Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 80

 1 tataḥ paulastya sacivāḥ śrutvā cendrajitaṃ hatam
  ācacakṣur abhijñāya daśagrīvāya savyathāḥ
 2 yuddhe hato mahārāja lakṣmaṇena tavātmajaḥ
  vibhīṣaṇasahāyena miṣatāṃ no mahādyute
 3 śūraḥ śūreṇa saṃgamya saṃyugeṣv aparājitaḥ
  lakṣṇanena hataḥ śūraḥ putras te vibudhendrajit
 4 sa taṃ pratibhayaṃ śrutvā vadhaṃ putrasya dāruṇam
  ghoram indrajitaḥ saṃkhye kaśmalaṃ prāviśan mahat
 5 upalabhya cirāt saṃjñāṃ rājā rākṣasapuṃgavaḥ
  putraśokārdito dīno vilalāpākulendriyaḥ
 6 hā rākṣasacamūmukhya mama vatsa mahāratha
  jitvendraṃ katham adya tvaṃ lakṣmaṇasya vaśaṃ gataḥ
 7 nanu tvam iṣubhiḥ kruddho bhindyāḥ kālāntakāv api
  mandarasyāpi śṛṅgāṇi kiṃ punar lakṣmaṇaṃ raṇe
 8 adya vaivasvato rājā bhūyo bahumato mama
  yenādya tvaṃ mahābāho saṃyuktaḥ kāladharmaṇā
 9 eṣa panthāḥ suyodhānāṃ sarvāmaragaṇeṣv api
  yaḥ kṛte hanyate bhartuḥ sa pumān svargam ṛcchati
 10 adya devagaṇāḥ sarve lokapālās tatharṣayaḥ
   hatam indrajitaṃ dṛṣṭvā sukhaṃ svapsyanti nirbhayāḥ
11 adya lokās trayaḥ kṛtsnāḥ pṛthivī ca sakānanā
   ekenendrajitā hīnā śūṇyeva pratibhāti me
12 adya nairṛtakanyāyāṃ śroṣyāmy antaḥpure ravam
   kareṇusaṃghasya yathā ninādaṃ girigahvare
13 yauvarājyaṃ ca laṅkāṃ ca rakṣāṃsi ca paraṃtapa
   mātaraṃ māṃ ca bhāryāṃ ca kva gato 'si vihāya naḥ
14 mama nāma tvayā vīra gatasya yamasādanam
   pretakāryāṇi kāryāṇi viparīte hi vartase
15 sa tvaṃ jīvati sugrīve rāghave ca salakṣmaṇe
   mama śalyam anuddhṛtya kva gato 'si vihāya naḥ
16 evamādivilāpārtaṃ rāvaṇaṃ rākṣasādhipam
   āviveśa mahān kopaḥ putravyasanasaṃbhavaḥ
17 ghoraṃ prakṛtyā rūpaṃ tat tasya krodhāgnimūrchitam
   babhūva rūpaṃ rudrasya kruddhasyeva durāsadam
18 tasya kruddhasya netrābhyāṃ prāpatann asrabindavaḥ
   dīptābhyām iva dīpābhyāṃ sārciṣaḥ snehabindavaḥ
19 dantān vidaśatas tasya śrūyate daśanasvanaḥ
   yantrasyāveṣṭyamānasya mahato dānavair iva
20 kālāgnir iva saṃkruddho yāṃ yāṃ diśam avaikṣata
   tasyāṃ tasyāṃ bhayatrastā rākṣasāḥ saṃnililyire
21 tam antakam iva kruddhaṃ carācaracikhādiṣum
   vīkṣamāṇaṃ diśaḥ sarvā rākṣasā nopacakramuḥ
22 tataḥ paramasaṃkruddho rāvaṇo rākṣasādhipaḥ
   abravīd rakṣasāṃ madhye saṃstambhayiṣur āhave
