Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 11

 1 ity uktvā paruṣaṃ vākyaṃ rāvaṇaṃ rāvaṇānujaḥ
  ājagāma muhūrtena yatra rāmaḥ salakṣmaṇaḥ
 2 taṃ meruśikharākāraṃ dīptām iva śatahradām
  gaganasthaṃ mahīsthās te dadṛśur vānarādhipāḥ
 3 tam ātmapañcamaṃ dṛṣṭvā sugrīvo vānarādhipaḥ
  vānaraiḥ saha durdharṣaś cintayām āsa buddhimān
 4 cintayitvā muhūrtaṃ tu vānarāṃs tān uvāca ha
  hanūmatpramukhān sarvān idaṃ vacanam uttamam
 5 eṣa sarvāyudhopetaś caturbhiḥ saha rākṣasaiḥ
  rākṣaso 'bhyeti paśyadhvam asmān hantuṃ na saṃśayaḥ
 6 sugrīvasya vacaḥ śrutvā sarve te vānarottamāḥ
  sālān udyamya śailāṃś ca idaṃ vacanam abruvan
 7 śīghraṃ vyādiśa no rājan vadhāyaiṣāṃ durātmanām
  nipatantu hatāś caite dharaṇyām alpajīvitāḥ
 8 teṣāṃ saṃbhāṣamāṇānām anyonyaṃ sa vibhīṣaṇaḥ
  uttaraṃ tīram āsādya khastha eva vyatiṣṭhata
 9 uvāca ca mahāprājñaḥ svareṇa mahatā mahān
  sugrīvaṃ tāṃś ca saṃprekṣya khastha eva vibhīṣaṇaḥ
 10 rāvaṇo nāma durvṛtto rākṣaso rākṣaseśvaraḥ
   tasyāham anujo bhrātā vibhīṣaṇa iti śrutaḥ
11 tena sītā janasthānād dhṛtā hatvā jaṭāyuṣam
   ruddhvā ca vivaśā dīnā rākṣasībhiḥ surakṣitā
12 tam ahaṃ hetubhir vākyair vividhaiś ca nyadarśayam
   sādhu niryātyatāṃ sītā rāmāyeti punaḥ punaḥ
13 sa ca na pratijagrāha rāvaṇaḥ kālacoditaḥ
   ucyamāno hitaṃ vākyaṃ viparīta ivauṣadham
14 so 'haṃ paruṣitas tena dāsavac cāvamānitaḥ
   tyaktvā putrāṃś ca dārāṃś ca rāghavaṃ śaraṇaṃ gataḥ
15 sarvalokaśaraṇyāya rāghavāya mahātmane
   nivedayata māṃ kṣipraṃ vibhīṣaṇam upasthitam
16 etat tu vacanaṃ śrutvā sugrīvo laghuvikramaḥ
   lakṣmaṇasyāgrato rāmaṃ saṃrabdham idam abravīt
17 rāvaṇasyānujo bhrātā vibhīṣaṇa iti śrutaḥ
   caturbhiḥ saha rakṣobhir bhavantaṃ śaraṇaṃ gataḥ
18 rāvaṇena praṇihitaṃ tam avehi vibhīṣaṇam
   tasyāhaṃ nigrahaṃ manye kṣamaṃ kṣamavatāṃ vara
19 rākṣaso jihmayā buddhyā saṃdiṣṭo 'yam upasthitaḥ
   prahartuṃ māyayā channo viśvaste tvayi rāghava
20 badhyatām eṣa tīvreṇa daṇḍena sacivaiḥ saha
   rāvaṇasya nṛśaṃsasya bhrātā hy eṣa vibhīṣaṇaḥ
21 evam uktvā tu taṃ rāmaṃ saṃrabdho vāhinīpatiḥ
   vākyajño vākyakuśalaṃ tato maunam upāgamat
22 sugrīvasya tu tad vākyaṃ śrutvā rāmo mahābalaḥ
   samīpasthān uvācedaṃ hanūmatpramukhān harīn
