Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 82

 1 tāni nāgasahasrāṇi sārohāṇāṃ ca vājinām
  rathānāṃ cāgnivarṇānāṃ sadhvajānāṃ sahasraśaḥ
 2 rākṣasānāṃ sahasrāṇi gadāparighayodhinām
  kāñcanadhvajacitrāṇāṃ śūrāṇāṃ kāmarūpiṇām
 3 nihatāni śarais tīkṣṇais taptakāñcanabhūṣaṇaiḥ
  rāvaṇena prayuktāni rāmeṇākliṣṭakarmaṇā
 4 dṛṣṭvā śrutvā ca saṃbhrāntā hataśeṣā niśācarāḥ
  rākṣasyaś ca samāgamya dīnāś cintāpariplutāḥ
 5 vidhavā hataputrāś ca krośantyo hatabāndhavāḥ
  rākṣasyaḥ saha saṃgamya duḥkhārtāḥ paryadevayan
 6 kathaṃ śūrpaṇakhā vṛddhā karālā nirṇatodarī
  āsasāda vane rāmaṃ kandarpam iva rūpiṇam
 7 sukumāraṃ mahāsattvaṃ sarvabhūtahite ratam
  taṃ dṛṣṭvā lokavadhyā sā hīnarūpā prakāmitā
 8 kathaṃ sarvaguṇair hīnā guṇavantaṃ mahaujasaṃ
  sumukhaṃ durmukhī rāmaṃ kāmayām āsa rākṣasī
 9 janasyāsyālpabhāgyatvāt palinī śvetamūrdhajā
  akāryam apahāsyaṃ ca sarvalokavigarhitam
 10 rākṣasānāṃ vināśāya dūṣaṇasya kharasya ca
   cakārāpratirūpā sā rāghavasya pradharṣaṇam
11 tan nimittam idaṃ vairaṃ rāvaṇena kṛtaṃ mahat
   vadhāya nītā sā sītā daśagrīveṇa rakṣasā
12 na ca sītāṃ daśagrīvaḥ prāpnoti janakātmajām
   baddhaṃ balavatā vairam akṣayaṃ rāghaveṇa ha
13 vaidehīṃ prārthayānaṃ taṃ virādhaṃ prekṣya rākṣasaṃ
   hatam ekena rāmeṇa paryāptaṃ tannidarśanam
14 caturdaśasahasrāṇi rakṣasāṃ bhīmakarmaṇām
   nihatāni janasthāne śarair agniśikhopamaiḥ
15 kharaś ca nihataḥ saṃkhye dūṣaṇas triśirās tathā
   śarair ādityasaṃkāśaiḥ paryāptaṃ tannidarśanam
16 hato yojanabāhuś ca kabandho rudhirāśanaḥ
   krodhārto vinadan so 'tha paryāptaṃ tannidarśanam
17 jaghāna balinaṃ rāmaḥ sahasranayanātmajam
   bālinaṃ meghasaṃkāśaṃ paryāptaṃ tannidarśanam
18 ṛśyamūke vasañ śaile dīno bhagnamanorathaḥ
   sugrīvaḥ sthāpito rājye paryāptaṃ tannidarśanam
19 dharmārthasahitaṃ vākyaṃ sarveṣāṃ rakṣasāṃ hitam
   yuktaṃ vibhīṣaṇenoktaṃ mohāt tasya na rocate
20 vibhīṣaṇavacaḥ kuryād yadi sma dhanadānujaḥ
   śmaśānabhūtā duḥkhārtā neyaṃ laṅkā purī bhavet
21 kumbhakarṇaṃ hataṃ śrutvā rāghaveṇa mahābalam
   priyaṃ cendrajitaṃ putraṃ rāvaṇo nāvabudhyate
22 mama putro mama bhrātā mama bhartā raṇe hataḥ
   ity evaṃ śrūyate śabdo rākṣasānāṃ kule kule
23 rathāś cāśvāś ca nāgāś ca hatāḥ śatasahasraśaḥ
   raṇe rāmeṇa śūreṇa rākṣasāś ca padātayaḥ
24 rudro vā yadi vā viṣṇur mahendro vā śatakratuḥ
   hanti no rāmarūpeṇa yadi vā svayam antakaḥ