23 mayā varṣasahasrāṇi caritvā duścaraṃ tapaḥ
   teṣu teṣv avakāśeṣu svayambhūḥ paritoṣitaḥ
24 tasyaiva tapaso vyuṣṭyā prasādāc ca svayambhuvaḥ
   nāsurebhyo na devebhyo bhayaṃ mama kadā cana
25 kavacaṃ brahmadattaṃ me yad ādityasamaprabham
   devāsuravimardeṣu na bhinnaṃ vajraśaktibhiḥ
26 tena mām adya saṃyuktaṃ rathastham iha saṃyuge
   pratīyāt ko 'dya mām ājau sākṣād api puraṃdaraḥ
27 yat tadābhiprasannena saśaraṃ kārmukaṃ mahat
   devāsuravimardeṣu mama dattaṃ svayambhuvā
28 adya tūryaśatair bhīmaṃ dhanur utthāpyatāṃ mahat
   rāmalakṣmaṇayor eva vadhāya paramāhave
29 sa putravadhasaṃtaptaḥ śūraḥ krodhavaśaṃ gataḥ
   samīkṣya rāvaṇo buddhyā sītāṃ hantuṃ vyavasyata
30 pratyavekṣya tu tāmrākṣaḥ sughoro ghoradarśanān
   dīno dīnasvarān sarvāṃs tān uvāca niśācarān
31 māyayā mama vatsena vañcanārthaṃ vanaukasām
   kiṃ cid eva hataṃ tatra sīteyam iti darśitam
32 tad idaṃ satyam evāhaṃ kariṣye priyam ātmanaḥ
   vaidehīṃ nāśayiṣyāmi kṣatrabandhum anuvratām
   ity evam uktvā sacivān khaḍgam āśu parāmṛśat
33 uddhṛtya guṇasaṃpannaṃ vimalāmbaravarcasaṃ
   niṣpapāta sa vegena sabhāyāḥ sacivair vṛtaḥ
34 rāvaṇaḥ putraśokena bhṛśam ākulacetanaḥ
   saṃkruddhaḥ khaḍgam ādāya sahasā yatra maithilī
35 vrajantaṃ rākṣasaṃ prekṣya siṃhanādaṃ pracukruśuḥ
   ūcuś cānyonyam āśliṣya saṃkruddhaṃ prekṣya rākṣasāḥ
36 adyainaṃ tāv ubhau dṛṣṭvā bhrātarau pravyathiṣyataḥ
   lokapālā hi catvāraḥ kruddhenānena nirjitāḥ
   bahavaḥ śatravaś cānye saṃyugeṣv abhipātitāḥ
37 teṣāṃ saṃjalpamānānām aśokavanikāṃ gatām
   abhidudrāva vaidehīṃ rāvaṇaḥ krodhamūrchitaḥ
38 vāryamāṇaḥ susaṃkruddhaḥ suhṛdbhir hitabuddhibhiḥ
   abhyadhāvata saṃkruddhaḥ khe graho rohiṇīm iva
39 maithilī rakṣyamāṇā tu rākṣasībhir aninditā
   dadarśa rākṣasaṃ kruddhaṃ nistriṃśavaradhāriṇam
40 taṃ niśāmya sanistriṃśaṃ vyathitā janakātmajā
   nivāryamāṇaṃ bahuśaḥ suhṛdbhir anivartinam
41 yathāyaṃ mām abhikruddhaḥ samabhidravati svayam
   vadhiṣyati sanāthāṃ mām anāthām iva durmatiḥ
42 bahuśaś codayām āsa bhartāraṃ mām anuvratām
   bhāryā bhava ramasyeti pratyākhyāto 'bhavan mayā
43 so 'yaṃ mām anupasthānād vyaktaṃ nairāśyam āgataḥ
   krodhamohasamāviṣṭo nihantuṃ māṃ samudyataḥ
44 atha vā tau naravyāghrau bhrātarau rāmalakṣmaṇau
