Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 64

 1 nikumbho bhrātaraṃ dṛṣṭvā sugrīveṇa nipātitam
  pradahann iva kopena vānarendram avaikṣata
 2 tataḥ sragdāmasaṃnaddhaṃ dattapañcāṅgulaṃ śubham
  ādade parighaṃ vīro nagendraśikharopamam
 3 hemapaṭṭaparikṣiptaṃ vajravidrumabhūṣitam
  yamadaṇḍopamaṃ bhīmaṃ rakṣasāṃ bhayanāśanam
 4 tam āvidhya mahātejāḥ śakradhvajasamaṃ raṇe
  vinanāda vivṛttāsyo nikumbho bhīmavikramaḥ
 5 urogatena niṣkeṇa bhujasthair aṅgadair api
  kuṇḍalābhyāṃ ca mṛṣṭābhyāṃ mālayā ca vicitrayā
 6 nikumbho bhūṣaṇair bhāti tena sma parigheṇa ca
  yathendradhanuṣā meghaḥ savidyutstanayitnumān
 7 parighāgreṇa pusphoṭa vātagranthir mahātmanaḥ
  prajajvāla saghoṣaś ca vidhūma iva pāvakaḥ
 8 nagaryā viṭapāvatyā gandharvabhavanottamaiḥ
  saha caivāmarāvatyā sarvaiś ca bhavanaiḥ saha
 9 satārāgaṇanakṣatraṃ sacandraṃ samahāgraham
  nikumbhaparighāghūrṇaṃ bhramatīva nabhastalam
 10 durāsadaś ca saṃjajñe parighābharaṇaprabhaḥ
   krodhendhano nikumbhāgnir yugāntāgnir ivotthitaḥ
11 rākṣasā vānarāś cāpi na śekuḥ spandituṃ bhayāt
   hanūmaṃs tu vivṛtyoras tasthau pramukhato balī
12 parighopamabāhus tu parighaṃ bhāskaraprabham
   balī balavatas tasya pātayām āsa vakṣasi
13 sthire tasyorasi vyūḍhe parighaḥ śatadhā kṛtaḥ
   viśīryamāṇaḥ sahasā ulkā śatam ivāmbare
14 sa tu tena prahāreṇa cacāla ca mahākapiḥ
   parigheṇa samādhūto yathā bhūmicale 'calaḥ
15 sa tathābhihatas tena hanūmān plavagottamaḥ
   muṣṭiṃ saṃvartayām āsa balenātimahābalaḥ
16 tam udyamya mahātejā nikumbhorasi vīryavān
   abhicikṣepa vegena vegavān vāyuvikramaḥ
17 tataḥ pusphoṭa carmāsya prasusrāva ca śoṇitam
   muṣṭinā tena saṃjajñe jvālā vidyud ivotthitā
18 sa tu tena prahāreṇa nikumbho vicacāla ha
   svasthaś cāpi nijagrāha hanūmantaṃ mahābalam
19 vicukruśus tadā saṃkhye bhīmaṃ laṅkānivāsinaḥ
   nikumbhenoddhṛtaṃ dṛṣṭvā hanūmantaṃ mahābalam
20 sa tathā hriyamāṇo 'pi kumbhakarṇātmajena hi
   ājaghānānilasuto vajravegena muṣṭinā
21 ātmānaṃ mocayitvātha kṣitāv abhyavapadyata
   hanūmān unmamathāśu nikumbhaṃ mārutātmajaḥ
22 nikṣipya paramāyatto nikumbhaṃ niṣpipeṣa ca
   utpatya cāsya vegena papātorasi vīryavān
23 parigṛhya ca bāhubhyāṃ parivṛtya śirodharām
