Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 31

 1 atha tasmin nimittāni dṛṣṭvā lakṣmaṇapūrvajaḥ
  lakṣmaṇaṃ lakṣmisaṃpannam idaṃ vacanam abravīt
 2 parigṛhyodakaṃ śītaṃ vanāni phalavanti ca
  balaughaṃ saṃvibhajyemaṃ vyūhya tiṣṭhema lakṣmaṇa
 3 lokakṣayakaraṃ bhīmaṃ bhayaṃ paśyāmy upasthitam
  nibarhaṇaṃ pravīrāṇām ṛkṣavānararakṣasām
 4 vātāś ca paruṣaṃ vānti kampate ca vasuṃdharā
  parvatāgrāṇi vepante patanti dharaṇīdharāḥ
 5 meghāḥ kravyādasaṃkāśāḥ paruṣāḥ paruṣasvanāḥ
  krūrāḥ krūraṃ pravarṣanti miśraṃ śoṇitabindubhiḥ
 6 raktacandanasaṃkāśā saṃdhyāparamadāruṇā
  jvalac ca nipataty etad ādityād agnimaṇḍalam
 7 ādityam abhivāśyante janayanto mahad bhayam
  dīnā dīnasvarā ghorā apraśastā mṛgadvijāḥ
 8 rajanyām aprakāśaś ca saṃtāpayati candramāḥ
  kṛṣṇaraktāṃśuparyanto yathā lokasya saṃkṣaye
 9 hrasvo rūkṣo 'praśastaś ca pariveṣaḥ sulohitaḥ
  ādityamaṇḍale nīlaṃ lakṣma lakṣmaṇa dṛśyate
 10 dṛśyante na yathāvac ca nakṣatrāṇy abhivartate
   yugāntam iva lokasya paśya lakṣmaṇa śaṃsati
11 kākāḥ śyenās tathā gṛdhrā nīcaiḥ paripatanti ca
   śivāś cāpy aśivā vācaḥ pravadanti mahāsvanāḥ
12 kṣipram adya durādharṣāṃ purīṃ rāvaṇapālitām
   abhiyāma javenaiva sarvato haribhir vṛtāḥ
13 ity evaṃ tu vadan vīro lakṣmaṇaṃ lakṣmaṇāgrajaḥ
   tasmād avātarac chīghraṃ parvatāgrān mahābalaḥ
14 avatīrya tu dharmātmā tasmāc chailāt sa rāghavaḥ
   paraiḥ paramadurdharṣaṃ dadarśa balam ātmanaḥ
15 saṃnahya tu sasugrīvaḥ kapirājabalaṃ mahat
   kālajño rāghavaḥ kāle saṃyugāyābhyacodayat
16 tataḥ kāle mahābāhur balena mahatā vṛtaḥ
   prasthitaḥ purato dhanvī laṅkām abhimukhaḥ purīm
17 taṃ vibhīṣaṇa sugrīvau hanūmāñ jāmbavān nalaḥ
   ṛkṣarājas tathā nīlo lakṣmaṇaś cānyayus tadā
18 tataḥ paścāt sumahatī pṛtanarkṣavanaukasām
   pracchādya mahatīṃ bhūmim anuyāti sma rāghavam
19 śailaśṛṅgāṇi śataśaḥ pravṛddhāṃś ca mahīruhām
   jagṛhuḥ kuñjaraprakhyā vānarāḥ paravāraṇāḥ
20 tau tv adīrgheṇa kālena bhrātarau rāmalakṣmaṇau
   rāvaṇasya purīṃ laṅkām āsedatur ariṃdamau
21 patākāmālinīṃ ramyām udyānavanaśobhitām
   citravaprāṃ suduṣprāpām uccaprākāratoraṇām
22 tāṃ surair api durdharṣāṃ rāmavākyapracoditāḥ
   yathānideśaṃ saṃpīḍya nyaviśanta vanaukasaḥ
23 laṅkāyās tūttaradvāraṃ śailaśṛṅgam ivonnatam
   rāmaḥ sahānujo dhanvī jugopa ca rurodha ca