23 yad uktaṃ kapirājena rāvaṇāvarajaṃ prati
   vākyaṃ hetumad atyarthaṃ bhavadbhir api tac chrutam
24 suhṛdā hy arthakṛccheṣu yuktaṃ buddhimatā satā
   samarthenāpi saṃdeṣṭuṃ śāśvatīṃ bhūtim icchatā
25 ity evaṃ paripṛṣṭās te svaṃ svaṃ matam atandritāḥ
   sopacāraṃ tadā rāmam ūcur hitacikīrṣavaḥ
26 ajñātaṃ nāsti te kiṃ cit triṣu lokeṣu rāghava
   ātmānaṃ pūjayan rāma pṛcchasy asmān suhṛttayā
27 tvaṃ hi satyavrataḥ śūro dhārmiko dṛḍhavikramaḥ
   parīkṣya kārā smṛtimān nisṛṣṭātmā suhṛtsu ca
28 tasmād ekaikaśas tāvad bruvantu sacivās tava
   hetuto matisaṃpannāḥ samarthāś ca punaḥ punaḥ
29 ity ukte rāghavāyātha matimān aṅgado 'grataḥ
   vibhīṣaṇaparīkṣārtham uvāca vacanaṃ hariḥ
30 śatroḥ sakāśāt saṃprāptaḥ sarvathā śaṅkya eva hi
   viśvāsayogyaḥ sahasā na kartavyo vibhīṣaṇaḥ
31 chādayitvātmabhāvaṃ hi caranti śaṭhabuddhayaḥ
   praharanti ca randhreṣu so 'narthaḥ sumahān bhavet
32 arthānarthau viniścitya vyavasāyaṃ bhajeta ha
   guṇataḥ saṃgrahaṃ kuryād doṣatas tu visarjayet
33 yadi doṣo mahāṃs tasmiṃs tyajyatām aviśaṅkitam
   guṇān vāpi bahūñ jñātvā saṃgrahaḥ kriyatāṃ nṛpa
34 śarabhas tv atha niścitya sārthaṃ vacanam abravīt
   kṣipram asmin naravyāghra cāraḥ pratividhīyatām
35 praṇidhāya hi cāreṇa yathāvat sūkṣmabuddhinā
   parīkṣya ca tataḥ kāryo yathānyāyaṃ parigrahaḥ
36 jāmbavāṃs tv atha saṃprekṣya śāstrabuddhyā vicakṣaṇaḥ
   vākyaṃ vijñāpayām āsa guṇavad doṣavarjitam
37 baddhavairāc ca pāpāc ca rākṣasendrād vibhīṣaṇaḥ
   adeśa kāle saṃprāptaḥ sarvathā śaṅkyatām ayam
38 tato maindas tu saṃprekṣya nayāpanayakovidaḥ
   vākyaṃ vacanasaṃpanno babhāṣe hetumattaram
39 vacanaṃ nāma tasyaiṣa rāvaṇasya vibhīṣaṇaḥ
   pṛcchyatāṃ madhureṇāyaṃ śanair naravareśvara
40 bhāvam asya tu vijñāya tatas tattvaṃ kariṣyasi
   yadi dṛṣṭo na duṣṭo vā buddhipūrvaṃ nararṣabha
41 atha saṃskārasaṃpanno hanūmān sacivottamaḥ
   uvāca vacanaṃ ślakṣṇam arthavan madhuraṃ laghu
42 na bhavantaṃ matiśreṣṭhaṃ samarthaṃ vadatāṃ varam
   atiśāyayituṃ śakto bṛhaspatir api bruvan
43 na vādān nāpi saṃgharṣān nādhikyān na ca kāmataḥ
   vakṣyāmi vacanaṃ rājan yathārthaṃ rāmagauravāt
44 arthānarthanimittaṃ hi yad uktaṃ sacivais tava
   tatra doṣaṃ prapaśyāmi kriyā na hy upapadyate
