Sacred Texts  Hinduism  Index 
Book 7 Index
  Previous  Next 

Book 7

Chapter 1

 1 prāptarājasya rāmasya rākṣasānāṃ vadhe kṛte
  ājagmur ṛṣayaḥ sarve rāghavaṃ pratinanditum
 2 kauśiko 'tha yavakrītā raubhyaś cyavana eva ca
  kaṇvo medhātitheḥ putraḥ pūrvasyāṃ diśi ye śritāḥ
 3 svastyātreyaś ca bhagavān namuciḥ pramucus tathā
  ājagmus te sahāgastyā ye śritā dakṣiṇāṃ diśam
 4 pṛṣadguḥ kavaṣo dhaumyo raudreyaś ca mahān ṛṣiḥ
  te 'py ājagmuḥ saśiṣyā vai ye śritāḥ paścimāṃ diśam
 5 vasiṣṭhaḥ kaśyapo 'thātrir viśvāmitro 'tha gautamaḥ
  jamadagnir bharadvājas te 'pi saptamaharṣayaḥ
 6 saṃprāpyaite mahātmāno rāghavasya niveśanam
  viṣṭhitāḥ pratihārārthaṃ hutāśanasamaprabhāḥ
 7 pratihāras tatas tūrṇam agastyavacanād atha
  samīpaṃ rāghavasyāśu praviveśa mahātmanaḥ
 8 sa rāmaṃ dṛśya sahasā pūrṇacandrasamadyutim
  agastyaṃ kathayām āsa saṃprātam ṛṣibhiḥ saha
 9 śrutvā prāptān munīṃs tāṃs tu bālasūryasamaprabhān
  tadovāca nṛpo dvāḥsthaṃ praveśaya yathāsukham
 10 dṛṣṭvā prāptān munīṃs tāṃs tu pratyutthāya kṛtāñjaliḥ
   rāmo 'bhivādya prayata āsanāny ādideśa ha
11 teṣu kāñcanacitreṣu svāstrīrṇeṣu sukheṣu ca
   yathārham upaviṣṭās te āsaneṣv ṛṣipuṃgavāḥ
12 rāmeṇa kuśalaṃ pṛṣṭhāḥ saśiṣyāḥ sapurogamāḥ
   maharṣayo vedavido rāmaṃ vacanam abruvan
13 kuśalaṃ no mahābāho sarvatra raghunandana
   tvāṃ tu diṣṭyā kuśalinaṃ paśyāmo hataśātravam
14 na hi bhāraḥ sa te rāma rāvaṇo rākṣaseśvaraḥ
   sadhanus tvaṃ hi lokāṃs trīn vijayethā na saṃśayaḥ
15 diṣṭyā tvayā hato rāma rāvaṇaḥ putrapautravān
   diṣṭyā vijayinaṃ tvādya paśyāmaḥ saha bhāryayā
16 diṣṭyā prahasto vikaṭo virūpākṣo mahodaraḥ
   akampanaś ca durdharṣo nihatās te niśācarāḥ
17 yasya pramāṇād vipulaṃ pramāṇaṃ neha vidyate
   diṣṭyā te samare rāma kumbhakarṇo nipātitaḥ
18 diṣṭyā tvaṃ rākṣasendreṇa dvandvayuddham upāgataḥ
   devatānām avadhyena vijayaṃ prāptavān asi
19 saṃkhye tasya na kiṃ cit tu rāvaṇasya parābhavaḥ
   dvandvayuddham anuprāpto diṣṭyā te rāvaṇir hataḥ
20 diṣṭyā tasya mahābāho kālasyevābhidhāvataḥ
   muktaḥ suraripor vīra prāptaś ca vijayas tvayā
21 vismayas tv eṣa naḥ saumya saṃśrutyendrajitaṃ hatam
   avadhyaḥ sarvabhūtānāṃ mahāmāyādharo yudhi
22 dattvā puṇyām imāṃ vīra saumyām abhayadakṣiṇām
   diṣṭyā vardhasi kākutstha jayenāmitrakarśana
23 śrutvā tu vacanaṃ teṣām ṛṣīṇāṃ bhāvitātmanām
   vismayaṃ paramaṃ gatvā rāmaḥ prāñjalir abravīt
24 bhavantaḥ kumbhakarṇaṃ ca rāvaṇaṃ ca niśācaram
   atikramya mahāvīryau kiṃ praśaṃsatha rāvaṇim
25 mahodaraṃ prahastaṃ ca virūpākṣaṃ ca rākṣasaṃ
   atikamya mahāvīryān kiṃ praśaṃsatha rāvaṇim
26 kīdṛśo vai prabhāvo 'sya kiṃ balaṃ kaḥ parākramaḥ
