Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 7

 1 ity uktā rākṣasendreṇa rākṣasās te mahābalāḥ
  ūcuḥ prāñjalayaḥ sarve rāvaṇaṃ rākṣaseśvaram
 2 rājan parighaśaktyṛṣṭiśūlapaṭṭasasaṃkulam
  sumahan no balaṃ kasmād viṣādaṃ bhajate bhavān
 3 kailāsaśikharāvāsī yakṣair bahubhir āvṛtaḥ
  sumahat kadanaṃ kṛtvā vaśyas te dhanadaḥ kṛtaḥ
 4 sa maheśvarasakhyena ślāghamānas tvayā vibho
  nirjitaḥ samare roṣāl lokapālo mahābalaḥ
 5 vinihatya ca yakṣaughān vikṣobhya ca vigṛhya ca
  tvayā kailāsaśikharād vimānam idam āhṛtam
 6 mayena dānavendreṇa tvadbhayāt sakhyam icchatā
  duhitā tava bhāryārthe dattā rākṣasapuṃgava
 7 dānavendro madhur nāma vīryotsikto durāsadaḥ
  vigṛhya vaśam ānītaḥ kumbhīnasyāḥ sukhāvahaḥ
 8 nirjitās te mahābāho nāgā gatvā rasātalam
  vāsukis takṣakaḥ śaṅkho jaṭī ca vaśam āhṛtāḥ
 9 akṣayā balavantaś ca śūrā labdhavarāḥ punaḥ
  tvayā saṃvatsaraṃ yuddhvā samare dānavā vibho
 10 svabalaṃ samupāśritya nītā vaśam ariṃdama
   māyāś cādhigatās tatra bahavo rākṣasādhipa
11 śūrāś ca balavantaś ca varuṇasya sutā raṇe
   nirjitās te mahābāho caturvidhabalānugāḥ
12 mṛtyudaṇḍamahāgrāhaṃ śālmalidvīpamaṇḍitam
   avagāhya tvayā rājan yamasya balasāgaram
13 jayaś ca viplulaḥ prāpto mṛtyuś ca pratiṣedhitaḥ
   suyuddhena ca te sarve lokās tatra sutoṣitāḥ
14 kṣatriyair bahubhir vīraiḥ śakratulyaparākramaiḥ
   āsīd vasumatī pūrṇā mahadbhir iva pādapaiḥ
15 teṣāṃ vīryaguṇotsāhair na samo rāghavo raṇe
   prasahya te tvayā rājan hatāḥ paramadurjayāḥ
16 rājan nāpad ayukteyam āgatā prākṛtāj janāt
   hṛdi naiva tvayā kāryā tvaṃ vadhiṣyasi rāghavam
 1 इत्य उक्ता राक्षसेन्द्रेण राक्षसास ते महाबलाः
  ऊचुः पराञ्जलयः सर्वे रावणं राक्षसेश्वरम
 2 राजन परिघशक्त्यृष्टिशूलपट्टससंकुलम
  सुमहन नॊ बलं कस्माद विषादं भजते भवान
 3 कैलासशिखरावासी यक्षैर बहुभिर आवृतः
  सुमहत कदनं कृत्वा वश्यस ते धनदः कृतः
 4 स महेश्वरसख्येन शलाघमानस तवया विभॊ
  निर्जितः समरे रॊषाल लॊकपालॊ महाबलः
 5 विनिहत्य च यक्षौघान विक्षॊभ्य च विगृह्य च
  तवया कैलासशिखराद विमानम इदम आहृतम
 6 मयेन दानवेन्द्रेण तवद्भयात सख्यम इच्छता
  दुहिता तव भार्यार्थे दत्ता राक्षसपुंगव
 7 दानवेन्द्रॊ मधुर नाम वीर्यॊत्सिक्तॊ दुरासदः
  विगृह्य वशम आनीतः कुम्भीनस्याः सुखावहः
 8 निर्जितास ते महाबाहॊ नागा गत्वा रसातलम
  वासुकिस तक्षकः शङ्खॊ जटी च वशम आहृताः
 9 अक्षया बलवन्तश च शूरा लब्धवराः पुनः
  तवया संवत्सरं युद्ध्वा समरे दानवा विभॊ
 10 सवबलं समुपाश्रित्य नीता वशम अरिंदम
   मायाश चाधिगतास तत्र बहवॊ राक्षसाधिप
11 शूराश च बलवन्तश च वरुणस्य सुता रणे
   निर्जितास ते महाबाहॊ चतुर्विधबलानुगाः
12 मृत्युदण्डमहाग्राहं शाल्मलिद्वीपमण्डितम
   अवगाह्य तवया राजन यमस्य बलसागरम
13 जयश च विप्लुलः पराप्तॊ मृत्युश च परतिषेधितः
   सुयुद्धेन च ते सर्वे लॊकास तत्र सुतॊषिताः
14 कषत्रियैर बहुभिर वीरैः शक्रतुल्यपराक्रमैः
   आसीद वसुमती पूर्णा महद्भिर इव पादपैः
15 तेषां वीर्यगुणॊत्साहैर न समॊ राघवॊ रणे
   परसह्य ते तवया राजन हताः परमदुर्जयाः
16 राजन नापद अयुक्तेयम आगता पराकृताज जनात
   हृदि नैव तवया कार्या तवं वधिष्यसि राघवम


Next: Chapter 8