45 ṛte niyogāt sāmarthyam avaboddhuṃ na śakyate
   sahasā viniyogo hi doṣavān pratibhāti me
46 cārapraṇihitaṃ yuktaṃ yad uktaṃ sacivais tava
   arthasyāsaṃbhavāt tatra kāraṇaṃ nopapadyate
47 adeśa kāle saṃprāpta ity ayaṃ yad vibhīṣaṇaḥ
   vivakṣā cātra me 'stīyaṃ tāṃ nibodha yathā mati
48 sa eṣa deśaḥ kālaś ca bhavatīha yathā tathā
   puruṣāt puruṣaṃ prāpya tathā doṣaguṇāv api
49 daurātmyaṃ rāvaṇe dṛṣṭvā vikramaṃ ca tathā tvayi
   yuktam āgamanaṃ tasya sadṛśaṃ tasya buddhitaḥ
50 ajñātarūpaiḥ puruṣaiḥ sa rājan pṛcchyatām iti
   yad uktam atra me prekṣā kā cid asti samīkṣitā
51 pṛcchyamāno viśaṅketa sahasā buddhimān vacaḥ
   tatra mitraṃ praduṣyeta mithyapṛṣṭaṃ sukhāgatam
52 aśakyaḥ sahasā rājan bhāvo vettuṃ parasya vai
   antaḥ svabhāvair gītais tair naipuṇyaṃ paśyatā bhṛśam
53 na tv asya bruvato jātu lakṣyate duṣṭabhāvatā
   prasannaṃ vadanaṃ cāpi tasmān me nāsti saṃśayaḥ
54 aśaṅkitamatiḥ svastho na śaṭhaḥ parisarpati
   na cāsya duṣṭā vāk cāpi tasmān nāstīha saṃśayaḥ
55 ākāraś chādyamāno 'pi na śakyo vinigūhitum
   balād dhi vivṛṇoty eva bhāvam antargataṃ nṛṇām
56 deśakālopapannaṃ ca kāryaṃ kāryavidāṃ vara
   saphalaṃ kurute kṣipraṃ prayogeṇābhisaṃhitam
57 udyogaṃ tava saṃprekṣya mithyāvṛttaṃ ca rāvaṇam
   vālinaś ca vadhaṃ śrutvā sugrīvaṃ cābhiṣecitam
58 rājyaṃ prārthayamānaś ca buddhipūrvam ihāgataḥ
   etāvat tu puraskṛtya yujyate tv asya saṃgrahaḥ
59 yathāśakti mayoktaṃ tu rākṣasasyārjavaṃ prati
   tvaṃ pramāṇaṃ tu śeṣasya śrutvā buddhimatāṃ vara
 1 इत्य उक्त्वा परुषं वाक्यं रावणं रावणानुजः
  आजगाम मुहूर्तेन यत्र रामः सलक्ष्मणः
 2 तं मेरुशिखराकारं दीप्ताम इव शतह्रदाम
  गगनस्थं महीस्थास ते ददृशुर वानराधिपाः
 3 तम आत्मपञ्चमं दृष्ट्वा सुग्रीवॊ वानराधिपः
  वानरैः सह दुर्धर्षश चिन्तयाम आस बुद्धिमान
 4 चिन्तयित्वा मुहूर्तं तु वानरांस तान उवाच ह
  हनूमत्प्रमुखान सर्वान इदं वचनम उत्तमम
 5 एष सर्वायुधॊपेतश चतुर्भिः सह राक्षसैः
  राक्षसॊ ऽभयेति पश्यध्वम अस्मान हन्तुं न संशयः
 6 सुग्रीवस्य वचः शरुत्वा सर्वे ते वानरॊत्तमाः
  सालान उद्यम्य शैलांश च इदं वचनम अब्रुवन
 7 शीघ्रं वयादिश नॊ राजन वधायैषां दुरात्मनाम
  निपतन्तु हताश चैते धरण्याम अल्पजीविताः
 8 तेषां संभाषमाणानाम अन्यॊन्यं स विभीषणः
  उत्तरं तीरम आसाद्य खस्थ एव वयतिष्ठत
 9 उवाच च महाप्राज्ञः सवरेण महता महान
