Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 101

 1 iti pratisamādiṣṭo hanūmān mārutātmajaḥ
  praviveśa purīṃ laṅkāṃ pūjyamāno niśācaraiḥ
 2 praviśya tu mahātejā rāvaṇasya niveśanam
  dadarśa śaśinā hīnāṃ sātaṅkām iva rohiṇīm
 3 nibhṛtaḥ praṇataḥ prahvaḥ so 'bhigamyābhivādya ca
  rāmasya vacanaṃ sarvam ākhyātum upacakrame
 4 vaidehi kuśalī rāmaḥ sasugrīvaḥ salakṣmaṇaḥ
  kuśalaṃ cāha siddhārtho hataśatrur ariṃdamaḥ
 5 vibhīṣaṇasahāyena rāmeṇa haribhiḥ saha
  nihato rāvaṇo devi lakṣmaṇasya nayena ca
 6 pṛṣṭvā ca kuśalaṃ rāmo vīras tvāṃ raghunandanaḥ
  abravīt paramaprītaḥ kṛtārthenāntarātmanā
 7 priyam ākhyāmi te devi tvāṃ tu bhayaḥ sabhājaye
  diṣṭyā jīvasi dharmajñe jayena mama saṃyuge
 8 labdho no vijayaḥ sīte svasthā bhava gatavyathā
  rāvaṇaḥ sa hataḥ śatrur laṅkā ceyaṃ vaśe sthitā
 9 mayā hy alabdhanidreṇa dhṛtena tava nirjaye
  pratijñaiṣā vinistīrṇā baddhvā setuṃ mahodadhau
 10 saṃbhramaś ca na kartavyo vartantyā rāvaṇālaye
   vibhīṣaṇa vidheyaṃ hi laṅkaiśvaryam idaṃ kṛtam
11 tad āśvasihi viśvastā svagṛhe parivartase
   ayaṃ cābhyeti saṃhṛṣṭas tvaddarśanasamutsukaḥ
12 evam uktā samutpatya sītā śaśinibhānanā
   praharṣeṇāvaruddhā sā vyājahāra na kiṃ cana
13 abravīc ca hariśreṣṭhaḥ sītām apratijalpatīm
   kiṃ tvaṃ cintayase devi kiṃ ca māṃ nābhibhāṣase
14 evam uktā hanumatā sītā dharme vyavasthitā
   abravīt paramapritā harṣagadgadayā girā
15 priyam etad upaśrutya bhartur vijayasaṃśritam
   praharṣavaśam āpannā nirvākyāsmi kṣaṇāntaram
16 na hi paśyāmi sadṛśaṃ cintayantī plavaṃgama
   matpriyākhyānakasyeha tava pratyabhinandanam
17 na ca paśyāmi tat saumya pṛthivyām api vānara
   sadṛśaṃ matpriyākhyāne tava dātuṃ bhavet samam
18 hiraṇyaṃ vā suvarṇaṃ vā ratnāni vividhāni ca
   rājyaṃ vā triṣu lokeṣu naitad arhati bhāṣitum
19 evam uktas tu vaidehyā pratyuvāca plavaṃgamaḥ
   pragṛhītāñjalir vākyaṃ sītāyāḥ pramukhe sthitaḥ
20 bhartuḥ priyahite yukte bhartur vijayakāṅkṣiṇi
   snigdham evaṃvidhaṃ vākyaṃ tvam evārhasi bhāṣitum
21 tavaitad vacanaṃ saumye sāravat snigdham eva ca
   ratnaughād vividhāc cāpi devarājyād viśiṣyate
22 arthataś ca mayā prāptā devarājyādayo guṇāḥ
   hataśatruṃ vijayinaṃ rāmaṃ paśyāmi yat sthitam
23 imās tu khalu rākṣasyo yadi tvam anumanyase
   hantum icchāmy ahaṃ sarvā yābhis tvaṃ tarjitā purā
24 kliśyantīṃ patidevāṃ tvām aśokavanikāṃ gatām
   ghorarūpasamācārāḥ krūrāḥ krūratarekṣaṇāḥ
25 rākṣasyo dāruṇakathā varam etaṃ prayaccha me
   icchāmi vividhair ghātair hantum etāḥ sudāruṇāḥ
26 muṣṭibhiḥ pāṇibhiś caiva caraṇaiś caiva śobhane
   ghorair jānuprahāraiś ca daśanānāṃ ca pātanaiḥ
27 bhakṣaṇaiḥ karṇanāsānāṃ keśānāṃ luñcanais tathā
