Sacred Texts  Hinduism  Index 
Book 7 Index
  Previous  Next 

Book 7
Chapter 19

 1 atha jitvā maruttaṃ sa prayayau rākṣasādhipaḥ
  nagarāṇi narendrāṇāṃ yuddhakāṅkṣī daśānanaḥ
 2 sa samāsādya rājendrān mahendravaruṇopamān
  abravīd rākṣasendras tu yuddhaṃ me dīyatām iti
 3 nirjitāḥ smeti vā brūta eṣo hi mama niścayaḥ
  anyathā kurvatām evaṃ mokṣo vo nopapadyate
 4 tatas tu bahavaḥ prājñāḥ pārthivā dharmaṇiścayāḥ
  nirjitāḥ smety abhāṣanta jñātvā varabalaṃ ripoḥ
 5 duṣyantaḥ suratho gādhir gayo rājā purūravāḥ
  ete sarve 'bruvaṃs tāta nirjitāḥ smeti pārthivāḥ
 6 athāyodhyāṃ samāsādya rāvaṇo rākṣasādhipaḥ
  suguptām anaraṇyena śakreṇevāmarāvatīm
 7 prāha rājānam āsādya yuddhaṃ me saṃpradīyatām
  nirjito 'smīti vā brūhi mamaitad iha śāsanam
 8 anaraṇyaḥ susaṃkruddho rākṣasendram athābravīt
  dīyate dvandvayuddhaṃ te rākṣasādhipate mayā
 9 atha pūrvaṃ śrutārthena sajjitaṃ sumahad dhi yat
  niṣkrāmat tan narendrasya balaṃ rakṣovadhodyatam
 10 nāgānāṃ bahusāhasraṃ vājinām ayutaṃ tathā
   mahīṃ saṃchādya niṣkrāntaṃ sapadātirathaṃ kṣaṇāt
11 tad rāvaṇabalaṃ prāpya balaṃ tasya mahīpateḥ
   prāṇaśyata tadā rājan havyaṃ hutam ivānale
12 so 'paśyata narendras tu naśyamānaṃ mahad balam
   mahārṇavaṃ samāsādya yathā pañcāpagā jalam
13 tataḥ śakradhanuḥprakhyaṃ dhanur visphārayan svayam
   āsadāda narendrās taṃ rāvaṇaṃ krodhamūrchitaḥ
14 tato bāṇaśatāny aṣṭau pātayām āsa mūrdhani
   tasya rākṣasarājasya ikṣvākukulanandanaḥ
15 tasya bāṇāḥ patantas te cakrire na kṣataṃ kva cit
   vāridhārā ivābhrebhyaḥ patantyo nagamūrdhani
16 tato rākṣasarājena kruddhena nṛpatis tadā
   talena bhihato mūrdhni sa rathān nipapāta ha
17 sa rājā patito bhūmau vihvalāṅgaḥ pravepitaḥ
   vajradagdha ivāraṇye sālo nipatito mahān
18 taṃ prahasyābravīd rakṣa ikṣvākuṃ pṛthivīpatim
   kim idānīṃ tvayā prāptaṃ phalaṃ māṃ prati yudhyatā
19 trailokye nāsti yo dvandvaṃ mama dadyān narādhipa
   śaṅke pramatto bhogeṣu na śṛṇoṣi balaṃ mama
20 tasyaivaṃ bruvato rājā mandāsur vākyam abravīt
   kiṃ śakyam iha kartuṃ vai yat kālo duratikramaḥ
21 na hy ahaṃ nirjito rakṣas tvayā cātmapraśaṃsinā
   kāleneha vipanno 'haṃ hetubhūtas tu me bhavān
22 kiṃ tv idānīṃ mayā śakyaṃ kartuṃ prāṇaparikṣaye
   ikṣvākuparibhāvitvād vaco vakṣyāmi rākṣasa
23 yadi dattaṃ yadi hutaṃ yadi me sukṛtaṃ tapaḥ
   yadi guptāḥ prajāḥ samyak tathā satyaṃ vaco 'stu me
24 utpatsyate kule hy asminn ikṣvākūṇāṃ mahātmanām
   rājā paramatejasvī yas te prāṇān hariṣyati
25 tato jaladharodagras tāḍito devadundubhiḥ
