Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 22

 1 tatas tam akṣobhyabalaṃ laṅkāyāṃ nṛpateś caraḥ
  suvele rāghavaṃ śaile niviṣṭaṃ pratyavedayan
 2 cārāṇāṃ rāvaṇaḥ śrutvā prāptaṃ rāmaṃ mahābalam
  jātodvego 'bhavat kiṃ cit sacivāṃś cedam abravīt
 3 mantriṇaḥ śīghram āyāntu sarve vai susamāhitāḥ
  ayaṃ no mantrakālo hi saṃprāpta iva rākṣasāḥ
 4 tasya tac chāsanaṃ śrutvā mantriṇo 'bhyāgaman drutam
  tataḥ saṃmantrayām āsa sacivai rākṣasaiḥ saha
 5 mantrayitvā sa durdharṣaḥ kṣamaṃ yat samanantaram
  visarjayitvā sacivān praviveśa svam ālayam
 6 tato rākṣasam āhūya vidyujjihvaṃ mahābalam
  māyāvidaṃ mahāmāyaḥ prāviśad yatra maithilī
 7 vidyujjihvaṃ ca māyājñam abravīd rākṣasādhipaḥ
  mohayiṣyāmahe sītāṃ māyayā janakātmajām
 8 śiro māyāmayaṃ gṛhya rāghavasya niśācara
  māṃ tvaṃ samupatiṣṭhasva mahac ca saśaraṃ dhanuḥ
 9 evam uktas tathety āha vidyujjihvo niśācaraḥ
  tasya tuṣṭo 'bhavad rājā pradadau ca vibhūṣaṇam
 10 aśokavanikāyāṃ tu praviveśa mahābalaḥ
   tato dīnām adainyārhāṃ dadarśa dhanadānujaḥ
   adhomukhīṃ śokaparām upaviṣṭāṃ mahītale
11 bhartāram eva dhyāyantīm aśokavanikāṃ gatām
   upāsyamānāṃ ghorābhī rākṣasībhir adūrataḥ
12 upasṛtya tataḥ sītāṃ praharṣan nāma kīrtayan
   idaṃ ca vacanaṃ dhṛṣṭam uvāca janakātmajām
13 sāntvyamānā mayā bhadre yam upāśritya valgase
   khara hantā sa te bhartā rāghavaḥ samare hataḥ
14 chinnaṃ te sarvato mūlaṃ darpas te nihato mayā
   vyasanenātmanaḥ sīte mama bhāryā bhaviṣyasi
15 alpapuṇye nivṛttārthe mūḍhe paṇḍitamānini
   śṛṇu bhartṛbadhaṃ sīte ghoraṃ vṛtravadhaṃ yathā
16 samāyātaḥ samudrāntaṃ māṃ hantuṃ kila rāghavaḥ
   vānarendrapraṇītena balena mahatā vṛtaḥ
17 saṃniviṣṭaḥ samudrasya tīram āsādya dakṣiṇam
   balena mahatā rāmo vrajaty astaṃ divākare
18 athādhvani pariśrāntam ardharātre sthitaṃ balam
   sukhasuptaṃ samāsādya cāritaṃ prathamaṃ caraiḥ
19 tat prahastapraṇītena balena mahatā mama
   balam asya hataṃ rātrau yatra rāmaḥ sulakṣmaṇaḥ
20 paṭṭasān parighān khaḍgāṃś cakrān daṇḍān mahāyasān
   bāṇajālāni śūlāni bhāsvarān kūṭamudgarān
21 yaṣṭīś ca tomarān prāsaṃś cakrāṇi musalāni ca
   udyamyodyamya rakṣobhir vānareṣu nipātitāḥ
22 atha suptasya rāmasya prahastena pramāthinā
   asaktaṃ kṛtahastena śiraś chinnaṃ mahāsinā
23 vibhīṣaṇaḥ samutpatya nigṛhīto yadṛcchayā
   diśaḥ pravrājitaḥ sarvair lakṣmaṇaḥ plavagaiḥ saha
24 sugrīvo grīvayā śete bhagnayā plavagādhipaḥ
   nirastahanukaḥ śete hanūmān rākṣasair hataḥ
25 jāmbavān atha jānubhyām utpatan nihato yudhi
   paṭṭasair bahubhiś chinno nikṛttaḥ pādapo yathā
26 maindaś ca dvividaś cobhau nihatau vānararṣabhau
   niḥśvasantau rudantau ca rudhireṇa samukṣitau
27 asinābhyāhataś chinno madhye ripuniṣūdanaḥ
