Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 58

 1 narāntakaṃ hataṃ dṛṣṭvā cukruśur nairṛtarṣabhāḥ
  devāntakas trimūrdhā ca paulastyaś ca mahodaraḥ
 2 ārūḍho meghasaṃkāśaṃ vāraṇendraṃ mahodaraḥ
  vāliputraṃ mahāvīryam abhidudrāva vīryavān
 3 bhrātṛvyasanasaṃtaptas tadā devāntako balī
  ādāya parighaṃ dīptam aṅgadaṃ samabhidravat
 4 ratham ādityasaṃkāśaṃ yuktaṃ paramavājibhiḥ
  āsthāya triśirā vīro vāliputram athābhyayāt
 5 sa tribhir devadarpaghnair nairṛtendrair abhidrutaḥ
  vṛkṣam utpāṭayām āsa mahāviṭapam aṅgadaḥ
 6 devāntakāya taṃ vīraś cikṣepa sahasāṅgadaḥ
  mahāvṛkṣaṃ mahāśākhaṃ śakro dīptam ivāśanim
 7 triśirās taṃ praciccheda śarair āśīviṣopamaiḥ
  sa vṛkṣaṃ kṛttam ālokya utpapāta tato 'ṅgadaḥ
 8 sa vavarṣa tato vṛkṣāñ śilāś ca kapikuñjaraḥ
  tān praciccheda saṃkruddhas triśirā niśitaiḥ śaraiḥ
 9 parighāgreṇa tān vṛkṣān babhañja ca surāntakaḥ
  triśirāś cāṅgadaṃ vīram abhidudrāva sāyakaiḥ
 10 gajena samabhidrutya vāliputraṃ mahodaraḥ
   jaghānorasi saṃkruddhas tomarair vajrasaṃnibhaiḥ
11 devāntakaś ca saṃkruddhaḥ parigheṇa tadāṅgadam
   upagamyābhihatyāśu vyapacakrāma vegavān
12 sa tribhir nairṛtaśreṣṭhair yugapat samabhidrutaḥ
   na vivyathe mahātejā vāliputraḥ pratāpavān
13 talena bhṛśam utpatya jaghānāsya mahāgajam
   petatur locane tasya vinanāda sa vāraṇaḥ
14 viṣāṇaṃ cāsya niṣkṛṣya vāliputro mahābalaḥ
   devāntakam abhidrutya tāḍayām āsa saṃyuge
15 sa vihvalitasarvāṅgo vātoddhata iva drumaḥ
   lākṣārasasavarṇaṃ ca susrāva rudhiraṃ mukhāt
16 athāśvāsya mahātejāḥ kṛcchrād devāntako balī
   āvidhya parighaṃ ghoram ājaghāna tadāṅgadam
17 parighābhihataś cāpi vānarendrātmajas tadā
   jānubhyāṃ patito bhūmau punar evotpapāta ha
18 samutpatantaṃ triśirās tribhir āśīviṣopamaiḥ
   ghorair haripateḥ putraṃ lalāṭe 'bhijaghāna ha
19 tato 'ṅgadaṃ parikṣiptaṃ tribhir nairṛtapuṃgavaiḥ
   hanūmān api vijñāya nīlaś cāpi pratasthatuḥ
20 tataś cikṣepa śailāgraṃ nīlas triśirase tadā
   tad rāvaṇasuto dhīmān bibheda niśitaiḥ śaraiḥ
21 tad bāṇaśatanirbhinnaṃ vidāritaśilātalam
   savisphuliṅgaṃ sajvālaṃ nipapāta gireḥ śiraḥ