25 hatapravīrā rāmeṇa nirāśā jīvite vayam
   apaśyantyo bhayasyāntam anāthā vilapāmahe
26 rāmahastād daśagrīvaḥ śūro dattavaro yudhi
   idaṃ bhayaṃ mahāghoram utpannaṃ nāvabudhyate
27 na devā na ca gandharvā na piśācā na rākasāḥ
   upasṛṣṭaṃ paritrātuṃ śaktā rāmeṇa saṃyuge
28 utpātāś cāpi dṛśyante rāvaṇasya raṇe raṇe
   kathayiṣyanti rāmeṇa rāvaṇasya nibarhaṇam
29 pitāmahena prītena devadānavarākṣasaiḥ
   rāvaṇasyābhayaṃ dattaṃ mānuṣebhyo na yācitam
30 tad idaṃ mānuṣān manye prāptaṃ niḥsaṃśayaṃ bhayam
   jīvitāntakaraṃ ghoraṃ rakṣasāṃ rāvaṇasya ca
31 pīḍyamānās tu balinā varadānena rakṣasā
   dīptais tapobhir vibudhāḥ pitāmaham apūjayan
32 devatānāṃ hitārthāya mahātmā vai pitāmahaḥ
   uvāca devatāḥ sarvā idaṃ tuṣṭo mahad vacaḥ
33 adya prabhṛti lokāṃs trīn sarve dānavarākṣasāḥ
   bhayena prāvṛtā nityaṃ vicariṣyanti śāśvatam
34 daivatais tu samāgamya sarvaiś cendrapurogamaiḥ
   vṛṣadhvajas tripurahā mahādevaḥ prasāditaḥ
35 prasannas tu mahādevo devān etad vaco 'bravīt
   utpatsyati hitārthaṃ vo nārī rakṣaḥkṣayāvahā
36 eṣā devaiḥ prayuktā tu kṣud yathā dānavān purā
   bhakṣayiṣyati naḥ sītā rākṣasaghnī sarāvaṇān
37 rāvaṇasyāpanītena durvinītasya durmateḥ
   ayaṃ niṣṭānako ghoraḥ śokena samabhiplutaḥ
38 taṃ na paśyāmahe loke yo naḥ śaraṇado bhavet
   rāghaveṇopasṛṣṭānāṃ kāleneva yugakṣaye
39 itīva sarvā rajanīcarastriyaḥ; parasparaṃ saṃparirabhya bāhubhiḥ
   viṣedur ārtātibhayābhipīḍitā; vinedur uccaiś ca tadā sudāruṇam
 1 तानि नागसहस्राणि सारॊहाणां च वाजिनाम
  रथानां चाग्निवर्णानां सध्वजानां सहस्रशः
 2 राक्षसानां सहस्राणि गदापरिघयॊधिनाम
  काञ्चनध्वजचित्राणां शूराणां कामरूपिणाम
 3 निहतानि शरैस तीक्ष्णैस तप्तकाञ्चनभूषणैः
  रावणेन परयुक्तानि रामेणाक्लिष्टकर्मणा
 4 दृष्ट्वा शरुत्वा च संभ्रान्ता हतशेषा निशाचराः
  राक्षस्यश च समागम्य दीनाश चिन्तापरिप्लुताः
 5 विधवा हतपुत्राश च करॊशन्त्यॊ हतबान्धवाः
  राक्षस्यः सह संगम्य दुःखार्ताः पर्यदेवयन
 6 कथं शूर्पणखा वृद्धा कराला निर्णतॊदरी
  आससाद वने रामं कन्दर्पम इव रूपिणम
 7 सुकुमारं महासत्त्वं सर्वभूतहिते रतम
  तं दृष्ट्वा लॊकवध्या सा हीनरूपा परकामिता
 8 कथं सर्वगुणैर हीना गुणवन्तं महौजसं
  सुमुखं दुर्मुखी रामं कामयाम आस राक्षसी
 9 जनस्यास्याल्पभाग्यत्वात पलिनी शवेतमूर्धजा
  अकार्यम अपहास्यं च सर्वलॊकविगर्हितम
 10 राक्षसानां विनाशाय दूषणस्य खरस्य च
   चकाराप्रतिरूपा सा राघवस्य परधर्षणम
11 तन निमित्तम इदं वैरं रावणेन कृतं महत
   वधाय नीता सा सीता दशग्रीवेण रक्षसा