  सुग्रीवं तांश च संप्रेक्ष्य खस्थ एव विभीषणः
 10 रावणॊ नाम दुर्वृत्तॊ राक्षसॊ राक्षसेश्वरः
   तस्याहम अनुजॊ भराता विभीषण इति शरुतः
11 तेन सीता जनस्थानाद धृता हत्वा जटायुषम
   रुद्ध्वा च विवशा दीना राक्षसीभिः सुरक्षिता
12 तम अहं हेतुभिर वाक्यैर विविधैश च नयदर्शयम
   साधु निर्यात्यतां सीता रामायेति पुनः पुनः
13 स च न परतिजग्राह रावणः कालचॊदितः
   उच्यमानॊ हितं वाक्यं विपरीत इवौषधम
14 सॊ ऽहं परुषितस तेन दासवच चावमानितः
   तयक्त्वा पुत्रांश च दारांश च राघवं शरणं गतः
15 सर्वलॊकशरण्याय राघवाय महात्मने
   निवेदयत मां कषिप्रं विभीषणम उपस्थितम
16 एतत तु वचनं शरुत्वा सुग्रीवॊ लघुविक्रमः
   लक्ष्मणस्याग्रतॊ रामं संरब्धम इदम अब्रवीत
17 रावणस्यानुजॊ भराता विभीषण इति शरुतः
   चतुर्भिः सह रक्षॊभिर भवन्तं शरणं गतः
18 रावणेन परणिहितं तम अवेहि विभीषणम
   तस्याहं निग्रहं मन्ये कषमं कषमवतां वर
19 राक्षसॊ जिह्मया बुद्ध्या संदिष्टॊ ऽयम उपस्थितः
   परहर्तुं मायया छन्नॊ विश्वस्ते तवयि राघव
20 बध्यताम एष तीव्रेण दण्डेन सचिवैः सह
   रावणस्य नृशंसस्य भराता हय एष विभीषणः
21 एवम उक्त्वा तु तं रामं संरब्धॊ वाहिनीपतिः
   वाक्यज्ञॊ वाक्यकुशलं ततॊ मौनम उपागमत
22 सुग्रीवस्य तु तद वाक्यं शरुत्वा रामॊ महाबलः
   समीपस्थान उवाचेदं हनूमत्प्रमुखान हरीन
23 यद उक्तं कपिराजेन रावणावरजं परति
   वाक्यं हेतुमद अत्यर्थं भवद्भिर अपि तच छरुतम
24 सुहृदा हय अर्थकृच्छेषु युक्तं बुद्धिमता सता
   समर्थेनापि संदेष्टुं शाश्वतीं भूतिम इच्छता
25 इत्य एवं परिपृष्टास ते सवं सवं मतम अतन्द्रिताः
   सॊपचारं तदा रामम ऊचुर हितचिकीर्षवः
26 अज्ञातं नास्ति ते किं चित तरिषु लॊकेषु राघव
   आत्मानं पूजयन राम पृच्छस्य अस्मान सुहृत्तया
27 तवं हि सत्यव्रतः शूरॊ धार्मिकॊ दृढविक्रमः
   परीक्ष्य कारा समृतिमान निसृष्टात्मा सुहृत्सु च
28 तस्माद एकैकशस तावद बरुवन्तु सचिवास तव
   हेतुतॊ मतिसंपन्नाः समर्थाश च पुनः पुनः
29 इत्य उक्ते राघवायाथ मतिमान अङ्गदॊ ऽगरतः
   विभीषणपरीक्षार्थम उवाच वचनं हरिः
30 शत्रॊः सकाशात संप्राप्तः सर्वथा शङ्क्य एव हि
   विश्वासयॊग्यः सहसा न कर्तव्यॊ विभीषणः
31 छादयित्वात्मभावं हि चरन्ति शठबुद्धयः
   परहरन्ति च रन्ध्रेषु सॊ ऽनर्थः सुमहान भवेत
32 अर्थानर्थौ विनिश्चित्य वयवसायं भजेत ह
   गुणतः संग्रहं कुर्याद दॊषतस तु विसर्जयेत
33 यदि दॊषॊ महांस तस्मिंस तयज्यताम अविशङ्कितम
   गुणान वापि बहूञ जञात्वा संग्रहः करियतां नृप
34 शरभस तव अथ निश्चित्य सार्थं वचनम अब्रवीत
   कषिप्रम अस्मिन नरव्याघ्र चारः परतिविधीयताम