   mannimittam anāryeṇa samare 'dya nipātitau
   aho dhin mannimitto 'yaṃ vināśo rājaputrayoḥ
45 hanūmato hi tadvākyaṃ na kṛtaṃ kṣudrayā mayā
   yady ahaṃ tasya pṛṣṭhena tadāyāsam aninditā
   nādyaivam anuśoceyaṃ bhartur aṅkagatā satī
46 manye tu hṛdayaṃ tasyāḥ kausalyāyāḥ phaliṣyati
   ekaputrā yadā putraṃ vinaṣṭaṃ śroṣyate yudhi
47 sā hi janma ca bālyaṃ ca yauvanaṃ ca mahātmanaḥ
   dharmakāryāṇi rūpaṃ ca rudatī saṃsramiṣyati
48 nirāśā nihate putre dattvā śrāddham acetanā
   agnim ārokṣyate nūnam apo vāpi pravekṣyati
49 dhig astu kubjām asatīṃ mantharāṃ pāpaniścayām
   yannimittam idaṃ duḥkhaṃ kausalyā pratipatsyate
50 ity evaṃ maithilīṃ dṛṣṭvā vilapantīṃ tapasvinīm
   rohiṇīm iva candreṇa vinā grahavaśaṃ gatām
51 supārśvo nāma medhāvī rāvaṇaṃ rākṣaseśvaram
   nivāryamāṇaṃ sacivair idaṃ vacanam abravīt
52 kathaṃ nāma daśagrīva sākṣād vaiśravaṇānuja
   hantum icchasi vaidehīṃ krodhād dharmam apāsya hi
53 veda vidyāvrata snātaḥ svadharmanirataḥ sadā
   striyāḥ kasmād vadhaṃ vīra manyase rākṣaseśvara
54 maithilīṃ rūpasaṃpannāṃ pratyavekṣasva pārthiva
   tvam eva tu sahāsmābhī rāghave krodham utsṛja
55 abhyutthānaṃ tvam adyaiva kṛṣṇapakṣacaturdaśīm
   kṛtvā niryāhy amāvāsyāṃ vijayāya balair vṛtaḥ
56 śūro dhīmān rathī khaḍgī rathapravaram āsthitaḥ
   hatvā dāśarathiṃ rāmaṃ bhavān prāpsyati maithilīm
57 sa tad durātmā suhṛdā niveditaṃ; vacaḥ sudharmyaṃ pratigṛhya rāvaṇaḥ
   gṛhaṃ jagāmātha tataś ca vīryavān; punaḥ sabhāṃ ca prayayau suhṛdvṛtaḥ
 1 ततः पौलस्त्य सचिवाः शरुत्वा चेन्द्रजितं हतम
  आचचक्षुर अभिज्ञाय दशग्रीवाय सव्यथाः
 2 युद्धे हतॊ महाराज लक्ष्मणेन तवात्मजः
  विभीषणसहायेन मिषतां नॊ महाद्युते
 3 शूरः शूरेण संगम्य संयुगेष्व अपराजितः
  लक्ष्णनेन हतः शूरः पुत्रस ते विबुधेन्द्रजित
 4 स तं परतिभयं शरुत्वा वधं पुत्रस्य दारुणम
  घॊरम इन्द्रजितः संख्ये कश्मलं पराविशन महत
 5 उपलभ्य चिरात संज्ञां राजा राक्षसपुंगवः
  पुत्रशॊकार्दितॊ दीनॊ विललापाकुलेन्द्रियः
 6 हा राक्षसचमूमुख्य मम वत्स महारथ
  जित्वेन्द्रं कथम अद्य तवं लक्ष्मणस्य वशं गतः
 7 ननु तवम इषुभिः करुद्धॊ भिन्द्याः कालान्तकाव अपि
  मन्दरस्यापि शृङ्गाणि किं पुनर लक्ष्मणं रणे
 8 अद्य वैवस्वतॊ राजा भूयॊ बहुमतॊ मम
  येनाद्य तवं महाबाहॊ संयुक्तः कालधर्मणा
 9 एष पन्थाः सुयॊधानां सर्वामरगणेष्व अपि
  यः कृते हन्यते भर्तुः स पुमान सवर्गम ऋच्छति
