Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 109

 1 tāṃ rātrim uṣitaṃ rāmaṃ sukhotthitam ariṃdamam
  abravīt prāñjalir vākyaṃ jayaṃ pṛṣṭvā vibhīṣaṇaḥ
 2 snānāni cāṅgarāgāṇi vastrāṇy ābharaṇāni ca
  candanāni ca divyāni mālyāni vividhāni ca
 3 alaṃkāravidaś cemā nāryaḥ padmanibhekṣaṇāḥ
  upasthitās tvāṃ vidhivat snāpayiṣyanti rāghava
 4 evam uktas tu kākutsthaḥ pratyuvāca vibhīṣaṇam
  harīn sugrīvamukhyāṃs tvaṃ snānenopanimantraya
 5 sa tu tāmyati dharmātmā mamahetoḥ sukhocitaḥ
  sukumāro mahābāhuḥ kumāraḥ satyasaṃśravaḥ
 6 taṃ vinā kaikeyīputraṃ bharataṃ dharmacāriṇam
  na me snānaṃ bahumataṃ vastrāṇy ābharaṇāni ca
 7 ita eva pathā kṣipraṃ pratigacchāma tāṃ purīm
  ayodhyām āyato hy eṣa panthāḥ paramadurgamaḥ
 8 evam uktas tu kākutsthaṃ pratyuvāca vibhīṣaṇaḥ
  ahnā tvāṃ prāpayiṣyāmi tāṃ purīṃ pārthivātmaja
 9 puṣpakaṃ nāma bhadraṃ te vimānaṃ sūryasaṃnibham
  mama bhrātuḥ kuberasya rāvaṇenāhṛtaṃ balāt
 10 tad idaṃ meghasaṃkāśaṃ vimānam iha tiṣṭhati
   tena yāsyasi yānena tvam ayodhyāṃ gajajvaraḥ
11 ahaṃ te yady anugrāhyo yadi smarasi me guṇān
   vasa tāvad iha prājña yady asti mayi sauhṛdam
12 lakṣmaṇena saha bhrātrā vaidehyā cāpi bhāryayā
   arcitaḥ sarvakāmais tvaṃ tato rāma gamiṣyasi
13 prītiyuktas tu me rāma sasainyaḥ sasuhṛdgaṇaḥ
   satkriyāṃ vihitāṃ tāvad gṛhāṇa tvaṃ mayodyatām
14 praṇayād bahumānāc ca sauhṛdena ca rāghava
   prasādayāmi preṣyo 'haṃ na khalv ājñāpayāmi te
15 evam uktas tato rāmaḥ pratyuvāca vibhīṣaṇam
   rakṣasāṃ vānarāṇāṃ ca sarveṣāṃ copaśṛṇvatām
16 pūjito 'haṃ tvayā vīra sācivyena paraṃtapa
   sarvātmanā ca ceṣṭibhiḥ sauhṛdenottamena ca
17 na khalv etan na kuryāṃ te vacanaṃ rākṣaseśvara
   taṃ tu me bhrātaraṃ draṣṭuṃ bharataṃ tvarate manaḥ
18 māṃ nivartayituṃ yo 'sau citrakūṭam upāgataḥ
   śirasā yācato yasya vacanaṃ na kṛtaṃ mayā
19 kausalyāṃ ca sumitrāṃ ca kaikeyīṃ ca yaśasvinīm
   gurūṃś ca suhṛdaś caiva paurāṃś ca tanayaiḥ saha
20 upasthāpaya me kṣipraṃ vimānaṃ rākṣaseśvara
   kṛtakāryasya me vāsaḥ kathaṃ cid iha saṃmataḥ
21 anujānīhi māṃ saumya pūjito 'smi vibhīṣaṇa
   manyur na khalu kartavyas tvaritas tvānumānaye
22 tataḥ kāñcanacitrāṅgaṃ vaidūryamaṇivedikam
   kūṭāgāraiḥ parikṣiptaṃ sarvato rajataprabham
23 pāṇḍurābhiḥ patākābhir dhvajaiś ca samalaṃkṛtam
   śobhitaṃ kāñcanair harmyair hemapadmavibhūṣitam
24 prakīrṇaṃ kiṅkiṇījālair muktāmaṇigavākṣitam
   ghaṇṭājālaiḥ parikṣiptaṃ sarvato madhurasvanam
25 tan meruśikharākāraṃ nirmitaṃ viśvakarmaṇā
   bahubhir bhūṣitaṃ harmyair muktārajatasaṃnibhau