35 परणिधाय हि चारेण यथावत सूक्ष्मबुद्धिना
   परीक्ष्य च ततः कार्यॊ यथान्यायं परिग्रहः
36 जाम्बवांस तव अथ संप्रेक्ष्य शास्त्रबुद्ध्या विचक्षणः
   वाक्यं विज्ञापयाम आस गुणवद दॊषवर्जितम
37 बद्धवैराच च पापाच च राक्षसेन्द्राद विभीषणः
   अदेश काले संप्राप्तः सर्वथा शङ्क्यताम अयम
38 ततॊ मैन्दस तु संप्रेक्ष्य नयापनयकॊविदः
   वाक्यं वचनसंपन्नॊ बभाषे हेतुमत्तरम
39 वचनं नाम तस्यैष रावणस्य विभीषणः
   पृच्छ्यतां मधुरेणायं शनैर नरवरेश्वर
40 भावम अस्य तु विज्ञाय ततस तत्त्वं करिष्यसि
   यदि दृष्टॊ न दुष्टॊ वा बुद्धिपूर्वं नरर्षभ
41 अथ संस्कारसंपन्नॊ हनूमान सचिवॊत्तमः
   उवाच वचनं शलक्ष्णम अर्थवन मधुरं लघु
42 न भवन्तं मतिश्रेष्ठं समर्थं वदतां वरम
   अतिशाययितुं शक्तॊ बृहस्पतिर अपि बरुवन
43 न वादान नापि संघर्षान नाधिक्यान न च कामतः
   वक्ष्यामि वचनं राजन यथार्थं रामगौरवात
44 अर्थानर्थनिमित्तं हि यद उक्तं सचिवैस तव
   तत्र दॊषं परपश्यामि करिया न हय उपपद्यते
45 ऋते नियॊगात सामर्थ्यम अवबॊद्धुं न शक्यते
   सहसा विनियॊगॊ हि दॊषवान परतिभाति मे
46 चारप्रणिहितं युक्तं यद उक्तं सचिवैस तव
   अर्थस्यासंभवात तत्र कारणं नॊपपद्यते
47 अदेश काले संप्राप्त इत्य अयं यद विभीषणः
   विवक्षा चात्र मे ऽसतीयं तां निबॊध यथा मति
48 स एष देशः कालश च भवतीह यथा तथा
   पुरुषात पुरुषं पराप्य तथा दॊषगुणाव अपि
49 दौरात्म्यं रावणे दृष्ट्वा विक्रमं च तथा तवयि
   युक्तम आगमनं तस्य सदृशं तस्य बुद्धितः
50 अज्ञातरूपैः पुरुषैः स राजन पृच्छ्यताम इति
   यद उक्तम अत्र मे परेक्षा का चिद अस्ति समीक्षिता
51 पृच्छ्यमानॊ विशङ्केत सहसा बुद्धिमान वचः
   तत्र मित्रं परदुष्येत मिथ्यपृष्टं सुखागतम
52 अशक्यः सहसा राजन भावॊ वेत्तुं परस्य वै
   अन्तः सवभावैर गीतैस तैर नैपुण्यं पश्यता भृशम
53 न तव अस्य बरुवतॊ जातु लक्ष्यते दुष्टभावता
   परसन्नं वदनं चापि तस्मान मे नास्ति संशयः
54 अशङ्कितमतिः सवस्थॊ न शठः परिसर्पति
   न चास्य दुष्टा वाक चापि तस्मान नास्तीह संशयः
55 आकारश छाद्यमानॊ ऽपि न शक्यॊ विनिगूहितुम
   बलाद धि विवृणॊत्य एव भावम अन्तर्गतं नृणाम
56 देशकालॊपपन्नं च कार्यं कार्यविदां वर
   सफलं कुरुते कषिप्रं परयॊगेणाभिसंहितम
57 उद्यॊगं तव संप्रेक्ष्य मिथ्यावृत्तं च रावणम
   वालिनश च वधं शरुत्वा सुग्रीवं चाभिषेचितम
58 राज्यं परार्थयमानश च बुद्धिपूर्वम इहागतः
   एतावत तु पुरस्कृत्य युज्यते तव अस्य संग्रहः
59 यथाशक्ति मयॊक्तं तु राक्षसस्यार्जवं परति
   तवं परमाणं तु शेषस्य शरुत्वा बुद्धिमतां वर


Next: Chapter 12