषा एकरूपाश च सर्वशः
18 तासां नास्ति विशेषॊ हि दर्शने लक्षणे ऽपि वा
   ततॊ ऽहम एकाग्रमनास ताः परजाः पर्यचिन्तयम
19 सॊ ऽहं तासां विशेषार्थं सत्रियम एकां विनिर्ममे
   यद यत परजानां परत्यङ्गं विशिष्टं तत तद उद्धृतम
20 ततॊ मया रूपगुणैर अहल्या सत्री विनिर्मिता
   अहल्येत्य एव च मया तस्या नाम परवर्तितम
21 निर्मिताया तु देवेन्द्र तस्यां नार्यां सुरर्षभ
   भविष्यतीति कस्यैषा मम चिन्ता ततॊ ऽभवत
22 तवं तु शक्र तदा नारीं जानीषे मनसा परभॊ
   सथानाधिकतया पत्नी ममैषेति पुरंदर
23 सा मया नयासभूता तु गौतमस्य महात्मनः
   नयस्ता बहूनि वर्षाणि तेन निर्यातिता च सा
24 ततस तस्य परिज्ञाय मया सथैर्यं महामुनेः
   जञात्वा तपसि सिद्धिं च पत्न्यर्थं सपर्शिता तदा
25 स तया सह धर्मात्मा रमते सम महामुनिः
   आसन निराशा देवास तु गौतमे दत्तया तया
26 तवं करुद्धस तव इह कामात्मा गत्वा तस्याश्रमं मुनेः
   दृष्टवांश च तदा तां सत्रीं दीप्ताम अग्निशिखाम इव
27 सा तवया धर्षिता शक्र कामार्तेन समन्युना
   दृष्टस तवं च तदा तेन आश्रमे परमर्षिणा
28 ततः करुद्धेन तेनासि शप्तः परमतेजसा
   गतॊ ऽसि येन देवेन्द्र दशाभागविपर्ययम
29 यस्मान मे धर्षिता पत्नी तवया वासव निर्भयम
   तस्मात तवं समरे राजञ शत्रुहस्तं गमिष्यसि
30 अयं तु भावॊ दुर्बुद्धे यस तवयेह परवर्तितः
   मानुषेष्व अपि सर्वेषु भविष्यति न संशयः
31 तत्राधर्मः सुबलवान समुत्थास्यति यॊ महान
   तत्रार्धं तस्य यः कर्ता तवय्य अर्धं निपतिष्यति
32 न च ते सथावरं सथानं भविष्यति पुरंदर
   एतेनाधर्मयॊगेन यस तवयेह परवर्तितः
33 यश च यश च सुरेन्द्रः सयाद धरुवः स न भविष्यति
   एष शापॊ मया मुक्त इत्य असौ तवां तदाब्रवीत
34 तां तु भार्यां विनिर्भर्त्स्य सॊ ऽबरवीत सुमहातपाः
   दुर्विनीते विनिध्वंस ममाश्रमसमीपतः
35 रूपयौवनसंपन्ना यस्मात तवम अनवस्थिता
   तस्माद रूपवती लॊके न तवम एका भविष्यसि
36 रूपं च तत परजाः सर्वा गमिष्यन्ति सुदुर्लभम
   यत तवेदं समाश्रित्य विभ्रमे ऽयम उपस्थितः
37 तदा परभृति भूयिष्ठं परजा रूपसमन्विताः
   शापॊत्सर्गाद धि तस्येदं मुनेः सर्वम उपागतम
38 तत समर तवं महाबाहॊ दुष्कृतं यत तवया कृतम
   येन तवं गरहणं शत्रॊर गतॊ नान्येन वासव
39 शीघ्रं यजस्व यज्ञं तवं वैष्णवं सुसमाहितः
   पावितस तेन यज्ञेन यास्यसि तरिदिवं ततः
40 पुत्रश च तव देवेन्द्र न विनष्टॊ महारणे
   नीतः संनिहितश चैव अर्यकेण महॊदधौ
41 एतच छरुत्वा महेन्द्रस तु यज्ञम इष्ट्वा च वैष्णवीम
   पुनस तरिदिवम आक्रामद अन्वशासच च देवताः
42 एतद इन्द्रजितॊ राम बलं यत कीर्तितं मया
   निर्जितस तेन देवेन्द्रः पराणिनॊ ऽनये च किं पुनः


Next: Chapter 31