12 न च सीतां दशग्रीवः पराप्नॊति जनकात्मजाम
   बद्धं बलवता वैरम अक्षयं राघवेण ह
13 वैदेहीं परार्थयानं तं विराधं परेक्ष्य राक्षसं
   हतम एकेन रामेण पर्याप्तं तन्निदर्शनम
14 चतुर्दशसहस्राणि रक्षसां भीमकर्मणाम
   निहतानि जनस्थाने शरैर अग्निशिखॊपमैः
15 खरश च निहतः संख्ये दूषणस तरिशिरास तथा
   शरैर आदित्यसंकाशैः पर्याप्तं तन्निदर्शनम
16 हतॊ यॊजनबाहुश च कबन्धॊ रुधिराशनः
   करॊधार्तॊ विनदन सॊ ऽथ पर्याप्तं तन्निदर्शनम
17 जघान बलिनं रामः सहस्रनयनात्मजम
   बालिनं मेघसंकाशं पर्याप्तं तन्निदर्शनम
18 ऋश्यमूके वसञ शैले दीनॊ भग्नमनॊरथः
   सुग्रीवः सथापितॊ राज्ये पर्याप्तं तन्निदर्शनम
19 धर्मार्थसहितं वाक्यं सर्वेषां रक्षसां हितम
   युक्तं विभीषणेनॊक्तं मॊहात तस्य न रॊचते
20 विभीषणवचः कुर्याद यदि सम धनदानुजः
   शमशानभूता दुःखार्ता नेयं लङ्का पुरी भवेत
21 कुम्भकर्णं हतं शरुत्वा राघवेण महाबलम
   परियं चेन्द्रजितं पुत्रं रावणॊ नावबुध्यते
22 मम पुत्रॊ मम भराता मम भर्ता रणे हतः
   इत्य एवं शरूयते शब्दॊ राक्षसानां कुले कुले
23 रथाश चाश्वाश च नागाश च हताः शतसहस्रशः
   रणे रामेण शूरेण राक्षसाश च पदातयः
24 रुद्रॊ वा यदि वा विष्णुर महेन्द्रॊ वा शतक्रतुः
   हन्ति नॊ रामरूपेण यदि वा सवयम अन्तकः
25 हतप्रवीरा रामेण निराशा जीविते वयम
   अपश्यन्त्यॊ भयस्यान्तम अनाथा विलपामहे
26 रामहस्ताद दशग्रीवः शूरॊ दत्तवरॊ युधि
   इदं भयं महाघॊरम उत्पन्नं नावबुध्यते
27 न देवा न च गन्धर्वा न पिशाचा न राकसाः
   उपसृष्टं परित्रातुं शक्ता रामेण संयुगे
28 उत्पाताश चापि दृश्यन्ते रावणस्य रणे रणे
   कथयिष्यन्ति रामेण रावणस्य निबर्हणम
29 पितामहेन परीतेन देवदानवराक्षसैः
   रावणस्याभयं दत्तं मानुषेभ्यॊ न याचितम
30 तद इदं मानुषान मन्ये पराप्तं निःसंशयं भयम
   जीवितान्तकरं घॊरं रक्षसां रावणस्य च
31 पीड्यमानास तु बलिना वरदानेन रक्षसा
   दीप्तैस तपॊभिर विबुधाः पितामहम अपूजयन
32 देवतानां हितार्थाय महात्मा वै पितामहः
   उवाच देवताः सर्वा इदं तुष्टॊ महद वचः
33 अद्य परभृति लॊकांस तरीन सर्वे दानवराक्षसाः
   भयेन परावृता नित्यं विचरिष्यन्ति शाश्वतम
34 दैवतैस तु समागम्य सर्वैश चेन्द्रपुरॊगमैः
   वृषध्वजस तरिपुरहा महादेवः परसादितः
35 परसन्नस तु महादेवॊ देवान एतद वचॊ ऽबरवीत
   उत्पत्स्यति हितार्थं वॊ नारी रक्षःक्षयावहा
36 एषा देवैः परयुक्ता तु कषुद यथा दानवान पुरा
   भक्षयिष्यति नः सीता राक्षसघ्नी सरावणान
37 रावणस्यापनीतेन दुर्विनीतस्य दुर्मतेः
   अयं निष्टानकॊ घॊरः शॊकेन समभिप्लुतः
38 तं न पश्यामहे लॊके यॊ नः शरणदॊ भवेत
   राघवेणॊपसृष्टानां कालेनेव युगक्षये
39 इतीव सर्वा रजनीचरस्त्रियः; परस्परं संपरिरभ्य बाहुभिः
   विषेदुर आर्तातिभयाभिपीडिता; विनेदुर उच्चैश च तदा सुदारुणम


Next: Chapter 83