24 laṅkām upaniviṣṭaś ca rāmo daśarathātmajaḥ
   lakṣmaṇānucaro vīraḥ purīṃ rāvaṇapālitām
25 uttaradvāram āsādya yatra tiṣṭhati rāvaṇaḥ
   nānyo rāmād dhi tad dvāraṃ samarthaḥ parirakṣitum
26 rāvaṇādhiṣṭhitaṃ bhīmaṃ varuṇeneva sāgaram
   sāyudhau rākṣasair bhīmair abhiguptaṃ samantataḥ
   laghūnāṃ trāsajananaṃ pātālam iva dānavaiḥ
27 vinyastāni ca yodhānāṃ bahūni vividhāni ca
   dadarśāyudhajālāni tathaiva kavacāni ca
28 pūrvaṃ tu dvāram āsādya nīlo haricamūpatiḥ
   atiṣṭhat saha maindena dvividena ca vīryavān
29 aṅgado dakṣiṇadvāraṃ jagrāha sumahābalaḥ
   ṛṣabheṇa gavākṣeṇa gajena gavayena ca
30 hanūmān paścimadvāraṃ rarakṣa balavān kapiḥ
   pramāthi praghasābhyāṃ ca vīrair anyaiś ca saṃgataḥ
31 madhyame ca svayaṃ gulme sugrīvaḥ samatiṣṭhata
   saha sarvair hariśreṣṭhaiḥ suparṇaśvasanopamaiḥ
32 vānarāṇāṃ tu ṣaṭtriṃśat koṭyaḥ prakhyātayūthapāḥ
   nipīḍyopaniviṣṭāś ca sugrīvo yatra vānaraḥ
33 śāsanena tu rāmasya lakṣmaṇaḥ savibhīṣaṇaḥ
   dvāre dvāre harīṇāṃ tu koṭiṃ koṭiṃ nyaveśayat
34 paścimena tu rāmasya sugrīvaḥ saha jāmbavān
   adūrān madhyame gulme tasthau bahubalānugaḥ
35 te tu vānaraśārdūlāḥ śārdūlā iva daṃṣṭriṇaḥ
   gṛhītvā drumaśailāgrān hṛṣṭā yuddhāya tasthire
36 sarve vikṛtalāṅgūlāḥ sarve daṃṣṭrānakhāyudhāḥ
   sarve vikṛtacitrāṅgāḥ sarve ca vikṛtānanāḥ
37 daśanāgabalāḥ ke cit ke cid daśaguṇottarāḥ
   ke cin nāgasahasrasya babhūvus tulyavikramāḥ
38 santi caughā balāḥ ke cit ke cic chataguṇottarāḥ
   aprameyabalāś cānye tatrāsan hariyūthapāḥ
39 adbhutaś ca vicitraś ca teṣām āsīt samāgamaḥ
   tatra vānarasainyānāṃ śalabhānām ivodgamaḥ
40 paripūrṇam ivākāśaṃ saṃchanneva ca medinī
   laṅkām upaniviṣṭaiś ca saṃpatadbhiś ca vānaraiḥ
41 śataṃ śatasahasrāṇāṃ pṛthag ṛkṣavanaukasām
   laṅkā dvārāṇy upājagmur anye yoddhuṃ samantataḥ
42 āvṛtaḥ sa giriḥ sarvais taiḥ samantāt plavaṃgamaiḥ
   ayutānāṃ sahasraṃ ca purīṃ tām abhyavartata
43 vānarair balavadbhiś ca babhūva drumapāṇibhiḥ
   sarvataḥ saṃvṛtā laṅkā duṣpraveśāpi vāyunā
44 rākṣasā vismayaṃ jagmuḥ sahasābhinipīḍitāḥ
   vānarair meghasaṃkāśaiḥ śakratulyaparākramaiḥ
45 mahāñ śabdo 'bhavat tatra balaughasyābhivartataḥ
   sāgarasyeva bhinnasya yathā syāt salilasvanaḥ
46 tena śabdena mahatā saprākārā satoraṇā
   laṅkā pracalitā sarvā saśailavanakānanā
47 rāmalakṣmaṇaguptā sā sugrīveṇa ca vāhinī
