Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 45

 1 akampanavadhaṃ śrutvā kruddho vai rākṣaseśvaraḥ
  kiṃ cid dīnamukhaś cāpi sacivāṃs tān udaikṣata
 2 sa tu dhyātvā muhūrtaṃ tu mantribhiḥ saṃvicārya ca
  purīṃ pariyayau laṅkāṃ sarvān gulmān avekṣitum
 3 tāṃ rākṣasagaṇair guptāṃ gulmair bahubhir āvṛtām
  dadarśa nagarīṃ laṅkāṃ patākādhvajamālinīm
 4 ruddhāṃ tu nagarīṃ dṛṣṭvā rāvaṇo rākṣaseśvaraḥ
  uvācāmarṣitaḥ kāle prahastaṃ yuddhakovidam
 5 purasyopaniviṣṭasya sahasā pīḍitasya ca
  nānyaṃ yuddhāt prapaśyāmi mokṣaṃ yuddhaviśārada
 6 ahaṃ vā kumbhakarṇo vā tvaṃ vā senāpatir mama
  indrajid vā nikumbho vā vaheyur bhāram īdṛśam
 7 sa tvaṃ balam itaḥ śīghram ādāya parigṛhya ca
  vijayāyābhiniryāhi yatra sarve vanaukasaḥ
 8 niryāṇād eva te nūnaṃ capalā harivāhinī
  nardatāṃ rākṣasendrāṇāṃ śrutvā nādaṃ draviṣyati
 9 capalā hy avinītāś ca calacittāś ca vānarāḥ
  na sahiṣyanti te nādaṃ siṃhanādam iva dvipāḥ
 10 vidrute ca bale tasmin rāmaḥ saumitriṇā saha
   avaśaste nirālambaḥ prahastavaśam eṣyati
11 āpatsaṃśayitā śreyo nātra niḥsaṃśayīkṛtā
   pratilomānulomaṃ vā yad vā no manyase hitam
12 rāvaṇenaivam uktas tu prahasto vāhinīpatiḥ
   rākṣasendram uvācedam asurendram ivośanā
13 rājan mantritapūrvaṃ naḥ kuśalaiḥ saha mantribhiḥ
   vivādaś cāpi no vṛttaḥ samavekṣya parasparam
14 pradānena tu sītāyāḥ śreyo vyavasitaṃ mayā
   apradāne punar yuddhaṃ dṛṣṭam etat tathaiva naḥ
15 so 'haṃ dānaiś ca mānaiś ca satataṃ pūjitas tvayā
   sāntvaiś ca vividhaiḥ kāle kiṃ na kuryāṃ priyaṃ tava
16 na hi me jīvitaṃ rakṣyaṃ putradāradhanāni vā
   tvaṃ paśya māṃ juhūṣantaṃ tvadarthe jīvitaṃ yudhi
17 evam uktvā tu bhartāraṃ rāvaṇaṃ vāhinīpatiḥ
   samānayata me śīghraṃ rākṣasānāṃ mahad balam
18 madbāṇāśanivegena hatānāṃ tu raṇājire
   adya tṛpyantu māṃsena pakṣiṇaḥ kānanaukasām
19 ity uktās te prahastena balādhyakṣāḥ kṛtatvarāḥ
   balam udyojayām āsus tasmin rākṣasamandire
20 sā babhūva muhūrtena tigmanānāvidhāyudhaiḥ
   laṅkā rākṣasavīrais tair gajair iva samākulā
21 hutāśanaṃ tarpayatāṃ brāhmaṇāṃś ca namasyatām
   ājyagandhaprativahaḥ surabhir māruto vavau
22 srajaś ca vividhākārā jagṛhus tv abhimantritāḥ
   saṃgrāmasajjāḥ saṃhṛṣṭā dhārayan rākṣasās tadā
23 sadhanuṣkāḥ kavacino vegād āplutya rākṣasāḥ
   rāvaṇaṃ prekṣya rājānaṃ prahastaṃ paryavārayan
24 athāmantrya ca rājānaṃ bherīm āhatya bhairavām
   āruroha rathaṃ divyaṃ prahastaḥ sajjakalpitam
25 hayair mahājavair yuktaṃ samyak sūtasusaṃyutam
   mahājaladanirghoṣaṃ sākṣāc candrārkabhāsvaram
26 uragadhvajadurdharṣaṃ suvarūthaṃ svapaskaram
   suvarṇajālasaṃyuktaṃ prahasantam iva śriyā