 10 अद्य देवगणाः सर्वे लॊकपालास तथर्षयः
   हतम इन्द्रजितं दृष्ट्वा सुखं सवप्स्यन्ति निर्भयाः
11 अद्य लॊकास तरयः कृत्स्नाः पृथिवी च सकानना
   एकेनेन्द्रजिता हीना शूण्येव परतिभाति मे
12 अद्य नैरृतकन्यायां शरॊष्याम्य अन्तःपुरे रवम
   करेणुसंघस्य यथा निनादं गिरिगह्वरे
13 यौवराज्यं च लङ्कां च रक्षांसि च परंतप
   मातरं मां च भार्यां च कव गतॊ ऽसि विहाय नः
14 मम नाम तवया वीर गतस्य यमसादनम
   परेतकार्याणि कार्याणि विपरीते हि वर्तसे
15 स तवं जीवति सुग्रीवे राघवे च सलक्ष्मणे
   मम शल्यम अनुद्धृत्य कव गतॊ ऽसि विहाय नः
16 एवमादिविलापार्तं रावणं राक्षसाधिपम
   आविवेश महान कॊपः पुत्रव्यसनसंभवः
17 घॊरं परकृत्या रूपं तत तस्य करॊधाग्निमूर्छितम
   बभूव रूपं रुद्रस्य करुद्धस्येव दुरासदम
18 तस्य करुद्धस्य नेत्राभ्यां परापतन्न अस्रबिन्दवः
   दीप्ताभ्याम इव दीपाभ्यां सार्चिषः सनेहबिन्दवः
19 दन्तान विदशतस तस्य शरूयते दशनस्वनः
   यन्त्रस्यावेष्ट्यमानस्य महतॊ दानवैर इव
20 कालाग्निर इव संक्रुद्धॊ यां यां दिशम अवैक्षत
   तस्यां तस्यां भयत्रस्ता राक्षसाः संनिलिल्यिरे
21 तम अन्तकम इव करुद्धं चराचरचिखादिषुम
   वीक्षमाणं दिशः सर्वा राक्षसा नॊपचक्रमुः
22 ततः परमसंक्रुद्धॊ रावणॊ राक्षसाधिपः
   अब्रवीद रक्षसां मध्ये संस्तम्भयिषुर आहवे
23 मया वर्षसहस्राणि चरित्वा दुश्चरं तपः
   तेषु तेष्व अवकाशेषु सवयम्भूः परितॊषितः
24 तस्यैव तपसॊ वयुष्ट्या परसादाच च सवयम्भुवः
   नासुरेभ्यॊ न देवेभ्यॊ भयं मम कदा चन
25 कवचं बरह्मदत्तं मे यद आदित्यसमप्रभम
   देवासुरविमर्देषु न भिन्नं वज्रशक्तिभिः
26 तेन माम अद्य संयुक्तं रथस्थम इह संयुगे
   परतीयात कॊ ऽदय माम आजौ साक्षाद अपि पुरंदरः
27 यत तदाभिप्रसन्नेन सशरं कार्मुकं महत
   देवासुरविमर्देषु मम दत्तं सवयम्भुवा
28 अद्य तूर्यशतैर भीमं धनुर उत्थाप्यतां महत
   रामलक्ष्मणयॊर एव वधाय परमाहवे
29 स पुत्रवधसंतप्तः शूरः करॊधवशं गतः
   समीक्ष्य रावणॊ बुद्ध्या सीतां हन्तुं वयवस्यत
30 परत्यवेक्ष्य तु ताम्राक्षः सुघॊरॊ घॊरदर्शनान
   दीनॊ दीनस्वरान सर्वांस तान उवाच निशाचरान
31 मायया मम वत्सेन वञ्चनार्थं वनौकसाम
   किं चिद एव हतं तत्र सीतेयम इति दर्शितम
32 तद इदं सत्यम एवाहं करिष्ये परियम आत्मनः
   वैदेहीं नाशयिष्यामि कषत्रबन्धुम अनुव्रताम
   इत्य एवम उक्त्वा सचिवान खड्गम आशु परामृशत
33 उद्धृत्य गुणसंपन्नं विमलाम्बरवर्चसं
   निष्पपात स वेगेन सभायाः सचिवैर वृतः
34 रावणः पुत्रशॊकेन भृशम आकुलचेतनः
   संक्रुद्धः खड्गम आदाय सहसा यत्र मैथिली
