Sacred Texts  Hinduism  Index 
Book 7 Index
  Previous  Next 

Book 7
Chapter 14

 1 tataḥ sa sacivaiḥ sārdhaṃ ṣaḍbhir nityaṃ balotkaṭaiḥ
  mahodaraprahastābhyāṃ mārīcaśukasāraṇaiḥ
 2 dhūmrākṣeṇa ca vīreṇa nityaṃ samaragṛdhnunā
  vṛtaḥ saṃprayayau śrīmān krodhāl lokān dahann iva
 3 purāṇi sa nadīḥ śailān vanāny upavanāni ca
  atikramya muhūrtena kailāsaṃ girim āviśat
 4 taṃ niviṣṭaṃ girau tasmin rākṣasendraṃ niśamya tu
  rājño bhrātāyam ity uktvā gatā yatra dhaneśvaraḥ
 5 gatvā tu sarvam ācakhyur bhrātus tasya viniścayam
  anujñātā yayuś caiva yuddhāya dhanadena te
 6 tato balasya saṃkṣobhaḥ sāgarasyeva vardhataḥ
  abhūn nairṛtarājasya giriṃ saṃcālayann iva
 7 tato yuddhaṃ samabhavad yakṣarākṣasasaṃkulam
  vyathitāś cābhavaṃs tatra sacivās tasya rakṣasaḥ
 8 taṃ dṛṣṭvā tādṛśaṃ sainyaṃ daśagrīvo niśācaraḥ
  harṣān nādaṃ tataḥ kṛtvā roṣāt samabhivartata
 9 ye tu te rākṣasendrasya sacivā ghoravikramaḥ
  te sahasraṃ sahasrāṇām ekaikaṃ samayodhayan
 10 tato gadābhiḥ parighair asibhiḥ śaktitomaraiḥ
   vadhyamāno daśagrīvas tat sainyaṃ samagāhata
11 tair nirucchvāsavat tatra vadhyamāno daśānanaḥ
   varṣamāṇair iva ghanair yakṣendraiḥ saṃnirudhyata
12 sa durātmā samudyamya kāladaṇḍopamāṃ gadām
   praviveśa tataḥ sainyaṃ nayan yakṣān yamakṣayam
13 sa kakṣam iva vistīrṇaṃ śuṣkendhanasamākulam
   vātenāgnir ivāyatto 'dahat sainyaṃ sudāruṇam
14 tais tu tasya mṛdhe 'mātyair mahodaraśukādibhiḥ
   alpāvaśiṣṭās te yakṣāḥ kṛtā vātair ivāmbudāḥ
15 ke cit tv āyudhabhagnāṅgāḥ patitāḥ samarakṣitau
   oṣṭhān svadaśanais tīkṣṇair daṃśanto bhuvi pātitāḥ
16 bhayād anyonyam āliṅgya bhraṣṭaśastrā raṇājire
   niṣedus te tadā yakṣāḥ kūlā janahatā iva
17 hatānāṃ svargasaṃsthānāṃ yudhyatāṃ pṛthivītale
   prekṣatām ṛṣisaṃghānāṃ na babhūvāntaraṃ divi
18 etasminn antare rāma vistīrṇabalavāhanaḥ
   agamat sumahān yakṣo nāmnā saṃyodhakaṇṭakaḥ
19 tena yakṣeṇa mārīco viṣṇuneva samāhataḥ
   patitaḥ pṛthivīṃ bheje kṣīṇapuṇya ivāmbarāt
20 prāptasaṃjño muhūrtena viśramya ca niśācaraḥ
   taṃ yakṣaṃ yodhayām āsa sa ca bhagnaḥ pradudruve
21 tataḥ kāñcanacitrāṅgaṃ vaidūryarajatokṣitam
   maryādāṃ dvārapālānāṃ toraṇaṃ tat samāviśat
22 tato rāma daśagrīvaṃ praviśantaṃ niśācaram
   sūryabhānur iti khyāto dvārapālo nyavārayat
23 tatas toraṇam utpāṭya tena yakṣeṇa tāḍitaḥ
   rākṣaso yakṣasṛṣṭena toraṇena samāhataḥ
   na kṣitiṃ prayayau rāma varāt salilayoninaḥ
