Sacred Texts  Hinduism  Index 
Book 7 Index
  Previous  Next 

Book 7
Chapter 27

 1 kailāsaṃ laṅghayitvātha daśagrīvaḥ sarākṣasaḥ
  āsasāda mahātejā indralokaṃ niśācaraḥ
 2 tasya rākṣasasainyasya samantād upayāsyataḥ
  devalokaṃ yayau śabdo bhidyamānārṇavopamaḥ
 3 śrutā tu rāvaṇaṃ prāptam indraḥ saṃcalitāsanaḥ
  abravīt tatra tān devān sarvān eva samāgatān
 4 ādityān savasūn rudrān viśvān sādhyān marudgaṇān
  sajjībhavata yuddhārthaṃ rāvaṇasya durātmanaḥ
 5 evam uktās tu śakreṇa devāḥ śakrasamā yudhi
  saṃnahyanta mahāsattvā yuddhaśraddhāsamanvitāḥ
 6 sa tu dīnaḥ paritrasto mahendro rāvaṇaṃ prati
  viṣṇoḥ samīpam āgatya vākyam etad uvāca ha
 7 viṣṇo kathaṃ kariṣyāmo mahāvīryaparākrama
  asu hi balavān rakṣo yuddhārtham abhivartate
 8 varapradānād balavān na khalv anyena hetunā
  tac ca satyaṃ hi kartavyaṃ vākyaṃ deva prajāpateḥ
 9 tad yathā namucir vṛtro balir narakaśambarau
  tvan mataṃ samavaṣṭabhya yathā dagdhās tathā kuru
 10 na hy anyo deva devānām āpatsu sumahābala
   gatiḥ parāyaṇaṃ vāsti tvām ṛte puruṣottama
11 tvaṃ hi nārāyaṇaḥ śrīmān padmanābhaḥ sanātanaḥ
   tvayāhaṃ sthāpitaś caiva devarājye sanātane
12 tad ākhyāhi yathātattvaṃ devadeva mama svayam
   asicakrasahāyas tvaṃ yudhyase saṃyuge ripum
13 evam uktaḥ sa śakreṇa devo nārāyaṇaḥ prabhuḥ
   abravīn na paritrāsaḥ kāryas te śrūyatāṃ ca me
14 na tāvad eṣa durvṛttaḥ śakyo daivatadānavaiḥ
   hantuṃ yudhi samāsādya varadānena durjayaḥ
15 sarvathā tu mahat karma kariṣyati balotkaṭaḥ
   rakṣaḥ putrasahāyo 'sau dṛṣṭam etan nisargataḥ
16 bravīṣi yat tu māṃ śakra saṃyuge yotsyasīti ha
   naivāhaṃ pratiyotsye taṃ rāvaṇaṃ rākṣasādhipam
17 anihatya ripuṃ viṣṇur na hi pratinivartate
   durlabhaś caiṣa kāmo 'dya varam āsādya rākṣase
18 pratijānāmi devendra tvatsamīpaṃ śatakrato
   rākṣasasyāham evāsya bhavitā mṛtyukāraṇam
19 aham enaṃ vadhiṣyāmi rāvaṇaṃ sasutaṃ yudhi
   devatās toṣayiṣyāmi jñātvā kālam upasthitam
20 etasminn antare nādaḥ śuśruve rajanīkṣaye
   tasya rāvaṇasainyasya prayuddhasya samantataḥ
21 atha yuddhaṃ samabhavad devarākṣasayos tadā
   ghoraṃ tumulanirhrādaṃ nānāpraharaṇāyudham
22 etasminn antare śūrā rākṣasā ghoradarśanāḥ
   yuddhārtham abhyadhāvanta sacivā rāvaṇājñayā
23 mārīcaś ca prahastaś ca mahāpārśvamahodarau
   akampano nikumbhaś ca śukaḥ sāraṇa eva ca
24 saṃhrādir dhūmaketuś ca mahādaṃṣṭro mahāmukhaḥ
   jambumālī mahāmālī virūpākṣaś ca rākṣasaḥ
25 etaiḥ sarvair mahāvīryair vṛto rākṣasapuṃgava
   rāvaṇasyāryakaḥ sainyaṃ sumālī praviveśa ha
26 sa hi devagaṇān sarvān nānāpraharaṇaiḥ śitaiḥ
   vidhvaṃsayati saṃkruddhaḥ saha taiḥ kṣaṇadācaraiḥ
