Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 115

 1 śrutvā tu param ānandaṃ bharataḥ satyavikramaḥ
  hṛṣṭam ājñāpayām āsa śatrughnaṃ paravīrahā
 2 daivatāni ca sarvāṇi caityāni nagarasya ca
  sugandhamālyair vāditrair arcantu śucayo narāḥ
 3 rājadārās tathāmātyāḥ sainyāḥ senāgaṇāṅganāḥ
  abhiniryāntu rāmasya draṣṭuṃ śaśinibhaṃ mukham
 4 bharatasya vacaḥ śrutvā śatrughnaḥ paravīrahā
  viṣṭīr anekasāhasrīś codayām āsa vīryavān
 5 samīkuruta nimnāni viṣamāṇi samāni ca
  sthānāni ca nirasyantāṃ nandigrāmād itaḥ param
 6 siñcantu pṛthivīṃ kṛtsnāṃ himaśītena vāriṇā
  tato 'bhyavakiraṃs tv anye lājaiḥ puṣpaiś ca sarvataḥ
 7 samucchritapatākās tu rathyāḥ puravarottame
  śobhayantu ca veśmāni sūryasyodayanaṃ prati
 8 sragdāmamuktapuṣpaiś ca sugandhaiḥ pañcavarṇakaiḥ
  rājamārgam asaṃbādhaṃ kirantu śataśo narāḥ
 9 mattair nāgasahasraiś ca śātakumbhavibhūṣitaḥ
  apare hemakakṣyābhiḥ sagajābhiḥ kareṇubhiḥ
  niryayus tvarayā yuktā rathaiś ca sumahārathāḥ
 10 tato yānāny upārūḍhāḥ sarvā daśarathastriyaḥ
   kausalyāṃ pramukhe kṛtvā sumitrāṃ cāpi niryayuḥ
11 aśvānāṃ khuraśabdena rathanemisvanena ca
   śaṅkhadundubhinādena saṃcacāleva medinī
12 kṛtsnaṃ ca nagaraṃ tat tu nandigrāmam upāgamat
   dvijātimukhyair dharmātmā śreṇīmukhyaiḥ sanaigamaiḥ
13 mālyamodaka hastaiś ca mantribhir bharato vṛtaḥ
   śaṅkhabherīninādaiś ca bandibhiś cābhivanditaḥ
14 āryapādau gṛhītvā tu śirasā dharmakovidaḥ
   pāṇḍuraṃ chatram ādāya śuklamālyopaśobhitam
15 śukle ca vālavyajane rājārhe hemabhūṣite
   upavāsakṛśo dīnaś cīrakṛṣṇājināmbaraḥ
16 bhrātur āgamanaṃ śrutvā tat pūrvaṃ harṣam āgataḥ
   pratyudyayau tadā rāmaṃ mahātmā sacivaiḥ saha
17 samīkṣya bharato vākyam uvāca pavanātmajam
   kac cin na khalu kāpeyī sevyate calacittatā
   na hi paśyāmi kākutsthaṃ rāmam āryaṃ paraṃtapam
18 athaivam ukte vacane hanūmān idam abravīt
   arthaṃ vijñāpayann eva bharataṃ satyavikramam
19 sadā phalān kusumitān vṛkṣān prāpya madhusravān
   bharadvājaprasādena mattabhramaranāditān
20 tasya caiṣa varo datto vāsavena paraṃtapa
   sasainyasya tadātithyaṃ kṛtaṃ sarvaguṇānvitam
21 nisvanaḥ śrūyate bhīmaḥ prahṛṣṭānāṃ vanaukasām
   manye vānarasenā sā nadīṃ tarati gomatīm
22 rajovarṣaṃ samudbhūtaṃ paśya vālukinīṃ prati
   manye sālavanaṃ ramyaṃ lolayanti plavaṃgamāḥ
23 tad etad dṛśyate dūrād vimalaṃ candrasaṃnibham
   vimānaṃ puṣpakaṃ divyaṃ manasā brahmanirmitam