24 sa tu tenaiva taṃ yakṣaṃ toraṇena samāhanat
   nādṛśyata tadā yakṣo bhasma tena kṛtas tu saḥ
25 tataḥ pradudruvuḥ sarve yakṣā dṛṣṭvā parākramam
   tato nadīr guhāś caiva viviśur bhayapīḍitāḥ
 1 ततः स सचिवैः सार्धं षड्भिर नित्यं बलॊत्कटैः
  महॊदरप्रहस्ताभ्यां मारीचशुकसारणैः
 2 धूम्राक्षेण च वीरेण नित्यं समरगृध्नुना
  वृतः संप्रययौ शरीमान करॊधाल लॊकान दहन्न इव
 3 पुराणि स नदीः शैलान वनान्य उपवनानि च
  अतिक्रम्य मुहूर्तेन कैलासं गिरिम आविशत
 4 तं निविष्टं गिरौ तस्मिन राक्षसेन्द्रं निशम्य तु
  राज्ञॊ भरातायम इत्य उक्त्वा गता यत्र धनेश्वरः
 5 गत्वा तु सर्वम आचख्युर भरातुस तस्य विनिश्चयम
  अनुज्ञाता ययुश चैव युद्धाय धनदेन ते
 6 ततॊ बलस्य संक्षॊभः सागरस्येव वर्धतः
  अभून नैरृतराजस्य गिरिं संचालयन्न इव
 7 ततॊ युद्धं समभवद यक्षराक्षससंकुलम
  वयथिताश चाभवंस तत्र सचिवास तस्य रक्षसः
 8 तं दृष्ट्वा तादृशं सैन्यं दशग्रीवॊ निशाचरः
  हर्षान नादं ततः कृत्वा रॊषात समभिवर्तत
 9 ये तु ते राक्षसेन्द्रस्य सचिवा घॊरविक्रमः
  ते सहस्रं सहस्राणाम एकैकं समयॊधयन
 10 ततॊ गदाभिः परिघैर असिभिः शक्तितॊमरैः
   वध्यमानॊ दशग्रीवस तत सैन्यं समगाहत
11 तैर निरुच्छ्वासवत तत्र वध्यमानॊ दशाननः
   वर्षमाणैर इव घनैर यक्षेन्द्रैः संनिरुध्यत
12 स दुरात्मा समुद्यम्य कालदण्डॊपमां गदाम
   परविवेश ततः सैन्यं नयन यक्षान यमक्षयम
13 स कक्षम इव विस्तीर्णं शुष्केन्धनसमाकुलम
   वातेनाग्निर इवायत्तॊ ऽदहत सैन्यं सुदारुणम
14 तैस तु तस्य मृधे ऽमात्यैर महॊदरशुकादिभिः
   अल्पावशिष्टास ते यक्षाः कृता वातैर इवाम्बुदाः
15 के चित तव आयुधभग्नाङ्गाः पतिताः समरक्षितौ
   ओष्ठान सवदशनैस तीक्ष्णैर दंशन्तॊ भुवि पातिताः
16 भयाद अन्यॊन्यम आलिङ्ग्य भरष्टशस्त्रा रणाजिरे
   निषेदुस ते तदा यक्षाः कूला जनहता इव
17 हतानां सवर्गसंस्थानां युध्यतां पृथिवीतले
   परेक्षताम ऋषिसंघानां न बभूवान्तरं दिवि
18 एतस्मिन्न अन्तरे राम विस्तीर्णबलवाहनः
   अगमत सुमहान यक्षॊ नाम्ना संयॊधकण्टकः
19 तेन यक्षेण मारीचॊ विष्णुनेव समाहतः
   पतितः पृथिवीं भेजे कषीणपुण्य इवाम्बरात
20 पराप्तसंज्ञॊ मुहूर्तेन विश्रम्य च निशाचरः
   तं यक्षं यॊधयाम आस स च भग्नः परदुद्रुवे
21 ततः काञ्चनचित्राङ्गं वैदूर्यरजतॊक्षितम
   मर्यादां दवारपालानां तॊरणं तत समाविशत
22 ततॊ राम दशग्रीवं परविशन्तं निशाचरम
   सूर्यभानुर इति खयातॊ दवारपालॊ नयवारयत
23 ततस तॊरणम उत्पाट्य तेन यक्षेण ताडितः
   राक्षसॊ यक्षसृष्टेन तॊरणेन समाहतः
   न कषितिं परययौ राम वरात सलिलयॊनिनः
24 स तु तेनैव तं यक्षं तॊरणेन समाहनत
   नादृश्यत तदा यक्षॊ भस्म तेन कृतस तु सः
25 ततः परदुद्रुवुः सर्वे यक्षा दृष्ट्वा पराक्रमम
   ततॊ नदीर गुहाश चैव विविशुर भयपीडिताः


Next: Chapter 15