   babhūva durdharṣatarā sarvair api surāsuraiḥ
48 rāghavaḥ saṃniveśyaivaṃ sainyaṃ svaṃ rakṣasāṃ vadhe
   saṃmantrya mantribhiḥ sārdhaṃ niścitya ca punaḥ punaḥ
49 ānantaryam abhiprepsuḥ kramayogārthatattvavit
   vibhīṣaṇasyānumate rājadharmam anusmaran
   aṅgadaṃ vālitanayaṃ samāhūyedam abravīt
50 gatvā saumya daśagrīvaṃ brūhi madvacanāt kape
   laṅghayitvā purīṃ laṅkāṃ bhayaṃ tyaktvā gatavyathaḥ
51 bhraṣṭaśrīkagataiśvaryamumūrṣo naṣṭacetanaḥ
   ṛṣīṇāṃ devatānāṃ ca gandharvāpsarasāṃ tathā
52 nāgānām atha yakṣāṇāṃ rājñāṃ ca rajanīcara
   yac ca pāpaṃ kṛtaṃ mohād avaliptena rākṣasa
53 nūnam adya gato darpaḥ svayambhū varadānajaḥ
   yasya daṇḍadharas te 'haṃ dārāharaṇakarśitaḥ
   daṇḍaṃ dhārayamāṇas tu laṅkādvare vyavasthitaḥ
54 padavīṃ devatānāṃ ca maharṣīṇāṃ ca rākṣasa
   rājarṣīṇāṃ ca sarveṇāṃ gamiṣyasi mayā hataḥ
55 balena yena vai sītāṃ māyayā rākṣasādhama
   mām atikrāmayitvā tvaṃ hṛtavāṃs tad vidarśaya
56 arākṣasam imaṃ lokaṃ kartāsmi niśitaiḥ śaraiḥ
   na cec charaṇam abhyeṣi mām upādāya maithilīm
57 dharmātmā rakṣasāṃ śreṣṭhaḥ saṃprāpto 'yaṃ vibhīṣaṇaḥ
   laṅkaiśvaryaṃ dhruvaṃ śrīmān ayaṃ prāpnoty akaṇṭakam
58 na hi rājyam adharmeṇa bhoktuṃ kṣaṇam api tvayā
   śakyaṃ mūrkhasahāyena pāpenāvijitātmanā
59 yudhyasva vā dhṛtiṃ kṛtvā śauryam ālambya rākṣasa
   maccharais tvaṃ raṇe śāntas tataḥ pūto bhaviṣyasi
60 yady āviśasi lokāṃs trīn pakṣibhūto manojavaḥ
   mama cakṣuṣpathaṃ prāpya na jīvan pratiyāsyasi
61 bravīmi tvāṃ hitaṃ vākyaṃ kriyatām aurdhvadekikam
   sudṛṣṭā kriyatāṃ laṅkā jīvitaṃ te mayi sthitam
62 ity uktaḥ sa tu tāreyo rāmeṇākliṣṭakarmaṇā
   jagāmākāśam āviśya mūrtimān iva havyavāṭ
63 so 'tipatya muhūrtena śrīmān rāvaṇamandiram
   dadarśāsīnam avyagraṃ rāvaṇaṃ sacivaiḥ saha
64 tatas tasyāvidūreṇa nipatya haripuṃgavaḥ
   dīptāgnisadṛśas tasthāv aṅgadaḥ kanakāṅgadaḥ
65 tad rāmavacanaṃ sarvam anyūnādhikam uttamam
   sāmātyaṃ śrāvayām āsa nivedyātmānam ātmanā
66 dūto 'haṃ kosalendrasya rāmasyākliṣṭakarmaṇaḥ
   vāliputro 'ṅgado nāma yadi te śrotram āgataḥ
67 āha tvāṃ rāghavo rāmaḥ kausalyānandavardhanaḥ
   niṣpatya pratiyudhyasva nṛśaṃsaṃ puruṣādhama
68 hantāsmi tvāṃ sahāmātyaṃ saputrajñātibāndhavam
   nirudvignās trayo lokā bhaviṣyanti hate tvayi
69 devadānavayakṣāṇāṃ gandharvoragarakṣasām
   śatrum adyoddhariṣyāmi tvām ṛṣīṇāṃ ca kaṇṭakam