   bhṛśaṃ śuṣkamukhībhiś ca dāruṇair laṅghanair hataiḥ
28 evaṃprakārair bahubhir viprakārair yaśasvini
   hantum icchāmy ahaṃ devi tavemāḥ kṛtakilbiṣāḥ
29 evam uktā mahumatā vaidehī janakātmajā
   uvāca dharmasahitaṃ hanūmantaṃ yaśasvinī
30 rājasaṃśrayavaśyānāṃ kurvatīnāṃ parājñayā
   vidheyānāṃ ca dāsīnāṃ kaḥ kupyed vānarottama
31 bhāgyavaiṣamya yogena purā duścaritena ca
   mayaitet prāpyate sarvaṃ svakṛtaṃ hy upabhujyate
32 prāptavyaṃ tu daśā yogān mayaitad iti niścitam
   dāsīnāṃ rāvaṇasyāhaṃ marṣayāmīha durbalā
33 ājñaptā rāvaṇenaitā rākṣasyo mām atarjayan
   hate tasmin na kuryur hi tarjanaṃ vānarottama
34 ayaṃ vyāghrasamīpe tu purāṇo dharmasaṃhitaḥ
   ṛkṣeṇa gītaḥ śloko me taṃ nibodha plavaṃgama
35 na paraḥ pāpam ādatte pareṣāṃ pāpakarmaṇām
   samayo rakṣitavyas tu santaś cāritrabhūṣaṇāḥ
36 pāpānāṃ vā śubhānāṃ vā vadhārhāṇāṃ plavaṃgama
   kāryaṃ kāruṇyam āryeṇa na kaś cin nāparādhyati
37 lokahiṃsāvihārāṇāṃ rakṣasāṃ kāmarūpiṇam
   kurvatām api pāpāni naiva kāryam aśobhanam
38 evam uktas tu hanumān sītayā vākyakovidaḥ
   pratyuvāca tataḥ sītāṃ rāmapatnīṃ yaśasvinīm
39 yuktā rāmasya bhavatī dharmapatnī yaśasvinī
   pratisaṃdiśa māṃ devi gamiṣye yatra rāghavaḥ
40 evam uktā hanumatā vaidehī janakātmajā
   abravīd draṣṭum icchāmi bhartāraṃ vānarottama
41 tasyās tadvacanaṃ śrutvā hanumān pavanātmajaḥ
   harṣayan maithilīṃ vākyam uvācedaṃ mahādyutiḥ
42 pūrṇacandrānanaṃ rāmaṃ drakṣyasy ārye salakṣmaṇam
   sthiramitraṃ hatāmitraṃ śacīva tridaśeśvaram
43 tām evam uktvā rājantīṃ sītāṃ sākṣād iva śriyam
   ājagāma mahāvego hanūmān yatra rāghavaḥ
 1 इति परतिसमादिष्टॊ हनूमान मारुतात्मजः
  परविवेश पुरीं लङ्कां पूज्यमानॊ निशाचरैः
 2 परविश्य तु महातेजा रावणस्य निवेशनम
  ददर्श शशिना हीनां सातङ्काम इव रॊहिणीम
 3 निभृतः परणतः परह्वः सॊ ऽभिगम्याभिवाद्य च
  रामस्य वचनं सर्वम आख्यातुम उपचक्रमे
 4 वैदेहि कुशली रामः ससुग्रीवः सलक्ष्मणः
  कुशलं चाह सिद्धार्थॊ हतशत्रुर अरिंदमः
 5 विभीषणसहायेन रामेण हरिभिः सह
  निहतॊ रावणॊ देवि लक्ष्मणस्य नयेन च
 6 पृष्ट्वा च कुशलं रामॊ वीरस तवां रघुनन्दनः
  अब्रवीत परमप्रीतः कृतार्थेनान्तरात्मना
 7 परियम आख्यामि ते देवि तवां तु भयः सभाजये
  दिष्ट्या जीवसि धर्मज्ञे जयेन मम संयुगे
 8 लब्धॊ नॊ विजयः सीते सवस्था भव गतव्यथा
  रावणः स हतः शत्रुर लङ्का चेयं वशे सथिता
 9 मया हय अलब्धनिद्रेण धृतेन तव निर्जये
  परतिज्ञैषा विनिस्तीर्णा बद्ध्वा सेतुं महॊदधौ
 10 संभ्रमश च न कर्तव्यॊ वर्तन्त्या रावणालये
   विभीषण विधेयं हि लङ्कैश्वर्यम इदं कृतम
11 तद आश्वसिहि विश्वस्ता सवगृहे परिवर्तसे
   अयं चाभ्येति संहृष्टस तवद्दर्शनसमुत्सुकः
12 एवम उक्ता समुत्पत्य सीता शशिनिभानना
   परहर्षेणावरुद्धा सा वयाजहार न किं चन
13 अब्रवीच च हरिश्रेष्ठः सीताम अप्रतिजल्पतीम