   abhiṣṭanati medinyāṃ panasaḥ panaso yathā
28 nārācair bahubhiś chinnaḥ śete daryāṃ darīmukhaḥ
   kumudas tu mahātejā niṣkūjan sāyakair hataḥ
29 aṅgado bahubhiś chinnaḥ śarair āsādya rākṣasaiḥ
   pātito rudhirodgārī kṣitau nipatito 'ṅgadaḥ
30 harayo mathitā nāgai rathajālais tathāpare
   śāyitā mṛditās tatra vāyuvegair ivāmbudāḥ
31 pradrutāś ca pare trastā hanyamānā jaghanyataḥ
   abhidrutās tu rakṣobhiḥ siṃhair iva mahādvipāḥ
32 sāgare patitāḥ ke cit ke cid gaganam āśritāḥ
   ṛkṣā vṛkṣān upārūḍhā vānarais tu vimiśritāḥ
33 sāgarasya ca tīreṣu śaileṣu ca vaneṣu ca
   piṅgākṣās te virūpākṣair bahubhir bahavo hatāḥ
34 evaṃ tava hato bhartā sasainyo mama senayā
   kṣatajārdraṃ rajodhvastam idaṃ cāsyāhṛtaṃ śiraḥ
35 tataḥ paramadurdharṣo rāvaṇo rākṣaseśvaraḥ
   sītāyām upaśṛṇvantyāṃ rākṣasīm idam abravīt
36 rākṣasaṃ krūrakarmāṇaṃ vidyujjihvaṃ tvam ānaya
   yena tad rāghavaśiraḥ saṃgrāmāt svayam āhṛtam
37 vidyujjihvas tato gṛhya śiras tat saśarāsanam
   praṇāmaṃ śirasā kṛtvā rāvaṇasyāgrataḥ sthitaḥ
38 tam abravīt tato rājā rāvaṇo rākṣasaṃ sthitam
   vidyujjihvaṃ mahājihvaṃ samīpaparivartinam
39 agrataḥ kuru sītāyāḥ śīghraṃ dāśaratheḥ śiraḥ
   avasthāṃ paścimāṃ bhartuḥ kṛpaṇā sādhu paśyatu
40 evam uktaṃ tu tad rakṣaḥ śiras tat priyadarśanam
   upanikṣipya sītāyāḥ kṣipram antaradhīyata
41 rāvaṇaś cāpi cikṣepa bhāsvaraṃ kārmukaṃ mahat
   triṣu lokeṣu vikhyātaṃ sītām idam uvāca ha
42 idaṃ tat tava rāmasya kārmukaṃ jyāsamanvitam
   iha prahastenānītaṃ hatvā taṃ niśi mānuṣam
43 sa vidyujjihvena sahaiva tac chiro; dhanuś ca bhūmau vinikīrya rāvaṇaḥ
   videharājasya sutāṃ yaśasvinīṃ; tato 'bravīt tāṃ bhava me vaśānugā
 1 ततस तम अक्षॊभ्यबलं लङ्कायां नृपतेश चरः
  सुवेले राघवं शैले निविष्टं परत्यवेदयन
 2 चाराणां रावणः शरुत्वा पराप्तं रामं महाबलम
  जातॊद्वेगॊ ऽभवत किं चित सचिवांश चेदम अब्रवीत
 3 मन्त्रिणः शीघ्रम आयान्तु सर्वे वै सुसमाहिताः
  अयं नॊ मन्त्रकालॊ हि संप्राप्त इव राक्षसाः
 4 तस्य तच छासनं शरुत्वा मन्त्रिणॊ ऽभयागमन दरुतम
  ततः संमन्त्रयाम आस सचिवै राक्षसैः सह
 5 मन्त्रयित्वा स दुर्धर्षः कषमं यत समनन्तरम
  विसर्जयित्वा सचिवान परविवेश सवम आलयम
 6 ततॊ राक्षसम आहूय विद्युज्जिह्वं महाबलम
  मायाविदं महामायः पराविशद यत्र मैथिली
 7 विद्युज्जिह्वं च मायाज्ञम अब्रवीद राक्षसाधिपः
  मॊहयिष्यामहे सीतां मायया जनकात्मजाम
 8 शिरॊ मायामयं गृह्य राघवस्य निशाचर
  मां तवं समुपतिष्ठस्व महच च सशरं धनुः
 9 एवम उक्तस तथेत्य आह विद्युज्जिह्वॊ निशाचरः
  तस्य तुष्टॊ ऽभवद राजा परददौ च विभूषणम
 10 अशॊकवनिकायां तु परविवेश महाबलः
   ततॊ दीनाम अदैन्यार्हां ददर्श धनदानुजः
   अधॊमुखीं शॊकपराम उपविष्टां महीतले
11 भर्तारम एव धयायन्तीम अशॊकवनिकां गताम
   उपास्यमानां घॊराभी राक्षसीभिर अदूरतः
12 उपसृत्य ततः सीतां परहर्षन नाम कीर्तयन
   इदं च वचनं धृष्टम उवाच जनकात्मजाम