22 tato jṛmbhitam ālokya harṣād devāntakas tadā
   parigheṇābhidudrāva mārutātmajam āhave
23 tam āpatantam utpatya hanūmān mārutātmajaḥ
   ājaghāna tadā mūrdhni vajravegena muṣṭinā
24 sa muṣṭiniṣpiṣṭavikīrṇamūrdhā; nirvāntadantākṣivilambijihvaḥ
   devāntako rākṣasarājasūnur; gatāsur urvyāṃ sahasā papāta
25 tasmin hate rākṣasayodhamukhye; mahābale saṃyati devaśatrau
   kruddhas trimūrdhā niśitāgram ugraṃ; vavarṣa nīlorasi bāṇavarṣam
26 sa taiḥ śaraughair abhivarṣyamāṇo; vibhinnagātraḥ kapisainyapālaḥ
   nīlo babhūvātha visṛṣṭagātro; viṣṭambhitas tena mahābalena
27 tatas tu nīlaḥ pratilabhya saṃjñāṃ; śailaṃ samutpāṭya savṛkṣaṣaṇḍam
   tataḥ samutpatya bhṛśogravego; mahodaraṃ tena jaghāna mūrdhni
28 tataḥ sa śailābhinipātabhagno; mahodaras tena saha dvipena
   vipothito bhūmitale gatāsuḥ; papāta varjābhihato yathādriḥ
29 pitṛvyaṃ nihataṃ dṛṣṭvā triśirāś cāpam ādade
   hanūmantaṃ ca saṃkruddho vivyādha niśitaiḥ śaraiḥ
30 hanūmāṃs tu samutpatya hayāṃs triśirasas tadā
   vidadāra nakhaiḥ kruddho gajendraṃ mṛgarāḍ iva
31 atha śaktiṃ samādāya kālarātrim ivāntakaḥ
   cikṣepānilaputrāya triśirā rāvaṇātmajaḥ
32 divi kṣiptām ivolkāṃ tāṃ śaktiṃ kṣiptām asaṃgatām
   gṛhītvā hariśārdūlo babhañja ca nanāda ca
33 tāṃ dṛṣṭvā ghorasaṃkāśāṃ śaktiṃ bhagnāṃ hanūmatā
   prahṛṣṭā vānaragaṇā vinedur jaladā iva
34 tataḥ khaḍgaṃ samudyamya triśirā rākṣasottamaḥ
   nicakhāna tadā roṣād vānarendrasya vakṣasi
35 khaḍgaprahārābhihato hanūmān mārutātmajaḥ
   ājaghāna trimūrdhānaṃ talenorasi vīryavān
36 sa talabhihatas tena srastahastāmbaro bhuvi
   nipapāta mahātejās triśirās tyaktacetanaḥ
37 sa tasya patataḥ khaḍgaṃ samācchidya mahākapiḥ
   nanāda girisaṃkāśas trāsayan sarvanairṛtān
38 amṛṣyamāṇas taṃ ghoṣam utpapāta niśācaraḥ
   utpatya ca hanūmantaṃ tāḍayām āsa muṣṭinā
39 tena muṣṭiprahāreṇa saṃcukopa mahākapiḥ
   kupitaś ca nijagrāha kirīṭe rākṣasarṣabham
40 sa tasya śīrṣāṇy asinā śitena; kirīṭajuṣṭāni sakuṇḍalāni
   kruddhaḥ praciccheda suto 'nilasya; tvaṣṭuḥ sutasyeva śirāṃsi śakraḥ
41 tāny āyatākṣāṇy agasaṃnibhāni; pradīptavaiśvānaralocanāni