   किं तवं चिन्तयसे देवि किं च मां नाभिभाषसे
14 एवम उक्ता हनुमता सीता धर्मे वयवस्थिता
   अब्रवीत परमप्रिता हर्षगद्गदया गिरा
15 परियम एतद उपश्रुत्य भर्तुर विजयसंश्रितम
   परहर्षवशम आपन्ना निर्वाक्यास्मि कषणान्तरम
16 न हि पश्यामि सदृशं चिन्तयन्ती पलवंगम
   मत्प्रियाख्यानकस्येह तव परत्यभिनन्दनम
17 न च पश्यामि तत सौम्य पृथिव्याम अपि वानर
   सदृशं मत्प्रियाख्याने तव दातुं भवेत समम
18 हिरण्यं वा सुवर्णं वा रत्नानि विविधानि च
   राज्यं वा तरिषु लॊकेषु नैतद अर्हति भाषितुम
19 एवम उक्तस तु वैदेह्या परत्युवाच पलवंगमः
   परगृहीताञ्जलिर वाक्यं सीतायाः परमुखे सथितः
20 भर्तुः परियहिते युक्ते भर्तुर विजयकाङ्क्षिणि
   सनिग्धम एवंविधं वाक्यं तवम एवार्हसि भाषितुम
21 तवैतद वचनं सौम्ये सारवत सनिग्धम एव च
   रत्नौघाद विविधाच चापि देवराज्याद विशिष्यते
22 अर्थतश च मया पराप्ता देवराज्यादयॊ गुणाः
   हतशत्रुं विजयिनं रामं पश्यामि यत सथितम
23 इमास तु खलु राक्षस्यॊ यदि तवम अनुमन्यसे
   हन्तुम इच्छाम्य अहं सर्वा याभिस तवं तर्जिता पुरा
24 कलिश्यन्तीं पतिदेवां तवाम अशॊकवनिकां गताम
   घॊररूपसमाचाराः करूराः करूरतरेक्षणाः
25 राक्षस्यॊ दारुणकथा वरम एतं परयच्छ मे
   इच्छामि विविधैर घातैर हन्तुम एताः सुदारुणाः
26 मुष्टिभिः पाणिभिश चैव चरणैश चैव शॊभने
   घॊरैर जानुप्रहारैश च दशनानां च पातनैः
27 भक्षणैः कर्णनासानां केशानां लुञ्चनैस तथा
   भृशं शुष्कमुखीभिश च दारुणैर लङ्घनैर हतैः
28 एवंप्रकारैर बहुभिर विप्रकारैर यशस्विनि
   हन्तुम इच्छाम्य अहं देवि तवेमाः कृतकिल्बिषाः
29 एवम उक्ता महुमता वैदेही जनकात्मजा
   उवाच धर्मसहितं हनूमन्तं यशस्विनी
30 राजसंश्रयवश्यानां कुर्वतीनां पराज्ञया
   विधेयानां च दासीनां कः कुप्येद वानरॊत्तम
31 भाग्यवैषम्य यॊगेन पुरा दुश्चरितेन च
   मयैतेत पराप्यते सर्वं सवकृतं हय उपभुज्यते
32 पराप्तव्यं तु दशा यॊगान मयैतद इति निश्चितम
   दासीनां रावणस्याहं मर्षयामीह दुर्बला
33 आज्ञप्ता रावणेनैता राक्षस्यॊ माम अतर्जयन
   हते तस्मिन न कुर्युर हि तर्जनं वानरॊत्तम
34 अयं वयाघ्रसमीपे तु पुराणॊ धर्मसंहितः
   ऋक्षेण गीतः शलॊकॊ मे तं निबॊध पलवंगम
35 न परः पापम आदत्ते परेषां पापकर्मणाम
   समयॊ रक्षितव्यस तु सन्तश चारित्रभूषणाः
36 पापानां वा शुभानां वा वधार्हाणां पलवंगम
   कार्यं कारुण्यम आर्येण न कश चिन नापराध्यति
37 लॊकहिंसाविहाराणां रक्षसां कामरूपिणम
   कुर्वताम अपि पापानि नैव कार्यम अशॊभनम
38 एवम उक्तस तु हनुमान सीतया वाक्यकॊविदः
   परत्युवाच ततः सीतां रामपत्नीं यशस्विनीम
39 युक्ता रामस्य भवती धर्मपत्नी यशस्विनी
   परतिसंदिश मां देवि गमिष्ये यत्र राघवः
40 एवम उक्ता हनुमता वैदेही जनकात्मजा
   अब्रवीद दरष्टुम इच्छामि भर्तारं वानरॊत्तम
41 तस्यास तद्वचनं शरुत्वा हनुमान पवनात्मजः
   हर्षयन मैथिलीं वाक्यम उवाचेदं महाद्युतिः
42 पूर्णचन्द्राननं रामं दरक्ष्यस्य आर्ये सलक्ष्मणम
   सथिरमित्रं हतामित्रं शचीव तरिदशेश्वरम
43 ताम एवम उक्त्वा राजन्तीं सीतां साक्षाद इव शरियम
   आजगाम महावेगॊ हनूमान यत्र राघवः


Next: Chapter 102