   kena vā kāraṇenaiṣa rāvaṇād atiricyate
27 śakyaṃ yadi mayā śrotuṃ na khalv ājñāpayāmi vaḥ
   yadi guhyaṃ na ced vaktuṃ śrotum icchāmi kathyatām
   kathaṃ śakro jitas tena kathaṃ labdhavaraś ca saḥ
 1 पराप्तराजस्य रामस्य राक्षसानां वधे कृते
  आजग्मुर ऋषयः सर्वे राघवं परतिनन्दितुम
 2 कौशिकॊ ऽथ यवक्रीता रौभ्यश चयवन एव च
  कण्वॊ मेधातिथेः पुत्रः पूर्वस्यां दिशि ये शरिताः
 3 सवस्त्यात्रेयश च भगवान नमुचिः परमुचुस तथा
  आजग्मुस ते सहागस्त्या ये शरिता दक्षिणां दिशम
 4 पृषद्गुः कवषॊ धौम्यॊ रौद्रेयश च महान ऋषिः
  ते ऽपय आजग्मुः सशिष्या वै ये शरिताः पश्चिमां दिशम
 5 वसिष्ठः कश्यपॊ ऽथात्रिर विश्वामित्रॊ ऽथ गौतमः
  जमदग्निर भरद्वाजस ते ऽपि सप्तमहर्षयः
 6 संप्राप्यैते महात्मानॊ राघवस्य निवेशनम
  विष्ठिताः परतिहारार्थं हुताशनसमप्रभाः
 7 परतिहारस ततस तूर्णम अगस्त्यवचनाद अथ
  समीपं राघवस्याशु परविवेश महात्मनः
 8 स रामं दृश्य सहसा पूर्णचन्द्रसमद्युतिम
  अगस्त्यं कथयाम आस संप्रातम ऋषिभिः सह
 9 शरुत्वा पराप्तान मुनींस तांस तु बालसूर्यसमप्रभान
  तदॊवाच नृपॊ दवाःस्थं परवेशय यथासुखम
 10 दृष्ट्वा पराप्तान मुनींस तांस तु परत्युत्थाय कृताञ्जलिः
   रामॊ ऽभिवाद्य परयत आसनान्य आदिदेश ह
11 तेषु काञ्चनचित्रेषु सवास्त्रीर्णेषु सुखेषु च
   यथार्हम उपविष्टास ते आसनेष्व ऋषिपुंगवाः
12 रामेण कुशलं पृष्ठाः सशिष्याः सपुरॊगमाः
   महर्षयॊ वेदविदॊ रामं वचनम अब्रुवन
13 कुशलं नॊ महाबाहॊ सर्वत्र रघुनन्दन
   तवां तु दिष्ट्या कुशलिनं पश्यामॊ हतशात्रवम
14 न हि भारः स ते राम रावणॊ राक्षसेश्वरः
   सधनुस तवं हि लॊकांस तरीन विजयेथा न संशयः
15 दिष्ट्या तवया हतॊ राम रावणः पुत्रपौत्रवान
   दिष्ट्या विजयिनं तवाद्य पश्यामः सह भार्यया
16 दिष्ट्या परहस्तॊ विकटॊ विरूपाक्षॊ महॊदरः
   अकम्पनश च दुर्धर्षॊ निहतास ते निशाचराः
17 यस्य परमाणाद विपुलं परमाणं नेह विद्यते
   दिष्ट्या ते समरे राम कुम्भकर्णॊ निपातितः
18 दिष्ट्या तवं राक्षसेन्द्रेण दवन्द्वयुद्धम उपागतः
   देवतानाम अवध्येन विजयं पराप्तवान असि
19 संख्ये तस्य न किं चित तु रावणस्य पराभवः
   दवन्द्वयुद्धम अनुप्राप्तॊ दिष्ट्या ते रावणिर हतः
20 दिष्ट्या तस्य महाबाहॊ कालस्येवाभिधावतः
   मुक्तः सुररिपॊर वीर पराप्तश च विजयस तवया
21 विस्मयस तव एष नः सौम्य संश्रुत्येन्द्रजितं हतम
   अवध्यः सर्वभूतानां महामायाधरॊ युधि
22 दत्त्वा पुण्याम इमां वीर सौम्याम अभयदक्षिणाम
   दिष्ट्या वर्धसि काकुत्स्थ जयेनामित्रकर्शन
23 शरुत्वा तु वचनं तेषाम ऋषीणां भावितात्मनाम
   विस्मयं परमं गत्वा रामः पराञ्जलिर अब्रवीत
24 भवन्तः कुम्भकर्णं च रावणं च निशाचरम
   अतिक्रम्य महावीर्यौ किं परशंसथ रावणिम
25 महॊदरं परहस्तं च विरूपाक्षं च राक्षसं
   अतिकम्य महावीर्यान किं परशंसथ रावणिम
26 कीदृशॊ वै परभावॊ ऽसय किं बलं कः पराक्रमः
   केन वा कारणेनैष रावणाद अतिरिच्यते
27 शक्यं यदि मया शरॊतुं न खल्व आज्ञापयामि वः
   यदि गुह्यं न चेद वक्तुं शरॊतुम इच्छामि कथ्यताम
   कथं शक्रॊ जितस तेन कथं लब्धवरश च सः


Next: Chapter 2