27 etasminn antare śūro vasūnām aṣṭamo vasuḥ
   sāvitra iti vikhyātaḥ praviveśa mahāraṇam
28 tato yuddhaṃ samabhavat surāṇāṃ rākṣasaiḥ saha
   kruddhānāṃ rakṣasāṃ kīrtiṃ samareṣv anivartinām
29 tatas te rākṣasāḥ śūrā devāṃs tān samare sthitān
   nānāpraharaṇair ghorair jaghnuḥ śatasahasraśaḥ
30 surās tu rākṣasān ghorān mahāvīryān svatejasā
   samare vividhaiḥ śastrair anayan yamasādanam
31 etasminn antare śūraḥ sumālī nāma rākṣasaḥ
   nānāpraharaṇaiḥ kruddho raṇam evābhyavartata
32 devānāṃ tad balaṃ sarvaṃ nānāpraharaṇaiḥ śitaiḥ
   vidhvaṃsayati saṃkruddho vāyur jaladharān iva
33 te mahābāṇavarṣaiś ca śūlaiḥ prāsaiś ca dāruṇaiḥ
   pīḍyamānāḥ surāḥ sarve na vyatiṣṭhan samāhitāḥ
34 tato vidrāvyamāṇeṣu tridaśeṣu sumālinā
   vasūnām aṣṭamo devaḥ sāvitro vyavatiṣṭhata
35 saṃvṛtaḥ svair anīkais tu praharantaṃ niśācaram
   vikrameṇa mahātejā vārayām āsa saṃyuge
36 sumatayos tayor āsīd yuddhaṃ loke sudāruṇam
   sumālino vasoś caiva samareṣv anivartinoḥ
37 tatas tasya mahābāṇair vasunā sumahātmanā
   mahān sa pannagarathaḥ kṣaṇena vinipātitaḥ
38 hatvā tu saṃyuge tasya rathaṃ bāṇaśataiḥ śitaiḥ
   gadāṃ tasya vadhārthāya vasur jagrāha pāṇinā
39 tāṃ pradīptāṃ pragṛhyāśu kāladaṇḍanibhāṃ śubhām
   tasya mūrdhani sāvitraḥ sumāler vinipātayat
40 tasya mūrdhani solkābhā patantī ca tadā babhau
   sahasrākṣasamutsṛṣṭā girāv iva mahāśaniḥ
41 tasya naivāsthi kāyo vā na māṃsaṃ dadṛśe tadā
   gadayā bhasmasādbhūto raṇe tasmin nipātitaḥ
42 taṃ dṛṣṭvā nihataṃ saṃkhye rākṣasās te samantataḥ
   dudruvuḥ sahitāḥ sarve krośamānā mahāsvanam
 1 कैलासं लङ्घयित्वाथ दशग्रीवः सराक्षसः
  आससाद महातेजा इन्द्रलॊकं निशाचरः
 2 तस्य राक्षससैन्यस्य समन्ताद उपयास्यतः
  देवलॊकं ययौ शब्दॊ भिद्यमानार्णवॊपमः
 3 शरुता तु रावणं पराप्तम इन्द्रः संचलितासनः
  अब्रवीत तत्र तान देवान सर्वान एव समागतान
 4 आदित्यान सवसून रुद्रान विश्वान साध्यान मरुद्गणान
  सज्जीभवत युद्धार्थं रावणस्य दुरात्मनः
 5 एवम उक्तास तु शक्रेण देवाः शक्रसमा युधि
  संनह्यन्त महासत्त्वा युद्धश्रद्धासमन्विताः
 6 स तु दीनः परित्रस्तॊ महेन्द्रॊ रावणं परति
  विष्णॊः समीपम आगत्य वाक्यम एतद उवाच ह
 7 विष्णॊ कथं करिष्यामॊ महावीर्यपराक्रम
  असु हि बलवान रक्षॊ युद्धार्थम अभिवर्तते
 8 वरप्रदानाद बलवान न खल्व अन्येन हेतुना
  तच च सत्यं हि कर्तव्यं वाक्यं देव परजापतेः
 9 तद यथा नमुचिर वृत्रॊ बलिर नरकशम्बरौ
  तवन मतं समवष्टभ्य यथा दग्धास तथा कुरु
 10 न हय अन्यॊ देव देवानाम आपत्सु सुमहाबल
   गतिः परायणं वास्ति तवाम ऋते पुरुषॊत्तम
11 तवं हि नारायणः शरीमान पद्मनाभः सनातनः
   तवयाहं सथापितश चैव देवराज्ये सनातने
12 तद आख्याहि यथातत्त्वं देवदेव मम सवयम
   असिचक्रसहायस तवं युध्यसे संयुगे रिपुम