   tasminn udāhṛte śāpe puṣpavṛṣṭiś ca khāc cyutā
26 tataḥ sa rājā rājendra gataḥ sthānaṃ triviṣṭapam
   svargate ca nṛpe rāma rākṣasaḥ sa nyavartata
 1 अथ जित्वा मरुत्तं स परययौ राक्षसाधिपः
  नगराणि नरेन्द्राणां युद्धकाङ्क्षी दशाननः
 2 स समासाद्य राजेन्द्रान महेन्द्रवरुणॊपमान
  अब्रवीद राक्षसेन्द्रस तु युद्धं मे दीयताम इति
 3 निर्जिताः समेति वा बरूत एषॊ हि मम निश्चयः
  अन्यथा कुर्वताम एवं मॊक्षॊ वॊ नॊपपद्यते
 4 ततस तु बहवः पराज्ञाः पार्थिवा धर्मणिश्चयाः
  निर्जिताः समेत्य अभाषन्त जञात्वा वरबलं रिपॊः
 5 दुष्यन्तः सुरथॊ गाधिर गयॊ राजा पुरूरवाः
  एते सर्वे ऽबरुवंस तात निर्जिताः समेति पार्थिवाः
 6 अथायॊध्यां समासाद्य रावणॊ राक्षसाधिपः
  सुगुप्ताम अनरण्येन शक्रेणेवामरावतीम
 7 पराह राजानम आसाद्य युद्धं मे संप्रदीयताम
  निर्जितॊ ऽसमीति वा बरूहि ममैतद इह शासनम
 8 अनरण्यः सुसंक्रुद्धॊ राक्षसेन्द्रम अथाब्रवीत
  दीयते दवन्द्वयुद्धं ते राक्षसाधिपते मया
 9 अथ पूर्वं शरुतार्थेन सज्जितं सुमहद धि यत
  निष्क्रामत तन नरेन्द्रस्य बलं रक्षॊवधॊद्यतम
 10 नागानां बहुसाहस्रं वाजिनाम अयुतं तथा
   महीं संछाद्य निष्क्रान्तं सपदातिरथं कषणात
11 तद रावणबलं पराप्य बलं तस्य महीपतेः
   पराणश्यत तदा राजन हव्यं हुतम इवानले
12 सॊ ऽपश्यत नरेन्द्रस तु नश्यमानं महद बलम
   महार्णवं समासाद्य यथा पञ्चापगा जलम
13 ततः शक्रधनुःप्रख्यं धनुर विस्फारयन सवयम
   आसदाद नरेन्द्रास तं रावणं करॊधमूर्छितः
14 ततॊ बाणशतान्य अष्टौ पातयाम आस मूर्धनि
   तस्य राक्षसराजस्य इक्ष्वाकुकुलनन्दनः
15 तस्य बाणाः पतन्तस ते चक्रिरे न कषतं कव चित
   वारिधारा इवाभ्रेभ्यः पतन्त्यॊ नगमूर्धनि
16 ततॊ राक्षसराजेन करुद्धेन नृपतिस तदा
   तलेन भिहतॊ मूर्ध्नि स रथान निपपात ह
17 स राजा पतितॊ भूमौ विह्वलाङ्गः परवेपितः
   वज्रदग्ध इवारण्ये सालॊ निपतितॊ महान
18 तं परहस्याब्रवीद रक्ष इक्ष्वाकुं पृथिवीपतिम
   किम इदानीं तवया पराप्तं फलं मां परति युध्यता
19 तरैलॊक्ये नास्ति यॊ दवन्द्वं मम दद्यान नराधिप
   शङ्के परमत्तॊ भॊगेषु न शृणॊषि बलं मम
20 तस्यैवं बरुवतॊ राजा मन्दासुर वाक्यम अब्रवीत
   किं शक्यम इह कर्तुं वै यत कालॊ दुरतिक्रमः
21 न हय अहं निर्जितॊ रक्षस तवया चात्मप्रशंसिना
   कालेनेह विपन्नॊ ऽहं हेतुभूतस तु मे भवान
22 किं तव इदानीं मया शक्यं कर्तुं पराणपरिक्षये
   इक्ष्वाकुपरिभावित्वाद वचॊ वक्ष्यामि राक्षस
23 यदि दत्तं यदि हुतं यदि मे सुकृतं तपः
   यदि गुप्ताः परजाः सम्यक तथा सत्यं वचॊ ऽसतु मे
24 उत्पत्स्यते कुले हय अस्मिन्न इक्ष्वाकूणां महात्मनाम
   राजा परमतेजस्वी यस ते पराणान हरिष्यति
25 ततॊ जलधरॊदग्रस ताडितॊ देवदुन्दुभिः
   तस्मिन्न उदाहृते शापे पुष्पवृष्टिश च खाच चयुता
26 ततः स राजा राजेन्द्र गतः सथानं तरिविष्टपम
   सवर्गते च नृपे राम राक्षसः स नयवर्तत


Next: Chapter 20