26 talaiḥ sphaṭikacitrāṅgair vaidūryaiś ca varāsanaiḥ
   mahārhāstaraṇopetair upapannaṃ mahādhanaiḥ
27 upasthitam anādhṛṣyaṃ tad vimānaṃ manojavam
   nivedayitvā rāmāya tasthau tatra vibhīṣaṇaḥ
 1 तां रात्रिम उषितं रामं सुखॊत्थितम अरिंदमम
  अब्रवीत पराञ्जलिर वाक्यं जयं पृष्ट्वा विभीषणः
 2 सनानानि चाङ्गरागाणि वस्त्राण्य आभरणानि च
  चन्दनानि च दिव्यानि माल्यानि विविधानि च
 3 अलंकारविदश चेमा नार्यः पद्मनिभेक्षणाः
  उपस्थितास तवां विधिवत सनापयिष्यन्ति राघव
 4 एवम उक्तस तु काकुत्स्थः परत्युवाच विभीषणम
  हरीन सुग्रीवमुख्यांस तवं सनानेनॊपनिमन्त्रय
 5 स तु ताम्यति धर्मात्मा ममहेतॊः सुखॊचितः
  सुकुमारॊ महाबाहुः कुमारः सत्यसंश्रवः
 6 तं विना कैकेयीपुत्रं भरतं धर्मचारिणम
  न मे सनानं बहुमतं वस्त्राण्य आभरणानि च
 7 इत एव पथा कषिप्रं परतिगच्छाम तां पुरीम
  अयॊध्याम आयतॊ हय एष पन्थाः परमदुर्गमः
 8 एवम उक्तस तु काकुत्स्थं परत्युवाच विभीषणः
  अह्ना तवां परापयिष्यामि तां पुरीं पार्थिवात्मज
 9 पुष्पकं नाम भद्रं ते विमानं सूर्यसंनिभम
  मम भरातुः कुबेरस्य रावणेनाहृतं बलात
 10 तद इदं मेघसंकाशं विमानम इह तिष्ठति
   तेन यास्यसि यानेन तवम अयॊध्यां गजज्वरः
11 अहं ते यद्य अनुग्राह्यॊ यदि समरसि मे गुणान
   वस तावद इह पराज्ञ यद्य अस्ति मयि सौहृदम
12 लक्ष्मणेन सह भरात्रा वैदेह्या चापि भार्यया
   अर्चितः सर्वकामैस तवं ततॊ राम गमिष्यसि
13 परीतियुक्तस तु मे राम ससैन्यः ससुहृद्गणः
   सत्क्रियां विहितां तावद गृहाण तवं मयॊद्यताम
14 परणयाद बहुमानाच च सौहृदेन च राघव
   परसादयामि परेष्यॊ ऽहं न खल्व आज्ञापयामि ते
15 एवम उक्तस ततॊ रामः परत्युवाच विभीषणम
   रक्षसां वानराणां च सर्वेषां चॊपशृण्वताम
16 पूजितॊ ऽहं तवया वीर साचिव्येन परंतप
   सर्वात्मना च चेष्टिभिः सौहृदेनॊत्तमेन च
17 न खल्व एतन न कुर्यां ते वचनं राक्षसेश्वर
   तं तु मे भरातरं दरष्टुं भरतं तवरते मनः
18 मां निवर्तयितुं यॊ ऽसौ चित्रकूटम उपागतः
   शिरसा याचतॊ यस्य वचनं न कृतं मया
19 कौसल्यां च सुमित्रां च कैकेयीं च यशस्विनीम
   गुरूंश च सुहृदश चैव पौरांश च तनयैः सह
20 उपस्थापय मे कषिप्रं विमानं राक्षसेश्वर
   कृतकार्यस्य मे वासः कथं चिद इह संमतः
21 अनुजानीहि मां सौम्य पूजितॊ ऽसमि विभीषण
   मन्युर न खलु कर्तव्यस तवरितस तवानुमानये
22 ततः काञ्चनचित्राङ्गं वैदूर्यमणिवेदिकम
   कूटागारैः परिक्षिप्तं सर्वतॊ रजतप्रभम
23 पाण्डुराभिः पताकाभिर धवजैश च समलंकृतम
   शॊभितं काञ्चनैर हर्म्यैर हेमपद्मविभूषितम
24 परकीर्णं किङ्किणीजालैर मुक्तामणिगवाक्षितम
   घण्टाजालैः परिक्षिप्तं सर्वतॊ मधुरस्वनम
25 तन मेरुशिखराकारं निर्मितं विश्वकर्मणा
   बहुभिर भूषितं हर्म्यैर मुक्तारजतसंनिभौ
26 तलैः सफटिकचित्राङ्गैर वैदूर्यैश च वरासनैः
   महार्हास्तरणॊपेतैर उपपन्नं महाधनैः
27 उपस्थितम अनाधृष्यं तद विमानं मनॊजवम
   निवेदयित्वा रामाय तस्थौ तत्र विभीषणः


Next: Chapter 110