24 rāvaṇaṃ bāndhavaiḥ sārdhaṃ hatvā labdhaṃ mahātmanā
   dhanadasya prasādena divyam etan manojavam
25 etasmin bhrātarau vīrau vaidehyā saha rāghavau
   sugrīvaś ca mahātejā rākṣasendro vibhīṣaṇaḥ
26 tato harṣasamudbhūto nisvano divam aspṛśat
   strībālayuvavṛddhānāṃ rāmo 'yam iti kīrtitaḥ
27 rathakuñjaravājibhyas te 'vatīrya mahīṃ gatāḥ
   dadṛśus taṃ vimānasthaṃ narāḥ somam ivāmbare
28 prāñjalir bharato bhūtvā prahṛṣṭo rāghavonmukhaḥ
   svāgatena yathārthena tato rāmam apūjayat
29 manasā brahmaṇā sṛṣṭe vimāne lakṣmaṇāgrajaḥ
   rarāja pṛthudīrghākṣo vajrapāṇir ivāparaḥ
30 tato vimānāgragataṃ bharato bhrātaraṃ tadā
   vavande praṇato rāmaṃ merustham iva bhāskaram
31 āropito vimānaṃ tad bharataḥ satyavikramaḥ
   rāmam āsādya muditaḥ punar evābhyavādayat
32 taṃ samutthāpya kākutsthaś cirasyākṣipathaṃ gatam
   aṅke bharatam āropya muditaḥ pariṣaṣvaje
33 tato lakṣmaṇam āsādya vaidehīṃ ca paraṃtapaḥ
   abhyavādayata prīto bharato nāma cābravīt
34 sugrīvaṃ kaikayī putro jāmbavantaṃ tathāṅgadam
   maindaṃ ca dvividaṃ nīlam ṛṣabhaṃ caiva sasvaje
35 te kṛtvā mānuṣaṃ rūpaṃ vānarāḥ kāmarūpiṇaḥ
   kuśalaṃ paryapṛṣhanta prahṛṣṭā bharataṃ tadā
36 vibhīṣaṇaṃ ca bharataḥ sāntvayan vākyam abravīt
   diṣṭyā tvayā sahāyena kṛtaṃ karma suduṣkaram
37 śatrughnaś ca tadā rāmam abhivādya salakṣmaṇam
   sītāyāś caraṇau paścād vavande vinayānvitaḥ
38 rāmo mātaram āsādya viṣaṇṇaṃ śokakarśitām
   jagrāha praṇataḥ pādau mano mātuḥ prasādayan
39 abhivādya sumitrāṃ ca kaikeyīṃ ca yaśasvinīm
   sa mātṝś ca tadā sarvāḥ purohitam upāgamat
40 svāgataṃ te mahābāho kausalyānandavardhana
   iti prāñjalayaḥ sarve nāgarā rāmam abruvan
41 tany añjalisahasrāṇi pragṛhītāni nāgaraiḥ
   ākośānīva padmāni dadarśa bharatāgrajaḥ
42 pāduke te tu rāmasya gṛhītvā bharataḥ svayam
   caraṇābhyāṃ narendrasya yojayām āsa dharmavit
43 abravīc ca tadā rāmaṃ bharataḥ sa kṛtāñjaliḥ
   etat te rakṣitaṃ rājan rājyaṃ niryātitaṃ mayā
44 adya janma kṛtārthaṃ me saṃvṛttaś ca manorathaḥ
   yas tvāṃ paśyāmi rājānam ayodhyāṃ punar āgatam
45 avekṣatāṃ bhavān kośaṃ koṣṭhāgāraṃ puraṃ balam
   bhavatas tejasā sarvaṃ kṛtaṃ daśaguṇaṃ mayā
46 tathā bruvāṇaṃ bharataṃ dṛṣṭvā taṃ bhrātṛvatsalam
   mumucur vānarā bāṣpaṃ rākṣasaś ca vibhīṣaṇaḥ
47 tataḥ praharṣād bharatam aṅkam āropya rāghavaḥ
   yayau tena vimānena sasainyo bharatāśramam
48 bharatāśramam āsādya sasainyo rāghavas tadā
