Sacred Texts  Hinduism  Index 
Book 7 Index
  Previous  Next 

Book 7
Chapter 3

 1 atha putraḥ pulastyasya viśravā munipuṃgavaḥ
  acireṇaiva kālena piteva tapasi sthitaḥ
 2 satyavāñ śīlavān dakṣaḥ svādhyāyanirataḥ śuciḥ
  sarvabhogeṣv asaṃsakto nityaṃ dharmaparāyaṇaḥ
 3 jñātvā tasya tu tadvṛttaṃ bharadvājo mahān ṛṣiḥ
  dadau viśravase bhāryāṃ svāṃ sutāṃ devavarṇinīm
 4 pratigṛhya tu dharmeṇa bharadvājasutāṃ tadā
  mudā paramayā yukto viśravā munipuṃgavaḥ
 5 sa tasyāṃ vīryasaṃpanam apatyaṃ paramādbhutam
  janayām āsa dharmātmā sarvair brahmaguṇair yutam
 6 tasmiñ jāte tu saṃhṛṣṭaḥ sa babhūva pitāmahaḥ
  nāma cāsyākarot prītaḥ sārdhaṃ devarṣibhis tadā
 7 yasmād viśravaso 'patyaṃ sādṛśyād viśravā iva
  tasmād vaiśvaraṇo nāma bhaviṣyaty eṣa viśrutaḥ
 8 sa tu vaiśravaṇas tatra tapovanagatas tadā
  avardhata mahātejā hutāhutir ivānalaḥ
 9 tasyāśramapadasthasya buddhir jajñe mahātmanaḥ
  cariṣye niyato dharmaṃ dharmo hi paramā gatiḥ
 10 sa tu varṣasahasrāṇi tapas taptvā mahāvane
   pūrṇe varṣasahasre tu taṃ taṃ vidhim avartata
11 jalāśī mārutāhāro nirāhāras tathaiva ca
   evaṃ varṣasahasrāṇi jagmus tāny eva varṣavat
12 atha prīto mahātejāḥ sendraiḥ suragaṇaiḥ saha
   gatvā tasyāśramapadaṃ brahmedaṃ vākyam abravīt
13 parituṣṭo 'smi te vatsa karmaṇānena suvrata
   varaṃ vṛṇīṣva bhadraṃ te varārhas tvaṃ hi me mataḥ
14 athābravīd vaiśravaṇaḥ pitāmaham upasthitam
   bhagavaṁl lokapālatvam iccheyaṃ vittarakṣaṇam
15 tato 'bravīd vaiśravaṇaṃ parituṣṭena cetasā
   brahmā suragaṇaiḥ sārdhaṃ bāḍham ity eva hṛṣṭavat
16 ahaṃ hi lokapālānāṃ caturthaṃ sraṣṭum udyataḥ
   yamendravaruṇānāṃ hi padaṃ yat tava cepsitam
17 tatkṛtaṃ gaccha dharmajña dhaneśatvam avāpnuhi
   yamendravaruṇānāṃ hi caturtho 'dya bhaviṣyasi
18 etac ca puṣpakaṃ nāma vimānaṃ sūryasaṃnibham
   pratigṛhṇīṣva yānārthaṃ tridaśaiḥ samatāṃ vraja
19 svasti te 'stu gamiṣyāmaḥ sarva eva yathāgatam
   kṛtakṛtyā vayaṃ tāta dattvā tava mahāvaram
20 gateṣu brahmapūrveṣu deveṣv atha nabhastalam
   dhaneśaḥ pitaraṃ prāha vinayāt praṇato vacaḥ
21 bhagavaṁl labdhavān asmi varaṃ kamalayonitaḥ
   nivāsaṃ na tu me devo vidadhe sa prajāpatiḥ
22 tat paśya bhagavan kaṃ cid deśaṃ vāsāya naḥ prabho
   na ca pīḍā bhaved yatra prāṇino yasya kasya cit
23 evam uktas tu putreṇa viśravā munipuṃgavaḥ
   vacanaṃ prāha dharmajña śrūyatām iti dharmavit
24 laṅkā nāma purī ramyā nirmitā viśvakarmaṇā
   rākṣasānāṃ nivāsārthaṃ yathendrasyāmarāvatī
25 ramaṇīyā purī sā hi rukmavaidūryatoraṇā
   rākṣasaiḥ sā parityaktā purā viṣṇubhayārditaiḥ
   śūnyā rakṣogaṇaiḥ sarvai rasātalatalaṃ gataiḥ
26 sa tvaṃ tatra nivāsāya rocayasva matiṃ svakām
   nirdoṣas tatra te vāso na ca bādhāsti kasya cit
27 etac chrutvā tu dharmātmā dharmiṣṭhaṃ vacanaṃ pituḥ
   niveśayām āsa tadā laṅkāṃ parvatamūrdhani
28 nairṛtānāṃ sahasrais tu hṛṣṭaiḥ pramuditaiḥ sadā
   acireṇaikakālena saṃpūrṇā tasya śāsanāt
29 atha tatrāvasat prīto dharmātmā nairṛtādhipaḥ
   samudraparidhānāyāṃ laṅkāyāṃ viśravātmajaḥ