70 vibhīṣaṇasya caiśvaryaṃ bhaviṣyati hate tvayi
   na cet satkṛtya vaidehīṃ praṇipatya pradāsyasi
71 ity evaṃ paruṣaṃ vākyaṃ bruvāṇe haripuṃgave
   amarṣavaśam āpanno niśācaragaṇeśvaraḥ
72 tataḥ sa roṣatāmrākṣaḥ śaśāsa sacivāṃs tadā
   gṛhyatām eṣa durmedhā vadhyatām iti cāsakṛt
73 rāvaṇasya vacaḥ śrutvā dīptāgnisamatejasaḥ
   jagṛhus taṃ tato ghorāś catvāro rajanīcarāḥ
74 grāhayām āsa tāreyaḥ svayam ātmānam ātmanā
   balaṃ darśayituṃ vīro yātudhānagaṇe tadā
75 sa tān bāhudvaye saktān ādāya patagān iva
   prāsādaṃ śailasaṃkāśam utpāpātāṅgadas tadā
76 te 'ntarikṣād vinirdhūtās tasya vegena rākṣasāḥ
   bhumau nipatitāḥ sarve rākṣasendrasya paśyataḥ
77 tataḥ prāsādaśikharaṃ śailaśṛṅgam ivonnatam
   tat paphāla tadākrāntaṃ daśagrīvasya paśyataḥ
78 bhaṅktvā prāsādaśikharaṃ nāma viśrāvya cātmanaḥ
   vinadya sumahānādam utpapāta vihāyasā
79 rāvaṇas tu paraṃ cakre krodhaṃ prāsādadharṣaṇāt
   vināśaṃ cātmanaḥ paśyan niḥśvāsaparamo 'bhavat
80 rāmas tu bahubhir hṛṣṭair ninadadbhiḥ plavaṃgamaiḥ
   vṛto ripuvadhākāṅkṣī yuddhāyaivābhyavartata
81 suṣeṇas tu mahāvīryo girikūṭopamo hariḥ
   bahubhiḥ saṃvṛtas tatra vānaraiḥ kāmarūpibhiḥ
82 caturdvārāṇi sarvāṇi sugrīvavacanāt kapiḥ
   paryākramata durdharṣo nakṣatrāṇīva candramāḥ
83 teṣām akṣauhiṇiśataṃ samavekṣya vanaukasām
   laṅkām upaniviṣṭānāṃ sāgaraṃ cātivartatām
84 rākṣasā vismayaṃ jagmus trāsaṃ jagmus tathāpare
   apare samaroddharṣād dharṣam evopapedire
85 kṛtsnaṃ hi kapibhir vyāptaṃ prākāraparikhāntaram
   dadṛśū rākṣasā dīnāḥ prākāraṃ vānarīkṛtam
86 tasmin mahābhīṣaṇake pravṛtte; kolāhale rākṣasarājadhānyām
   pragṛhya rakṣāṃsi mahāyudhāni; yugāntavātā iva saṃviceruḥ
 1 अथ तस्मिन निमित्तानि दृष्ट्वा लक्ष्मणपूर्वजः
  लक्ष्मणं लक्ष्मिसंपन्नम इदं वचनम अब्रवीत
 2 परिगृह्यॊदकं शीतं वनानि फलवन्ति च
  बलौघं संविभज्येमं वयूह्य तिष्ठेम लक्ष्मण
 3 लॊकक्षयकरं भीमं भयं पश्याम्य उपस्थितम
  निबर्हणं परवीराणाम ऋक्षवानररक्षसाम
 4 वाताश च परुषं वान्ति कम्पते च वसुंधरा
  पर्वताग्राणि वेपन्ते पतन्ति धरणीधराः
 5 मेघाः करव्यादसंकाशाः परुषाः परुषस्वनाः
  करूराः करूरं परवर्षन्ति मिश्रं शॊणितबिन्दुभिः
 6 रक्तचन्दनसंकाशा संध्यापरमदारुणा
  जवलच च निपतत्य एतद आदित्याद अग्निमण्डलम
 7 आदित्यम अभिवाश्यन्ते जनयन्तॊ महद भयम
  दीना दीनस्वरा घॊरा अप्रशस्ता मृगद्विजाः
 8 रजन्याम अप्रकाशश च संतापयति चन्द्रमाः