   utpāṭayām āsa śiro bhairavaṃ nadato mahat
24 atha vinadati sādite nikumbhe; pavanasutena raṇe babhūva yuddham
   daśarathasutarākṣasendracamvor; bhṛśataram āgataroṣayoḥ subhīmam
 1 निकुम्भॊ भरातरं दृष्ट्वा सुग्रीवेण निपातितम
  परदहन्न इव कॊपेन वानरेन्द्रम अवैक्षत
 2 ततः सरग्दामसंनद्धं दत्तपञ्चाङ्गुलं शुभम
  आददे परिघं वीरॊ नगेन्द्रशिखरॊपमम
 3 हेमपट्टपरिक्षिप्तं वज्रविद्रुमभूषितम
  यमदण्डॊपमं भीमं रक्षसां भयनाशनम
 4 तम आविध्य महातेजाः शक्रध्वजसमं रणे
  विननाद विवृत्तास्यॊ निकुम्भॊ भीमविक्रमः
 5 उरॊगतेन निष्केण भुजस्थैर अङ्गदैर अपि
  कुण्डलाभ्यां च मृष्टाभ्यां मालया च विचित्रया
 6 निकुम्भॊ भूषणैर भाति तेन सम परिघेण च
  यथेन्द्रधनुषा मेघः सविद्युत्स्तनयित्नुमान
 7 परिघाग्रेण पुस्फॊट वातग्रन्थिर महात्मनः
  परजज्वाल सघॊषश च विधूम इव पावकः
 8 नगर्या विटपावत्या गन्धर्वभवनॊत्तमैः
  सह चैवामरावत्या सर्वैश च भवनैः सह
 9 सतारागणनक्षत्रं सचन्द्रं समहाग्रहम
  निकुम्भपरिघाघूर्णं भरमतीव नभस्तलम
 10 दुरासदश च संजज्ञे परिघाभरणप्रभः
   करॊधेन्धनॊ निकुम्भाग्निर युगान्ताग्निर इवॊत्थितः
11 राक्षसा वानराश चापि न शेकुः सपन्दितुं भयात
   हनूमंस तु विवृत्यॊरस तस्थौ परमुखतॊ बली
12 परिघॊपमबाहुस तु परिघं भास्करप्रभम
   बली बलवतस तस्य पातयाम आस वक्षसि
13 सथिरे तस्यॊरसि वयूढे परिघः शतधा कृतः
   विशीर्यमाणः सहसा उल्का शतम इवाम्बरे
14 स तु तेन परहारेण चचाल च महाकपिः
   परिघेण समाधूतॊ यथा भूमिचले ऽचलः
15 स तथाभिहतस तेन हनूमान पलवगॊत्तमः
   मुष्टिं संवर्तयाम आस बलेनातिमहाबलः
16 तम उद्यम्य महातेजा निकुम्भॊरसि वीर्यवान
   अभिचिक्षेप वेगेन वेगवान वायुविक्रमः
17 ततः पुस्फॊट चर्मास्य परसुस्राव च शॊणितम
   मुष्टिना तेन संजज्ञे जवाला विद्युद इवॊत्थिता
18 स तु तेन परहारेण निकुम्भॊ विचचाल ह
   सवस्थश चापि निजग्राह हनूमन्तं महाबलम
19 विचुक्रुशुस तदा संख्ये भीमं लङ्कानिवासिनः
   निकुम्भेनॊद्धृतं दृष्ट्वा हनूमन्तं महाबलम
20 स तथा हरियमाणॊ ऽपि कुम्भकर्णात्मजेन हि
   आजघानानिलसुतॊ वज्रवेगेन मुष्टिना
21 आत्मानं मॊचयित्वाथ कषिताव अभ्यवपद्यत
   हनूमान उन्ममथाशु निकुम्भं मारुतात्मजः
22 निक्षिप्य परमायत्तॊ निकुम्भं निष्पिपेष च
   उत्पत्य चास्य वेगेन पपातॊरसि वीर्यवान
23 परिगृह्य च बाहुभ्यां परिवृत्य शिरॊधराम
   उत्पाटयाम आस शिरॊ भैरवं नदतॊ महत
24 अथ विनदति सादिते निकुम्भे; पवनसुतेन रणे बभूव युद्धम
   दशरथसुतराक्षसेन्द्रचम्वॊर; भृशतरम आगतरॊषयॊः सुभीमम


Next: Chapter 65