27 tatas taṃ ratham āsthāya rāvaṇārpitaśāsanaḥ
   laṅkāyā niryayau tūrṇaṃ balena mahatā vṛtaḥ
28 tato duṃdubhinirghoṣaḥ parjanyaninadopamaḥ
   śuśruve śaṅkhaśabdaś ca prayāte vāhinīpatau
29 ninadantaḥ svarān ghorān rākṣasā jagmur agrataḥ
   bhīmarūpā mahākāyāḥ prahastasya puraḥsarāḥ
30 vyūḍhenaiva sughoreṇa pūrvadvārāt sa niryayau
   gajayūthanikāśena balena mahatā vṛtaḥ
31 sāgarapratimaughena vṛtas tena balena saḥ
   prahasto niryayau tūrṇaṃ kruddhaḥ kālāntakopamaḥ
32 tasya niryāṇa ghoṣeṇa rākṣasānāṃ ca nardatām
   laṅkāyāṃ sarvabhūtāni vinedur vikṛtaiḥ svaraiḥ
33 vyabhram ākāśam āviśya māṃsaśoṇitabhojanāḥ
   maṇḍalāny apasavyāni khagāś cakrū rathaṃ prati
34 vamantyaḥ pāvakajvālāḥ śivā ghorā vavāśire
35 antarikṣāt papātolkā vāyuś ca paruṣo vavau
   anyonyam abhisaṃrabdhā grahāś ca na cakāśire
36 vavarṣū rudhiraṃ cāsya siṣicuś ca puraḥsarān
   ketumūrdhani gṛdhro 'sya vilīno dakṣiṇāmukhaḥ
37 sārather bahuśaś cāsya saṃgrāmam avagāhataḥ
   pratodo nyapatad dhastāt sūtasya hayasādinaḥ
38 niryāṇa śrīś ca yāsyāsīd bhāsvarā ca sudurlabhā
   sā nanāśa muhūrtena same ca skhalitā hayāḥ
39 prahastaṃ tv abhiniryāntaṃ prakhyāta balapauruṣam
   yudhi nānāpraharaṇā kapisenābhyavartata
40 atha ghoṣaḥ sutumulo harīṇāṃ samajāyata
   vṛkṣān ārujatāṃ caiva gurvīś cāgṛhṇatāṃ śilāḥ
41 ubhe pramudite sainye rakṣogaṇavanaukasām
   vegitānāṃ samarthānām anyonyavadhakāṅkṣiṇām
   parasparaṃ cāhvayatāṃ ninādaḥ śrūyate mahān
42 tataḥ prahastaḥ kapirājavāhinīm; abhipratasthe vijayāya durmatiḥ
   vivṛddhavegāṃ ca viveśa tāṃ camūṃ; yathā mumūrṣuḥ śalabho vibhāvasum
 1 अकम्पनवधं शरुत्वा करुद्धॊ वै राक्षसेश्वरः
  किं चिद दीनमुखश चापि सचिवांस तान उदैक्षत
 2 स तु धयात्वा मुहूर्तं तु मन्त्रिभिः संविचार्य च
  पुरीं परिययौ लङ्कां सर्वान गुल्मान अवेक्षितुम
 3 तां राक्षसगणैर गुप्तां गुल्मैर बहुभिर आवृताम
  ददर्श नगरीं लङ्कां पताकाध्वजमालिनीम
 4 रुद्धां तु नगरीं दृष्ट्वा रावणॊ राक्षसेश्वरः
  उवाचामर्षितः काले परहस्तं युद्धकॊविदम
 5 पुरस्यॊपनिविष्टस्य सहसा पीडितस्य च
  नान्यं युद्धात परपश्यामि मॊक्षं युद्धविशारद
 6 अहं वा कुम्भकर्णॊ वा तवं वा सेनापतिर मम
  इन्द्रजिद वा निकुम्भॊ वा वहेयुर भारम ईदृशम
 7 स तवं बलम इतः शीघ्रम आदाय परिगृह्य च
  विजयायाभिनिर्याहि यत्र सर्वे वनौकसः
 8 निर्याणाद एव ते नूनं चपला हरिवाहिनी
  नर्दतां राक्षसेन्द्राणां शरुत्वा नादं दरविष्यति
 9 चपला हय अविनीताश च चलचित्ताश च वानराः
  न सहिष्यन्ति ते नादं सिंहनादम इव दविपाः
 10 विद्रुते च बले तस्मिन रामः सौमित्रिणा सह
   अवशस्ते निरालम्बः परहस्तवशम एष्यति
11 आपत्संशयिता शरेयॊ नात्र निःसंशयीकृता
   परतिलॊमानुलॊमं वा यद वा नॊ मन्यसे हितम
12 रावणेनैवम उक्तस तु परहस्तॊ वाहिनीपतिः
   राक्षसेन्द्रम उवाचेदम असुरेन्द्रम इवॊशना