  कृष्णरक्तांशुपर्यन्तॊ यथा लॊकस्य संक्षये
 9 हरस्वॊ रूक्षॊ ऽपरशस्तश च परिवेषः सुलॊहितः
  आदित्यमण्डले नीलं लक्ष्म लक्ष्मण दृश्यते
 10 दृश्यन्ते न यथावच च नक्षत्राण्य अभिवर्तते
   युगान्तम इव लॊकस्य पश्य लक्ष्मण शंसति
11 काकाः शयेनास तथा गृध्रा नीचैः परिपतन्ति च
   शिवाश चाप्य अशिवा वाचः परवदन्ति महास्वनाः
12 कषिप्रम अद्य दुराधर्षां पुरीं रावणपालिताम
   अभियाम जवेनैव सर्वतॊ हरिभिर वृताः
13 इत्य एवं तु वदन वीरॊ लक्ष्मणं लक्ष्मणाग्रजः
   तस्माद अवातरच छीघ्रं पर्वताग्रान महाबलः
14 अवतीर्य तु धर्मात्मा तस्माच छैलात स राघवः
   परैः परमदुर्धर्षं ददर्श बलम आत्मनः
15 संनह्य तु ससुग्रीवः कपिराजबलं महत
   कालज्ञॊ राघवः काले संयुगायाभ्यचॊदयत
16 ततः काले महाबाहुर बलेन महता वृतः
   परस्थितः पुरतॊ धन्वी लङ्काम अभिमुखः पुरीम
17 तं विभीषण सुग्रीवौ हनूमाञ जाम्बवान नलः
   ऋक्षराजस तथा नीलॊ लक्ष्मणश चान्ययुस तदा
18 ततः पश्चात सुमहती पृतनर्क्षवनौकसाम
   परच्छाद्य महतीं भूमिम अनुयाति सम राघवम
19 शैलशृङ्गाणि शतशः परवृद्धांश च महीरुहाम
   जगृहुः कुञ्जरप्रख्या वानराः परवारणाः
20 तौ तव अदीर्घेण कालेन भरातरौ रामलक्ष्मणौ
   रावणस्य पुरीं लङ्काम आसेदतुर अरिंदमौ
21 पताकामालिनीं रम्याम उद्यानवनशॊभिताम
   चित्रवप्रां सुदुष्प्रापाम उच्चप्राकारतॊरणाम
22 तां सुरैर अपि दुर्धर्षां रामवाक्यप्रचॊदिताः
   यथानिदेशं संपीड्य नयविशन्त वनौकसः
23 लङ्कायास तूत्तरद्वारं शैलशृङ्गम इवॊन्नतम
   रामः सहानुजॊ धन्वी जुगॊप च रुरॊध च
24 लङ्काम उपनिविष्टश च रामॊ दशरथात्मजः
   लक्ष्मणानुचरॊ वीरः पुरीं रावणपालिताम
25 उत्तरद्वारम आसाद्य यत्र तिष्ठति रावणः
   नान्यॊ रामाद धि तद दवारं समर्थः परिरक्षितुम
26 रावणाधिष्ठितं भीमं वरुणेनेव सागरम
   सायुधौ राक्षसैर भीमैर अभिगुप्तं समन्ततः
   लघूनां तरासजननं पातालम इव दानवैः
27 विन्यस्तानि च यॊधानां बहूनि विविधानि च
   ददर्शायुधजालानि तथैव कवचानि च
28 पूर्वं तु दवारम आसाद्य नीलॊ हरिचमूपतिः
   अतिष्ठत सह मैन्देन दविविदेन च वीर्यवान
29 अङ्गदॊ दक्षिणद्वारं जग्राह सुमहाबलः
   ऋषभेण गवाक्षेण गजेन गवयेन च
30 हनूमान पश्चिमद्वारं ररक्ष बलवान कपिः
   परमाथि परघसाभ्यां च वीरैर अन्यैश च संगतः
31 मध्यमे च सवयं गुल्मे सुग्रीवः समतिष्ठत
   सह सर्वैर हरिश्रेष्ठैः सुपर्णश्वसनॊपमैः
32 वानराणां तु षट्त्रिंशत कॊट्यः परख्यातयूथपाः
   निपीड्यॊपनिविष्टाश च सुग्रीवॊ यत्र वानरः
33 शासनेन तु रामस्य लक्ष्मणः सविभीषणः
   दवारे दवारे हरीणां तु कॊटिं कॊटिं नयवेशयत
34 पश्चिमेन तु रामस्य सुग्रीवः सह जाम्बवान
   अदूरान मध्यमे गुल्मे तस्थौ बहुबलानुगः