   avatīrya vimānāgrād avatasthe mahītale
49 abravīc ca tadā rāmas tadvimānam anuttamam
   vaha vaiśravaṇaṃ devam anujānāmi gamyatām
50 tato rāmābhyanujñātaṃ tadvimānam anuttamam
   uttarāṃ diśam uddiśya jagāma dhanadālayam
51 purohitasyātmasamasya rāghavo; bṛhaspateḥ śakra ivāmarādhīaph
   nipīḍya pādau pṛthag āsane śubhe; sahaiva tenopaviveśa vīryavān
 1 शरुत्वा तु परम आनन्दं भरतः सत्यविक्रमः
  हृष्टम आज्ञापयाम आस शत्रुघ्नं परवीरहा
 2 दैवतानि च सर्वाणि चैत्यानि नगरस्य च
  सुगन्धमाल्यैर वादित्रैर अर्चन्तु शुचयॊ नराः
 3 राजदारास तथामात्याः सैन्याः सेनागणाङ्गनाः
  अभिनिर्यान्तु रामस्य दरष्टुं शशिनिभं मुखम
 4 भरतस्य वचः शरुत्वा शत्रुघ्नः परवीरहा
  विष्टीर अनेकसाहस्रीश चॊदयाम आस वीर्यवान
 5 समीकुरुत निम्नानि विषमाणि समानि च
  सथानानि च निरस्यन्तां नन्दिग्रामाद इतः परम
 6 सिञ्चन्तु पृथिवीं कृत्स्नां हिमशीतेन वारिणा
  ततॊ ऽभयवकिरंस तव अन्ये लाजैः पुष्पैश च सर्वतः
 7 समुच्छ्रितपताकास तु रथ्याः पुरवरॊत्तमे
  शॊभयन्तु च वेश्मानि सूर्यस्यॊदयनं परति
 8 सरग्दाममुक्तपुष्पैश च सुगन्धैः पञ्चवर्णकैः
  राजमार्गम असंबाधं किरन्तु शतशॊ नराः
 9 मत्तैर नागसहस्रैश च शातकुम्भविभूषितः
  अपरे हेमकक्ष्याभिः सगजाभिः करेणुभिः
  निर्ययुस तवरया युक्ता रथैश च सुमहारथाः
 10 ततॊ यानान्य उपारूढाः सर्वा दशरथस्त्रियः
   कौसल्यां परमुखे कृत्वा सुमित्रां चापि निर्ययुः
11 अश्वानां खुरशब्देन रथनेमिस्वनेन च
   शङ्खदुन्दुभिनादेन संचचालेव मेदिनी
12 कृत्स्नं च नगरं तत तु नन्दिग्रामम उपागमत
   दविजातिमुख्यैर धर्मात्मा शरेणीमुख्यैः सनैगमैः
13 माल्यमॊदक हस्तैश च मन्त्रिभिर भरतॊ वृतः
   शङ्खभेरीनिनादैश च बन्दिभिश चाभिवन्दितः
14 आर्यपादौ गृहीत्वा तु शिरसा धर्मकॊविदः
   पाण्डुरं छत्रम आदाय शुक्लमाल्यॊपशॊभितम
15 शुक्ले च वालव्यजने राजार्हे हेमभूषिते
   उपवासकृशॊ दीनश चीरकृष्णाजिनाम्बरः
16 भरातुर आगमनं शरुत्वा तत पूर्वं हर्षम आगतः
   परत्युद्ययौ तदा रामं महात्मा सचिवैः सह
17 समीक्ष्य भरतॊ वाक्यम उवाच पवनात्मजम
   कच चिन न खलु कापेयी सेव्यते चलचित्तता
   न हि पश्यामि काकुत्स्थं रामम आर्यं परंतपम
18 अथैवम उक्ते वचने हनूमान इदम अब्रवीत
   अर्थं विज्ञापयन्न एव भरतं सत्यविक्रमम
19 सदा फलान कुसुमितान वृक्षान पराप्य मधुस्रवान
   भरद्वाजप्रसादेन मत्तभ्रमरनादितान
20 तस्य चैष वरॊ दत्तॊ वासवेन परंतप
   ससैन्यस्य तदातिथ्यं कृतं सर्वगुणान्वितम
21 निस्वनः शरूयते भीमः परहृष्टानां वनौकसाम
   मन्ये वानरसेना सा नदीं तरति गॊमतीम
22 रजॊवर्षं समुद्भूतं पश्य वालुकिनीं परति
   मन्ये सालवनं रम्यं लॊलयन्ति पलवंगमाः
23 तद एतद दृश्यते दूराद विमलं चन्द्रसंनिभम
   विमानं पुष्पकं दिव्यं मनसा बरह्मनिर्मितम