   petuḥ śirāṃsīndraripor dharaṇyāṃ; jyotīṃṣi muktāni yathārkamārgāt
42 tasmin hate devaripau triśīrṣe; hanūmata śakraparākrameṇa
   neduḥ plavaṃgāḥ pracacāla bhūmī; rakṣāṃsy atho dudruvire samantāt
43 hataṃ triśirasaṃ dṛṣṭvā tathaiva ca mahodaram
   hatau prekṣya durādharṣau devāntakanarāntakau
44 cukopa paramāmarṣī mahāpārśvo mahābalaḥ
   jagrāhārciṣmatīṃ cāpi gadāṃ sarvāyasīṃ śubhām
45 hemapaṭṭaparikṣiptāṃ māṃsaśoṇitalepanām
   virājamānāṃ vapuṣā śatruśoṇitarañjitām
46 tejasā saṃpradīptāgrāṃ raktamālyavibhūṣitām
   airāvatamahāpadmasārvabhauma bhayāvahām
47 gadām ādāya saṃkruddho mahāpārśvo mahābalaḥ
   harīn samabhidudrāva yugāntāgnir iva jvalan
48 atharṣayaḥ samutpatya vānaro ravaṇānujam
   mahāpārśvam upāgamya tasthau tasyāgrato balī
49 taṃ purastāt sthitaṃ dṛṣṭvā vānaraṃ parvatopamam
   ājaghānorasi kruddho gadayā vajrakalpayā
50 sa tayābhihatas tena gadayā vānararṣabhaḥ
   bhinnavakṣāḥ samādhūtaḥ susrāva rudhiraṃ bahu
51 sa saṃprāpya cirāt saṃjñām ṛṣabho vānararṣabhaḥ
   kruddho visphuramāṇauṣṭho mahāpārśvam udaikṣata
52 tāṃ gṛhītvā gadāṃ bhīmām āvidhya ca punaḥ punaḥ
   mattānīkaṃ mahāpārśvaṃ jaghāna raṇamūrdhani
53 sa svayā gadayā bhinno vikīrṇadaśanekṣaṇaḥ
   nipapāta mahāpārśvo vajrāhata ivācalaḥ
54 tasmin hate bhrātari rāvaṇasya; tan nairṛtānāṃ balam arṇavābham
   tyaktāyudhaṃ kevalajīvitārthaṃ; dudrāva bhinnārṇavasaṃnikāśam
 1 नरान्तकं हतं दृष्ट्वा चुक्रुशुर नैरृतर्षभाः
  देवान्तकस तरिमूर्धा च पौलस्त्यश च महॊदरः
 2 आरूढॊ मेघसंकाशं वारणेन्द्रं महॊदरः
  वालिपुत्रं महावीर्यम अभिदुद्राव वीर्यवान
 3 भरातृव्यसनसंतप्तस तदा देवान्तकॊ बली
  आदाय परिघं दीप्तम अङ्गदं समभिद्रवत
 4 रथम आदित्यसंकाशं युक्तं परमवाजिभिः
  आस्थाय तरिशिरा वीरॊ वालिपुत्रम अथाभ्ययात
 5 स तरिभिर देवदर्पघ्नैर नैरृतेन्द्रैर अभिद्रुतः
  वृक्षम उत्पाटयाम आस महाविटपम अङ्गदः
 6 देवान्तकाय तं वीरश चिक्षेप सहसाङ्गदः
  महावृक्षं महाशाखं शक्रॊ दीप्तम इवाशनिम
 7 तरिशिरास तं परचिच्छेद शरैर आशीविषॊपमैः
  स वृक्षं कृत्तम आलॊक्य उत्पपात ततॊ ऽङगदः
 8 स ववर्ष ततॊ वृक्षाञ शिलाश च कपिकुञ्जरः
  तान परचिच्छेद संक्रुद्धस तरिशिरा निशितैः शरैः