35 ते तु वानरशार्दूलाः शार्दूला इव दंष्ट्रिणः
   गृहीत्वा दरुमशैलाग्रान हृष्टा युद्धाय तस्थिरे
36 सर्वे विकृतलाङ्गूलाः सर्वे दंष्ट्रानखायुधाः
   सर्वे विकृतचित्राङ्गाः सर्वे च विकृताननाः
37 दशनागबलाः के चित के चिद दशगुणॊत्तराः
   के चिन नागसहस्रस्य बभूवुस तुल्यविक्रमाः
38 सन्ति चौघा बलाः के चित के चिच छतगुणॊत्तराः
   अप्रमेयबलाश चान्ये तत्रासन हरियूथपाः
39 अद्भुतश च विचित्रश च तेषाम आसीत समागमः
   तत्र वानरसैन्यानां शलभानाम इवॊद्गमः
40 परिपूर्णम इवाकाशं संछन्नेव च मेदिनी
   लङ्काम उपनिविष्टैश च संपतद्भिश च वानरैः
41 शतं शतसहस्राणां पृथग ऋक्षवनौकसाम
   लङ्का दवाराण्य उपाजग्मुर अन्ये यॊद्धुं समन्ततः
42 आवृतः स गिरिः सर्वैस तैः समन्तात पलवंगमैः
   अयुतानां सहस्रं च पुरीं ताम अभ्यवर्तत
43 वानरैर बलवद्भिश च बभूव दरुमपाणिभिः
   सर्वतः संवृता लङ्का दुष्प्रवेशापि वायुना
44 राक्षसा विस्मयं जग्मुः सहसाभिनिपीडिताः
   वानरैर मेघसंकाशैः शक्रतुल्यपराक्रमैः
45 महाञ शब्दॊ ऽभवत तत्र बलौघस्याभिवर्ततः
   सागरस्येव भिन्नस्य यथा सयात सलिलस्वनः
46 तेन शब्देन महता सप्राकारा सतॊरणा
   लङ्का परचलिता सर्वा सशैलवनकानना
47 रामलक्ष्मणगुप्ता सा सुग्रीवेण च वाहिनी
   बभूव दुर्धर्षतरा सर्वैर अपि सुरासुरैः
48 राघवः संनिवेश्यैवं सैन्यं सवं रक्षसां वधे
   संमन्त्र्य मन्त्रिभिः सार्धं निश्चित्य च पुनः पुनः
49 आनन्तर्यम अभिप्रेप्सुः करमयॊगार्थतत्त्ववित
   विभीषणस्यानुमते राजधर्मम अनुस्मरन
   अङ्गदं वालितनयं समाहूयेदम अब्रवीत
50 गत्वा सौम्य दशग्रीवं बरूहि मद्वचनात कपे
   लङ्घयित्वा पुरीं लङ्कां भयं तयक्त्वा गतव्यथः
51 भरष्टश्रीकगतैश्वर्यमुमूर्षॊ नष्टचेतनः
   ऋषीणां देवतानां च गन्धर्वाप्सरसां तथा
52 नागानाम अथ यक्षाणां राज्ञां च रजनीचर
   यच च पापं कृतं मॊहाद अवलिप्तेन राक्षस
53 नूनम अद्य गतॊ दर्पः सवयम्भू वरदानजः
   यस्य दण्डधरस ते ऽहं दाराहरणकर्शितः
   दण्डं धारयमाणस तु लङ्काद्वरे वयवस्थितः
54 पदवीं देवतानां च महर्षीणां च राक्षस
   राजर्षीणां च सर्वेणां गमिष्यसि मया हतः
55 बलेन येन वै सीतां मायया राक्षसाधम
   माम अतिक्रामयित्वा तवं हृतवांस तद विदर्शय
56 अराक्षसम इमं लॊकं कर्तास्मि निशितैः शरैः
   न चेच छरणम अभ्येषि माम उपादाय मैथिलीम
57 धर्मात्मा रक्षसां शरेष्ठः संप्राप्तॊ ऽयं विभीषणः
   लङ्कैश्वर्यं धरुवं शरीमान अयं पराप्नॊत्य अकण्टकम
58 न हि राज्यम अधर्मेण भॊक्तुं कषणम अपि तवया
   शक्यं मूर्खसहायेन पापेनाविजितात्मना
59 युध्यस्व वा धृतिं कृत्वा शौर्यम आलम्ब्य राक्षस
   मच्छरैस तवं रणे शान्तस ततः पूतॊ भविष्यसि
60 यद्य आविशसि लॊकांस तरीन पक्षिभूतॊ मनॊजवः