13 राजन मन्त्रितपूर्वं नः कुशलैः सह मन्त्रिभिः
   विवादश चापि नॊ वृत्तः समवेक्ष्य परस्परम
14 परदानेन तु सीतायाः शरेयॊ वयवसितं मया
   अप्रदाने पुनर युद्धं दृष्टम एतत तथैव नः
15 सॊ ऽहं दानैश च मानैश च सततं पूजितस तवया
   सान्त्वैश च विविधैः काले किं न कुर्यां परियं तव
16 न हि मे जीवितं रक्ष्यं पुत्रदारधनानि वा
   तवं पश्य मां जुहूषन्तं तवदर्थे जीवितं युधि
17 एवम उक्त्वा तु भर्तारं रावणं वाहिनीपतिः
   समानयत मे शीघ्रं राक्षसानां महद बलम
18 मद्बाणाशनिवेगेन हतानां तु रणाजिरे
   अद्य तृप्यन्तु मांसेन पक्षिणः काननौकसाम
19 इत्य उक्तास ते परहस्तेन बलाध्यक्षाः कृतत्वराः
   बलम उद्यॊजयाम आसुस तस्मिन राक्षसमन्दिरे
20 सा बभूव मुहूर्तेन तिग्मनानाविधायुधैः
   लङ्का राक्षसवीरैस तैर गजैर इव समाकुला
21 हुताशनं तर्पयतां बराह्मणांश च नमस्यताम
   आज्यगन्धप्रतिवहः सुरभिर मारुतॊ ववौ
22 सरजश च विविधाकारा जगृहुस तव अभिमन्त्रिताः
   संग्रामसज्जाः संहृष्टा धारयन राक्षसास तदा
23 सधनुष्काः कवचिनॊ वेगाद आप्लुत्य राक्षसाः
   रावणं परेक्ष्य राजानं परहस्तं पर्यवारयन
24 अथामन्त्र्य च राजानं भेरीम आहत्य भैरवाम
   आरुरॊह रथं दिव्यं परहस्तः सज्जकल्पितम
25 हयैर महाजवैर युक्तं सम्यक सूतसुसंयुतम
   महाजलदनिर्घॊषं साक्षाच चन्द्रार्कभास्वरम
26 उरगध्वजदुर्धर्षं सुवरूथं सवपस्करम
   सुवर्णजालसंयुक्तं परहसन्तम इव शरिया
27 ततस तं रथम आस्थाय रावणार्पितशासनः
   लङ्काया निर्ययौ तूर्णं बलेन महता वृतः
28 ततॊ दुंदुभिनिर्घॊषः पर्जन्यनिनदॊपमः
   शुश्रुवे शङ्खशब्दश च परयाते वाहिनीपतौ
29 निनदन्तः सवरान घॊरान राक्षसा जग्मुर अग्रतः
   भीमरूपा महाकायाः परहस्तस्य पुरःसराः
30 वयूढेनैव सुघॊरेण पूर्वद्वारात स निर्ययौ
   गजयूथनिकाशेन बलेन महता वृतः
31 सागरप्रतिमौघेन वृतस तेन बलेन सः
   परहस्तॊ निर्ययौ तूर्णं करुद्धः कालान्तकॊपमः
32 तस्य निर्याण घॊषेण राक्षसानां च नर्दताम
   लङ्कायां सर्वभूतानि विनेदुर विकृतैः सवरैः
33 वयभ्रम आकाशम आविश्य मांसशॊणितभॊजनाः
   मण्डलान्य अपसव्यानि खगाश चक्रू रथं परति
34 वमन्त्यः पावकज्वालाः शिवा घॊरा ववाशिरे
35 अन्तरिक्षात पपातॊल्का वायुश च परुषॊ ववौ
   अन्यॊन्यम अभिसंरब्धा गरहाश च न चकाशिरे
36 ववर्षू रुधिरं चास्य सिषिचुश च पुरःसरान
   केतुमूर्धनि गृध्रॊ ऽसय विलीनॊ दक्षिणामुखः
37 सारथेर बहुशश चास्य संग्रामम अवगाहतः
   परतॊदॊ नयपतद धस्तात सूतस्य हयसादिनः
38 निर्याण शरीश च यास्यासीद भास्वरा च सुदुर्लभा
   सा ननाश मुहूर्तेन समे च सखलिता हयाः
39 परहस्तं तव अभिनिर्यान्तं परख्यात बलपौरुषम
   युधि नानाप्रहरणा कपिसेनाभ्यवर्तत
40 अथ घॊषः सुतुमुलॊ हरीणां समजायत
   वृक्षान आरुजतां चैव गुर्वीश चागृह्णतां शिलाः
41 उभे परमुदिते सैन्ये रक्षॊगणवनौकसाम
   वेगितानां समर्थानाम अन्यॊन्यवधकाङ्क्षिणाम
   परस्परं चाह्वयतां निनादः शरूयते महान
42 ततः परहस्तः कपिराजवाहिनीम; अभिप्रतस्थे विजयाय दुर्मतिः
   विवृद्धवेगां च विवेश तां चमूं; यथा मुमूर्षुः शलभॊ विभावसुम


Next: Chapter 46