30 kāle kāle vinītātmā puṣpakeṇa dhaneśvaraḥ
   abhyagacchat susaṃhṛṣṭaḥ pitaraṃ mātaraṃ ca saḥ
31 sa devagandharvagaṇair abhiṣṭutas; tathaiva siddhaiḥ saha cāraṇair api
   gabhastibhiḥ sūrya ivaujasā vṛtaḥ; pituḥ samīpaṃ prayayau śriyā vṛtaḥ
 1 अथ पुत्रः पुलस्त्यस्य विश्रवा मुनिपुंगवः
  अचिरेणैव कालेन पितेव तपसि सथितः
 2 सत्यवाञ शीलवान दक्षः सवाध्यायनिरतः शुचिः
  सर्वभॊगेष्व असंसक्तॊ नित्यं धर्मपरायणः
 3 जञात्वा तस्य तु तद्वृत्तं भरद्वाजॊ महान ऋषिः
  ददौ विश्रवसे भार्यां सवां सुतां देववर्णिनीम
 4 परतिगृह्य तु धर्मेण भरद्वाजसुतां तदा
  मुदा परमया युक्तॊ विश्रवा मुनिपुंगवः
 5 स तस्यां वीर्यसंपनम अपत्यं परमाद्भुतम
  जनयाम आस धर्मात्मा सर्वैर बरह्मगुणैर युतम
 6 तस्मिञ जाते तु संहृष्टः स बभूव पितामहः
  नाम चास्याकरॊत परीतः सार्धं देवर्षिभिस तदा
 7 यस्माद विश्रवसॊ ऽपत्यं सादृश्याद विश्रवा इव
  तस्माद वैश्वरणॊ नाम भविष्यत्य एष विश्रुतः
 8 स तु वैश्रवणस तत्र तपॊवनगतस तदा
  अवर्धत महातेजा हुताहुतिर इवानलः
 9 तस्याश्रमपदस्थस्य बुद्धिर जज्ञे महात्मनः
  चरिष्ये नियतॊ धर्मं धर्मॊ हि परमा गतिः
 10 स तु वर्षसहस्राणि तपस तप्त्वा महावने
   पूर्णे वर्षसहस्रे तु तं तं विधिम अवर्तत
11 जलाशी मारुताहारॊ निराहारस तथैव च
   एवं वर्षसहस्राणि जग्मुस तान्य एव वर्षवत
12 अथ परीतॊ महातेजाः सेन्द्रैः सुरगणैः सह
   गत्वा तस्याश्रमपदं बरह्मेदं वाक्यम अब्रवीत
13 परितुष्टॊ ऽसमि ते वत्स कर्मणानेन सुव्रत
   वरं वृणीष्व भद्रं ते वरार्हस तवं हि मे मतः
14 अथाब्रवीद वैश्रवणः पितामहम उपस्थितम
   भगवँल लॊकपालत्वम इच्छेयं वित्तरक्षणम
15 ततॊ ऽबरवीद वैश्रवणं परितुष्टेन चेतसा
   बरह्मा सुरगणैः सार्धं बाढम इत्य एव हृष्टवत
16 अहं हि लॊकपालानां चतुर्थं सरष्टुम उद्यतः
   यमेन्द्रवरुणानां हि पदं यत तव चेप्सितम
17 तत्कृतं गच्छ धर्मज्ञ धनेशत्वम अवाप्नुहि
   यमेन्द्रवरुणानां हि चतुर्थॊ ऽदय भविष्यसि
18 एतच च पुष्पकं नाम विमानं सूर्यसंनिभम
   परतिगृह्णीष्व यानार्थं तरिदशैः समतां वरज
19 सवस्ति ते ऽसतु गमिष्यामः सर्व एव यथागतम
   कृतकृत्या वयं तात दत्त्वा तव महावरम
20 गतेषु बरह्मपूर्वेषु देवेष्व अथ नभस्तलम
   धनेशः पितरं पराह विनयात परणतॊ वचः
21 भगवँल लब्धवान अस्मि वरं कमलयॊनितः
   निवासं न तु मे देवॊ विदधे स परजापतिः
22 तत पश्य भगवन कं चिद देशं वासाय नः परभॊ
   न च पीडा भवेद यत्र पराणिनॊ यस्य कस्य चित
23 एवम उक्तस तु पुत्रेण विश्रवा मुनिपुंगवः
   वचनं पराह धर्मज्ञ शरूयताम इति धर्मवित
24 लङ्का नाम पुरी रम्या निर्मिता विश्वकर्मणा
   राक्षसानां निवासार्थं यथेन्द्रस्यामरावती
25 रमणीया पुरी सा हि रुक्मवैदूर्यतॊरणा
   राक्षसैः सा परित्यक्ता पुरा विष्णुभयार्दितैः
   शून्या रक्षॊगणैः सर्वै रसातलतलं गतैः
26 स तवं तत्र निवासाय रॊचयस्व मतिं सवकाम
   निर्दॊषस तत्र ते वासॊ न च बाधास्ति कस्य चित
27 एतच छरुत्वा तु धर्मात्मा धर्मिष्ठं वचनं पितुः
   निवेशयाम आस तदा लङ्कां पर्वतमूर्धनि
28 नैरृतानां सहस्रैस तु हृष्टैः परमुदितैः सदा
   अचिरेणैककालेन संपूर्णा तस्य शासनात
29 अथ तत्रावसत परीतॊ धर्मात्मा नैरृताधिपः
   समुद्रपरिधानायां लङ्कायां विश्रवात्मजः
30 काले काले विनीतात्मा पुष्पकेण धनेश्वरः
   अभ्यगच्छत सुसंहृष्टः पितरं मातरं च सः
31 स देवगन्धर्वगणैर अभिष्टुतस; तथैव सिद्धैः सह चारणैर अपि
   गभस्तिभिः सूर्य इवौजसा वृतः; पितुः समीपं परययौ शरिया वृतः


Next: Chapter 4