24 रावणं बान्धवैः सार्धं हत्वा लब्धं महात्मना
   धनदस्य परसादेन दिव्यम एतन मनॊजवम
25 एतस्मिन भरातरौ वीरौ वैदेह्या सह राघवौ
   सुग्रीवश च महातेजा राक्षसेन्द्रॊ विभीषणः
26 ततॊ हर्षसमुद्भूतॊ निस्वनॊ दिवम अस्पृशत
   सत्रीबालयुववृद्धानां रामॊ ऽयम इति कीर्तितः
27 रथकुञ्जरवाजिभ्यस ते ऽवतीर्य महीं गताः
   ददृशुस तं विमानस्थं नराः सॊमम इवाम्बरे
28 पराञ्जलिर भरतॊ भूत्वा परहृष्टॊ राघवॊन्मुखः
   सवागतेन यथार्थेन ततॊ रामम अपूजयत
29 मनसा बरह्मणा सृष्टे विमाने लक्ष्मणाग्रजः
   रराज पृथुदीर्घाक्षॊ वज्रपाणिर इवापरः
30 ततॊ विमानाग्रगतं भरतॊ भरातरं तदा
   ववन्दे परणतॊ रामं मेरुस्थम इव भास्करम
31 आरॊपितॊ विमानं तद भरतः सत्यविक्रमः
   रामम आसाद्य मुदितः पुनर एवाभ्यवादयत
32 तं समुत्थाप्य काकुत्स्थश चिरस्याक्षिपथं गतम
   अङ्के भरतम आरॊप्य मुदितः परिषष्वजे
33 ततॊ लक्ष्मणम आसाद्य वैदेहीं च परंतपः
   अभ्यवादयत परीतॊ भरतॊ नाम चाब्रवीत
34 सुग्रीवं कैकयी पुत्रॊ जाम्बवन्तं तथाङ्गदम
   मैन्दं च दविविदं नीलम ऋषभं चैव सस्वजे
35 ते कृत्वा मानुषं रूपं वानराः कामरूपिणः
   कुशलं पर्यपृष्हन्त परहृष्टा भरतं तदा
36 विभीषणं च भरतः सान्त्वयन वाक्यम अब्रवीत
   दिष्ट्या तवया सहायेन कृतं कर्म सुदुष्करम
37 शत्रुघ्नश च तदा रामम अभिवाद्य सलक्ष्मणम
   सीतायाश चरणौ पश्चाद ववन्दे विनयान्वितः
38 रामॊ मातरम आसाद्य विषण्णं शॊककर्शिताम
   जग्राह परणतः पादौ मनॊ मातुः परसादयन
39 अभिवाद्य सुमित्रां च कैकेयीं च यशस्विनीम
   स मातॄश च तदा सर्वाः पुरॊहितम उपागमत
40 सवागतं ते महाबाहॊ कौसल्यानन्दवर्धन
   इति पराञ्जलयः सर्वे नागरा रामम अब्रुवन
41 तन्य अञ्जलिसहस्राणि परगृहीतानि नागरैः
   आकॊशानीव पद्मानि ददर्श भरताग्रजः
42 पादुके ते तु रामस्य गृहीत्वा भरतः सवयम
   चरणाभ्यां नरेन्द्रस्य यॊजयाम आस धर्मवित
43 अब्रवीच च तदा रामं भरतः स कृताञ्जलिः
   एतत ते रक्षितं राजन राज्यं निर्यातितं मया
44 अद्य जन्म कृतार्थं मे संवृत्तश च मनॊरथः
   यस तवां पश्यामि राजानम अयॊध्यां पुनर आगतम
45 अवेक्षतां भवान कॊशं कॊष्ठागारं पुरं बलम
   भवतस तेजसा सर्वं कृतं दशगुणं मया
46 तथा बरुवाणं भरतं दृष्ट्वा तं भरातृवत्सलम
   मुमुचुर वानरा बाष्पं राक्षसश च विभीषणः
47 ततः परहर्षाद भरतम अङ्कम आरॊप्य राघवः
   ययौ तेन विमानेन ससैन्यॊ भरताश्रमम
48 भरताश्रमम आसाद्य ससैन्यॊ राघवस तदा
   अवतीर्य विमानाग्राद अवतस्थे महीतले
49 अब्रवीच च तदा रामस तद्विमानम अनुत्तमम
   वह वैश्रवणं देवम अनुजानामि गम्यताम
50 ततॊ रामाभ्यनुज्ञातं तद्विमानम अनुत्तमम
   उत्तरां दिशम उद्दिश्य जगाम धनदालयम
51 पुरॊहितस्यात्मसमस्य राघवॊ; बृहस्पतेः शक्र इवामराधीफ
   निपीड्य पादौ पृथग आसने शुभे; सहैव तेनॊपविवेश वीर्यवान


Next: Chapter 116