 9 परिघाग्रेण तान वृक्षान बभञ्ज च सुरान्तकः
  तरिशिराश चाङ्गदं वीरम अभिदुद्राव सायकैः
 10 गजेन समभिद्रुत्य वालिपुत्रं महॊदरः
   जघानॊरसि संक्रुद्धस तॊमरैर वज्रसंनिभैः
11 देवान्तकश च संक्रुद्धः परिघेण तदाङ्गदम
   उपगम्याभिहत्याशु वयपचक्राम वेगवान
12 स तरिभिर नैरृतश्रेष्ठैर युगपत समभिद्रुतः
   न विव्यथे महातेजा वालिपुत्रः परतापवान
13 तलेन भृशम उत्पत्य जघानास्य महागजम
   पेततुर लॊचने तस्य विननाद स वारणः
14 विषाणं चास्य निष्कृष्य वालिपुत्रॊ महाबलः
   देवान्तकम अभिद्रुत्य ताडयाम आस संयुगे
15 स विह्वलितसर्वाङ्गॊ वातॊद्धत इव दरुमः
   लाक्षारससवर्णं च सुस्राव रुधिरं मुखात
16 अथाश्वास्य महातेजाः कृच्छ्राद देवान्तकॊ बली
   आविध्य परिघं घॊरम आजघान तदाङ्गदम
17 परिघाभिहतश चापि वानरेन्द्रात्मजस तदा
   जानुभ्यां पतितॊ भूमौ पुनर एवॊत्पपात ह
18 समुत्पतन्तं तरिशिरास तरिभिर आशीविषॊपमैः
   घॊरैर हरिपतेः पुत्रं ललाटे ऽभिजघान ह
19 ततॊ ऽङगदं परिक्षिप्तं तरिभिर नैरृतपुंगवैः
   हनूमान अपि विज्ञाय नीलश चापि परतस्थतुः
20 ततश चिक्षेप शैलाग्रं नीलस तरिशिरसे तदा
   तद रावणसुतॊ धीमान बिभेद निशितैः शरैः
21 तद बाणशतनिर्भिन्नं विदारितशिलातलम
   सविस्फुलिङ्गं सज्वालं निपपात गिरेः शिरः
22 ततॊ जृम्भितम आलॊक्य हर्षाद देवान्तकस तदा
   परिघेणाभिदुद्राव मारुतात्मजम आहवे
23 तम आपतन्तम उत्पत्य हनूमान मारुतात्मजः
   आजघान तदा मूर्ध्नि वज्रवेगेन मुष्टिना
24 स मुष्टिनिष्पिष्टविकीर्णमूर्धा; निर्वान्तदन्ताक्षिविलम्बिजिह्वः
   देवान्तकॊ राक्षसराजसूनुर; गतासुर उर्व्यां सहसा पपात
25 तस्मिन हते राक्षसयॊधमुख्ये; महाबले संयति देवशत्रौ
   करुद्धस तरिमूर्धा निशिताग्रम उग्रं; ववर्ष नीलॊरसि बाणवर्षम
26 स तैः शरौघैर अभिवर्ष्यमाणॊ; विभिन्नगात्रः कपिसैन्यपालः
   नीलॊ बभूवाथ विसृष्टगात्रॊ; विष्टम्भितस तेन महाबलेन
27 ततस तु नीलः परतिलभ्य संज्ञां; शैलं समुत्पाट्य सवृक्षषण्डम
   ततः समुत्पत्य भृशॊग्रवेगॊ; महॊदरं तेन जघान मूर्ध्नि
28 ततः स शैलाभिनिपातभग्नॊ; महॊदरस तेन सह दविपेन
   विपॊथितॊ भूमितले गतासुः; पपात वर्जाभिहतॊ यथाद्रिः
29 पितृव्यं निहतं दृष्ट्वा तरिशिराश चापम आददे
   हनूमन्तं च संक्रुद्धॊ विव्याध निशितैः शरैः
30 हनूमांस तु समुत्पत्य हयांस तरिशिरसस तदा
   विददार नखैः करुद्धॊ गजेन्द्रं मृगराड इव
31 अथ शक्तिं समादाय कालरात्रिम इवान्तकः
   चिक्षेपानिलपुत्राय तरिशिरा रावणात्मजः