35 वरजन्तं राक्षसं परेक्ष्य सिंहनादं परचुक्रुशुः
   ऊचुश चान्यॊन्यम आश्लिष्य संक्रुद्धं परेक्ष्य राक्षसाः
36 अद्यैनं ताव उभौ दृष्ट्वा भरातरौ परव्यथिष्यतः
   लॊकपाला हि चत्वारः करुद्धेनानेन निर्जिताः
   बहवः शत्रवश चान्ये संयुगेष्व अभिपातिताः
37 तेषां संजल्पमानानाम अशॊकवनिकां गताम
   अभिदुद्राव वैदेहीं रावणः करॊधमूर्छितः
38 वार्यमाणः सुसंक्रुद्धः सुहृद्भिर हितबुद्धिभिः
   अभ्यधावत संक्रुद्धः खे गरहॊ रॊहिणीम इव
39 मैथिली रक्ष्यमाणा तु राक्षसीभिर अनिन्दिता
   ददर्श राक्षसं करुद्धं निस्त्रिंशवरधारिणम
40 तं निशाम्य सनिस्त्रिंशं वयथिता जनकात्मजा
   निवार्यमाणं बहुशः सुहृद्भिर अनिवर्तिनम
41 यथायं माम अभिक्रुद्धः समभिद्रवति सवयम
   वधिष्यति सनाथां माम अनाथाम इव दुर्मतिः
42 बहुशश चॊदयाम आस भर्तारं माम अनुव्रताम
   भार्या भव रमस्येति परत्याख्यातॊ ऽभवन मया
43 सॊ ऽयं माम अनुपस्थानाद वयक्तं नैराश्यम आगतः
   करॊधमॊहसमाविष्टॊ निहन्तुं मां समुद्यतः
44 अथ वा तौ नरव्याघ्रौ भरातरौ रामलक्ष्मणौ
   मन्निमित्तम अनार्येण समरे ऽदय निपातितौ
   अहॊ धिन मन्निमित्तॊ ऽयं विनाशॊ राजपुत्रयॊः
45 हनूमतॊ हि तद्वाक्यं न कृतं कषुद्रया मया
   यद्य अहं तस्य पृष्ठेन तदायासम अनिन्दिता
   नाद्यैवम अनुशॊचेयं भर्तुर अङ्कगता सती
46 मन्ये तु हृदयं तस्याः कौसल्यायाः फलिष्यति
   एकपुत्रा यदा पुत्रं विनष्टं शरॊष्यते युधि
47 सा हि जन्म च बाल्यं च यौवनं च महात्मनः
   धर्मकार्याणि रूपं च रुदती संस्रमिष्यति
48 निराशा निहते पुत्रे दत्त्वा शराद्धम अचेतना
   अग्निम आरॊक्ष्यते नूनम अपॊ वापि परवेक्ष्यति
49 धिग अस्तु कुब्जाम असतीं मन्थरां पापनिश्चयाम
   यन्निमित्तम इदं दुःखं कौसल्या परतिपत्स्यते
50 इत्य एवं मैथिलीं दृष्ट्वा विलपन्तीं तपस्विनीम
   रॊहिणीम इव चन्द्रेण विना गरहवशं गताम
51 सुपार्श्वॊ नाम मेधावी रावणं राक्षसेश्वरम
   निवार्यमाणं सचिवैर इदं वचनम अब्रवीत
52 कथं नाम दशग्रीव साक्षाद वैश्रवणानुज
   हन्तुम इच्छसि वैदेहीं करॊधाद धर्मम अपास्य हि
53 वेद विद्याव्रत सनातः सवधर्मनिरतः सदा
   सत्रियाः कस्माद वधं वीर मन्यसे राक्षसेश्वर
54 मैथिलीं रूपसंपन्नां परत्यवेक्षस्व पार्थिव
   तवम एव तु सहास्माभी राघवे करॊधम उत्सृज
55 अभ्युत्थानं तवम अद्यैव कृष्णपक्षचतुर्दशीम
   कृत्वा निर्याह्य अमावास्यां विजयाय बलैर वृतः
56 शूरॊ धीमान रथी खड्गी रथप्रवरम आस्थितः
   हत्वा दाशरथिं रामं भवान पराप्स्यति मैथिलीम
57 स तद दुरात्मा सुहृदा निवेदितं; वचः सुधर्म्यं परतिगृह्य रावणः
   गृहं जगामाथ ततश च वीर्यवान; पुनः सभां च परययौ सुहृद्वृतः


Next: Chapter 81