   मम चक्षुष्पथं पराप्य न जीवन परतियास्यसि
61 बरवीमि तवां हितं वाक्यं करियताम और्ध्वदेकिकम
   सुदृष्टा करियतां लङ्का जीवितं ते मयि सथितम
62 इत्य उक्तः स तु तारेयॊ रामेणाक्लिष्टकर्मणा
   जगामाकाशम आविश्य मूर्तिमान इव हव्यवाट
63 सॊ ऽतिपत्य मुहूर्तेन शरीमान रावणमन्दिरम
   ददर्शासीनम अव्यग्रं रावणं सचिवैः सह
64 ततस तस्याविदूरेण निपत्य हरिपुंगवः
   दीप्ताग्निसदृशस तस्थाव अङ्गदः कनकाङ्गदः
65 तद रामवचनं सर्वम अन्यूनाधिकम उत्तमम
   सामात्यं शरावयाम आस निवेद्यात्मानम आत्मना
66 दूतॊ ऽहं कॊसलेन्द्रस्य रामस्याक्लिष्टकर्मणः
   वालिपुत्रॊ ऽङगदॊ नाम यदि ते शरॊत्रम आगतः
67 आह तवां राघवॊ रामः कौसल्यानन्दवर्धनः
   निष्पत्य परतियुध्यस्व नृशंसं पुरुषाधम
68 हन्तास्मि तवां सहामात्यं सपुत्रज्ञातिबान्धवम
   निरुद्विग्नास तरयॊ लॊका भविष्यन्ति हते तवयि
69 देवदानवयक्षाणां गन्धर्वॊरगरक्षसाम
   शत्रुम अद्यॊद्धरिष्यामि तवाम ऋषीणां च कण्टकम
70 विभीषणस्य चैश्वर्यं भविष्यति हते तवयि
   न चेत सत्कृत्य वैदेहीं परणिपत्य परदास्यसि
71 इत्य एवं परुषं वाक्यं बरुवाणे हरिपुंगवे
   अमर्षवशम आपन्नॊ निशाचरगणेश्वरः
72 ततः स रॊषताम्राक्षः शशास सचिवांस तदा
   गृह्यताम एष दुर्मेधा वध्यताम इति चासकृत
73 रावणस्य वचः शरुत्वा दीप्ताग्निसमतेजसः
   जगृहुस तं ततॊ घॊराश चत्वारॊ रजनीचराः
74 गराहयाम आस तारेयः सवयम आत्मानम आत्मना
   बलं दर्शयितुं वीरॊ यातुधानगणे तदा
75 स तान बाहुद्वये सक्तान आदाय पतगान इव
   परासादं शैलसंकाशम उत्पापाताङ्गदस तदा
76 ते ऽनतरिक्षाद विनिर्धूतास तस्य वेगेन राक्षसाः
   भुमौ निपतिताः सर्वे राक्षसेन्द्रस्य पश्यतः
77 ततः परासादशिखरं शैलशृङ्गम इवॊन्नतम
   तत पफाल तदाक्रान्तं दशग्रीवस्य पश्यतः
78 भङ्क्त्वा परासादशिखरं नाम विश्राव्य चात्मनः
   विनद्य सुमहानादम उत्पपात विहायसा
79 रावणस तु परं चक्रे करॊधं परासादधर्षणात
   विनाशं चात्मनः पश्यन निःश्वासपरमॊ ऽभवत
80 रामस तु बहुभिर हृष्टैर निनदद्भिः पलवंगमैः
   वृतॊ रिपुवधाकाङ्क्षी युद्धायैवाभ्यवर्तत
81 सुषेणस तु महावीर्यॊ गिरिकूटॊपमॊ हरिः
   बहुभिः संवृतस तत्र वानरैः कामरूपिभिः
82 चतुर्द्वाराणि सर्वाणि सुग्रीववचनात कपिः
   पर्याक्रमत दुर्धर्षॊ नक्षत्राणीव चन्द्रमाः
83 तेषाम अक्षौहिणिशतं समवेक्ष्य वनौकसाम
   लङ्काम उपनिविष्टानां सागरं चातिवर्तताम
84 राक्षसा विस्मयं जग्मुस तरासं जग्मुस तथापरे
   अपरे समरॊद्धर्षाद धर्षम एवॊपपेदिरे
85 कृत्स्नं हि कपिभिर वयाप्तं पराकारपरिखान्तरम
   ददृशू राक्षसा दीनाः पराकारं वानरीकृतम
86 तस्मिन महाभीषणके परवृत्ते; कॊलाहले राक्षसराजधान्याम
   परगृह्य रक्षांसि महायुधानि; युगान्तवाता इव संविचेरुः


Next: Chapter 32