32 दिवि कषिप्ताम इवॊल्कां तां शक्तिं कषिप्ताम असंगताम
   गृहीत्वा हरिशार्दूलॊ बभञ्ज च ननाद च
33 तां दृष्ट्वा घॊरसंकाशां शक्तिं भग्नां हनूमता
   परहृष्टा वानरगणा विनेदुर जलदा इव
34 ततः खड्गं समुद्यम्य तरिशिरा राक्षसॊत्तमः
   निचखान तदा रॊषाद वानरेन्द्रस्य वक्षसि
35 खड्गप्रहाराभिहतॊ हनूमान मारुतात्मजः
   आजघान तरिमूर्धानं तलेनॊरसि वीर्यवान
36 स तलभिहतस तेन सरस्तहस्ताम्बरॊ भुवि
   निपपात महातेजास तरिशिरास तयक्तचेतनः
37 स तस्य पततः खड्गं समाच्छिद्य महाकपिः
   ननाद गिरिसंकाशस तरासयन सर्वनैरृतान
38 अमृष्यमाणस तं घॊषम उत्पपात निशाचरः
   उत्पत्य च हनूमन्तं ताडयाम आस मुष्टिना
39 तेन मुष्टिप्रहारेण संचुकॊप महाकपिः
   कुपितश च निजग्राह किरीटे राक्षसर्षभम
40 स तस्य शीर्षाण्य असिना शितेन; किरीटजुष्टानि सकुण्डलानि
   करुद्धः परचिच्छेद सुतॊ ऽनिलस्य; तवष्टुः सुतस्येव शिरांसि शक्रः
41 तान्य आयताक्षाण्य अगसंनिभानि; परदीप्तवैश्वानरलॊचनानि
   पेतुः शिरांसीन्द्ररिपॊर धरण्यां; जयॊतींषि मुक्तानि यथार्कमार्गात
42 तस्मिन हते देवरिपौ तरिशीर्षे; हनूमत शक्रपराक्रमेण
   नेदुः पलवंगाः परचचाल भूमी; रक्षांस्य अथॊ दुद्रुविरे समन्तात
43 हतं तरिशिरसं दृष्ट्वा तथैव च महॊदरम
   हतौ परेक्ष्य दुराधर्षौ देवान्तकनरान्तकौ
44 चुकॊप परमामर्षी महापार्श्वॊ महाबलः
   जग्राहार्चिष्मतीं चापि गदां सर्वायसीं शुभाम
45 हेमपट्टपरिक्षिप्तां मांसशॊणितलेपनाम
   विराजमानां वपुषा शत्रुशॊणितरञ्जिताम
46 तेजसा संप्रदीप्ताग्रां रक्तमाल्यविभूषिताम
   ऐरावतमहापद्मसार्वभौम भयावहाम
47 गदाम आदाय संक्रुद्धॊ महापार्श्वॊ महाबलः
   हरीन समभिदुद्राव युगान्ताग्निर इव जवलन
48 अथर्षयः समुत्पत्य वानरॊ रवणानुजम
   महापार्श्वम उपागम्य तस्थौ तस्याग्रतॊ बली
49 तं पुरस्तात सथितं दृष्ट्वा वानरं पर्वतॊपमम
   आजघानॊरसि करुद्धॊ गदया वज्रकल्पया
50 स तयाभिहतस तेन गदया वानरर्षभः
   भिन्नवक्षाः समाधूतः सुस्राव रुधिरं बहु
51 स संप्राप्य चिरात संज्ञाम ऋषभॊ वानरर्षभः
   करुद्धॊ विस्फुरमाणौष्ठॊ महापार्श्वम उदैक्षत
52 तां गृहीत्वा गदां भीमाम आविध्य च पुनः पुनः
   मत्तानीकं महापार्श्वं जघान रणमूर्धनि
53 स सवया गदया भिन्नॊ विकीर्णदशनेक्षणः
   निपपात महापार्श्वॊ वज्राहत इवाचलः
54 तस्मिन हते भरातरि रावणस्य; तन नैरृतानां बलम अर्णवाभम
   तयक्तायुधं केवलजीवितार्थं; दुद्राव भिन्नार्णवसंनिकाशम


Next: Chapter 59