13 सान्त्व्यमाना मया भद्रे यम उपाश्रित्य वल्गसे
   खर हन्ता स ते भर्ता राघवः समरे हतः
14 छिन्नं ते सर्वतॊ मूलं दर्पस ते निहतॊ मया
   वयसनेनात्मनः सीते मम भार्या भविष्यसि
15 अल्पपुण्ये निवृत्तार्थे मूढे पण्डितमानिनि
   शृणु भर्तृबधं सीते घॊरं वृत्रवधं यथा
16 समायातः समुद्रान्तं मां हन्तुं किल राघवः
   वानरेन्द्रप्रणीतेन बलेन महता वृतः
17 संनिविष्टः समुद्रस्य तीरम आसाद्य दक्षिणम
   बलेन महता रामॊ वरजत्य अस्तं दिवाकरे
18 अथाध्वनि परिश्रान्तम अर्धरात्रे सथितं बलम
   सुखसुप्तं समासाद्य चारितं परथमं चरैः
19 तत परहस्तप्रणीतेन बलेन महता मम
   बलम अस्य हतं रात्रौ यत्र रामः सुलक्ष्मणः
20 पट्टसान परिघान खड्गांश चक्रान दण्डान महायसान
   बाणजालानि शूलानि भास्वरान कूटमुद्गरान
21 यष्टीश च तॊमरान परासंश चक्राणि मुसलानि च
   उद्यम्यॊद्यम्य रक्षॊभिर वानरेषु निपातिताः
22 अथ सुप्तस्य रामस्य परहस्तेन परमाथिना
   असक्तं कृतहस्तेन शिरश छिन्नं महासिना
23 विभीषणः समुत्पत्य निगृहीतॊ यदृच्छया
   दिशः परव्राजितः सर्वैर लक्ष्मणः पलवगैः सह
24 सुग्रीवॊ गरीवया शेते भग्नया पलवगाधिपः
   निरस्तहनुकः शेते हनूमान राक्षसैर हतः
25 जाम्बवान अथ जानुभ्याम उत्पतन निहतॊ युधि
   पट्टसैर बहुभिश छिन्नॊ निकृत्तः पादपॊ यथा
26 मैन्दश च दविविदश चॊभौ निहतौ वानरर्षभौ
   निःश्वसन्तौ रुदन्तौ च रुधिरेण समुक्षितौ
27 असिनाभ्याहतश छिन्नॊ मध्ये रिपुनिषूदनः
   अभिष्टनति मेदिन्यां पनसः पनसॊ यथा
28 नाराचैर बहुभिश छिन्नः शेते दर्यां दरीमुखः
   कुमुदस तु महातेजा निष्कूजन सायकैर हतः
29 अङ्गदॊ बहुभिश छिन्नः शरैर आसाद्य राक्षसैः
   पातितॊ रुधिरॊद्गारी कषितौ निपतितॊ ऽङगदः
30 हरयॊ मथिता नागै रथजालैस तथापरे
   शायिता मृदितास तत्र वायुवेगैर इवाम्बुदाः
31 परद्रुताश च परे तरस्ता हन्यमाना जघन्यतः
   अभिद्रुतास तु रक्षॊभिः सिंहैर इव महाद्विपाः
32 सागरे पतिताः के चित के चिद गगनम आश्रिताः
   ऋक्षा वृक्षान उपारूढा वानरैस तु विमिश्रिताः
33 सागरस्य च तीरेषु शैलेषु च वनेषु च
   पिङ्गाक्षास ते विरूपाक्षैर बहुभिर बहवॊ हताः
34 एवं तव हतॊ भर्ता ससैन्यॊ मम सेनया
   कषतजार्द्रं रजॊध्वस्तम इदं चास्याहृतं शिरः
35 ततः परमदुर्धर्षॊ रावणॊ राक्षसेश्वरः
   सीतायाम उपशृण्वन्त्यां राक्षसीम इदम अब्रवीत
36 राक्षसं करूरकर्माणं विद्युज्जिह्वं तवम आनय
   येन तद राघवशिरः संग्रामात सवयम आहृतम
37 विद्युज्जिह्वस ततॊ गृह्य शिरस तत सशरासनम
   परणामं शिरसा कृत्वा रावणस्याग्रतः सथितः
38 तम अब्रवीत ततॊ राजा रावणॊ राक्षसं सथितम
   विद्युज्जिह्वं महाजिह्वं समीपपरिवर्तिनम
39 अग्रतः कुरु सीतायाः शीघ्रं दाशरथेः शिरः
   अवस्थां पश्चिमां भर्तुः कृपणा साधु पश्यतु
40 एवम उक्तं तु तद रक्षः शिरस तत परियदर्शनम
   उपनिक्षिप्य सीतायाः कषिप्रम अन्तरधीयत
41 रावणश चापि चिक्षेप भास्वरं कार्मुकं महत
   तरिषु लॊकेषु विख्यातं सीताम इदम उवाच ह
42 इदं तत तव रामस्य कार्मुकं जयासमन्वितम
   इह परहस्तेनानीतं हत्वा तं निशि मानुषम
43 स विद्युज्जिह्वेन सहैव तच छिरॊ; धनुश च भूमौ विनिकीर्य रावणः
   विदेहराजस्य सुतां यशस्विनीं; ततॊ ऽबरवीत तां भव मे वशानुगा


Next: Chapter 23