13 एवम उक्तः स शक्रेण देवॊ नारायणः परभुः
   अब्रवीन न परित्रासः कार्यस ते शरूयतां च मे
14 न तावद एष दुर्वृत्तः शक्यॊ दैवतदानवैः
   हन्तुं युधि समासाद्य वरदानेन दुर्जयः
15 सर्वथा तु महत कर्म करिष्यति बलॊत्कटः
   रक्षः पुत्रसहायॊ ऽसौ दृष्टम एतन निसर्गतः
16 बरवीषि यत तु मां शक्र संयुगे यॊत्स्यसीति ह
   नैवाहं परतियॊत्स्ये तं रावणं राक्षसाधिपम
17 अनिहत्य रिपुं विष्णुर न हि परतिनिवर्तते
   दुर्लभश चैष कामॊ ऽदय वरम आसाद्य राक्षसे
18 परतिजानामि देवेन्द्र तवत्समीपं शतक्रतॊ
   राक्षसस्याहम एवास्य भविता मृत्युकारणम
19 अहम एनं वधिष्यामि रावणं ससुतं युधि
   देवतास तॊषयिष्यामि जञात्वा कालम उपस्थितम
20 एतस्मिन्न अन्तरे नादः शुश्रुवे रजनीक्षये
   तस्य रावणसैन्यस्य परयुद्धस्य समन्ततः
21 अथ युद्धं समभवद देवराक्षसयॊस तदा
   घॊरं तुमुलनिर्ह्रादं नानाप्रहरणायुधम
22 एतस्मिन्न अन्तरे शूरा राक्षसा घॊरदर्शनाः
   युद्धार्थम अभ्यधावन्त सचिवा रावणाज्ञया
23 मारीचश च परहस्तश च महापार्श्वमहॊदरौ
   अकम्पनॊ निकुम्भश च शुकः सारण एव च
24 संह्रादिर धूमकेतुश च महादंष्ट्रॊ महामुखः
   जम्बुमाली महामाली विरूपाक्षश च राक्षसः
25 एतैः सर्वैर महावीर्यैर वृतॊ राक्षसपुंगव
   रावणस्यार्यकः सैन्यं सुमाली परविवेश ह
26 स हि देवगणान सर्वान नानाप्रहरणैः शितैः
   विध्वंसयति संक्रुद्धः सह तैः कषणदाचरैः
27 एतस्मिन्न अन्तरे शूरॊ वसूनाम अष्टमॊ वसुः
   सावित्र इति विख्यातः परविवेश महारणम
28 ततॊ युद्धं समभवत सुराणां राक्षसैः सह
   करुद्धानां रक्षसां कीर्तिं समरेष्व अनिवर्तिनाम
29 ततस ते राक्षसाः शूरा देवांस तान समरे सथितान
   नानाप्रहरणैर घॊरैर जघ्नुः शतसहस्रशः
30 सुरास तु राक्षसान घॊरान महावीर्यान सवतेजसा
   समरे विविधैः शस्त्रैर अनयन यमसादनम
31 एतस्मिन्न अन्तरे शूरः सुमाली नाम राक्षसः
   नानाप्रहरणैः करुद्धॊ रणम एवाभ्यवर्तत
32 देवानां तद बलं सर्वं नानाप्रहरणैः शितैः
   विध्वंसयति संक्रुद्धॊ वायुर जलधरान इव
33 ते महाबाणवर्षैश च शूलैः परासैश च दारुणैः
   पीड्यमानाः सुराः सर्वे न वयतिष्ठन समाहिताः
34 ततॊ विद्राव्यमाणेषु तरिदशेषु सुमालिना
   वसूनाम अष्टमॊ देवः सावित्रॊ वयवतिष्ठत
35 संवृतः सवैर अनीकैस तु परहरन्तं निशाचरम
   विक्रमेण महातेजा वारयाम आस संयुगे
36 सुमतयॊस तयॊर आसीद युद्धं लॊके सुदारुणम
   सुमालिनॊ वसॊश चैव समरेष्व अनिवर्तिनॊः
37 ततस तस्य महाबाणैर वसुना सुमहात्मना
   महान स पन्नगरथः कषणेन विनिपातितः
38 हत्वा तु संयुगे तस्य रथं बाणशतैः शितैः
   गदां तस्य वधार्थाय वसुर जग्राह पाणिना
39 तां परदीप्तां परगृह्याशु कालदण्डनिभां शुभाम
   तस्य मूर्धनि सावित्रः सुमालेर विनिपातयत
40 तस्य मूर्धनि सॊल्काभा पतन्ती च तदा बभौ
   सहस्राक्षसमुत्सृष्टा गिराव इव महाशनिः
41 तस्य नैवास्थि कायॊ वा न मांसं ददृशे तदा
   गदया भस्मसाद्भूतॊ रणे तस्मिन निपातितः
42 तं दृष्ट्वा निहतं संख्ये राक्षसास ते समन्ततः
   दुद्रुवुः सहिताः सर्वे करॊशमाना महास्वनम


Next: Chapter 28