Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6
Chapter 4

 1 śrutvā hanūmato vākyaṃ yathāvad anupūrvaśaḥ
  tato 'bravīn mahātejā rāmaḥ satyaparākramaḥ
 2 yāṃ nivedayase laṅkāṃ purīṃ bhīmasya rakṣasaḥ
  kṣipram enāṃ vadhiṣyāmi satyam etad bravīmi te
 3 asmin muhūrte sugrīva prayāṇam abhirocaye
  yukto muhūrto vijayaḥ prāpto madhyaṃ divākaraḥ
 4 uttarā phalgunī hy adya śvas tu hastena yokṣyate
  abhiprayāma sugrīva sarvānīkasamāvṛtāḥ
 5 nimittāni ca dhanyāni yāni prādurbhavanti me
  nihatya rāvaṇaṃ sītām ānayiṣyāmi jānakīm
 6 upariṣṭād dhi nayanaṃ sphuramāṇam idaṃ mama
  vijayaṃ samanuprāptaṃ śaṃsatīva manoratham
 7 agre yātu balasyāsya nīlo mārgam avekṣitum
  vṛtaḥ śatasahasreṇa vānarāṇāṃ tarasvinām
 8 phalamūlavatā nīla śītakānanavāriṇā
  pathā madhumatā cāśu senāṃ senāpate naya
 9 dūṣayeyur durātmānaḥ pathi mūlaphalodakam
  rākṣasāḥ parirakṣethās tebhyas tvaṃ nityam udyataḥ
 10 nimneṣu vanadurgeṣu vaneṣu ca vanaukasaḥ
   abhiplutyābhipaśyeyuḥ pareṣāṃ nihataṃ balam
11 sāgaraughanibhaṃ bhīmam agrānīkaṃ mahābalāḥ
   kapisiṃhā prakarṣantu śataśo 'tha sahasraśaḥ
12 gajaś ca girisaṃkāśo gavayaś ca mahābalaḥ
   gavākṣaś cāgrato yāntu gavāṃ dṛptā ivarṣabhāḥ
13 yātu vānaravāhinyā vānaraḥ plavatāṃ patiḥ
   pālayan dakṣiṇaṃ pārśvam ṛṣabho vānararṣabhaḥ
14 gandhahastīva durdharṣas tarasvī gandhamādanaḥ
   yātu vānaravāhinyāḥ savyaṃ pārśvam adhiṣṭhitaḥ
15 yāsyāmi balamadhye 'haṃ balaugham abhiharṣayan
   adhiruhya hanūmantam airāvatam iveśvaraḥ
16 aṅgadenaiṣa saṃyātu lakṣmaṇaś cāntakopamaḥ
   sārvabhaumeṇa bhūteśo draviṇādhipatir yathā
17 jāmbavāṃś ca suṣeṇaś ca vegadarśī ca vānaraḥ
   ṛkṣarājo mahāsattvaḥ kukṣiṃ rakṣantu te trayaḥ
18 rāghavasya vacaḥ śrutvā sugrīvo vāhinīpatiḥ
   vyādideśa mahāvīryān vānarān vānararṣabhaḥ
19 te vānaragaṇāḥ sarve samutpatya yuyutsavaḥ
   guhābhyaḥ śikharebhyaś ca āśu pupluvire tadā
20 tato vānararājena lakṣmaṇena ca pūjitaḥ
   jagāma rāmo dharmātmā sasainyo dakṣiṇāṃ diśam
21 śataiḥ śatasahasraiś ca koṭībhir ayutair api
   vāraṇābhiś ca haribhir yayau parivṛtas tadā
22 taṃ yāntam anuyāti sma mahatī harivāhinī
23 hṛṣṭāḥ pramuditāḥ sarve sugrīveṇābhipālitāḥ
   āplavantaḥ plavantaś ca garjantaś ca plavaṃgamāḥ
   kṣvelanto ninadantaś ca jagmur vai dakṣiṇāṃ diśam
24 bhakṣayantaḥ sugandhīni madhūni ca phalāni ca
   udvahanto mahāvṛkṣān mañjarīpuñjadhāriṇaḥ
25 anyonyaṃ sahasā dṛṣṭā nirvahanti kṣipanti ca
   patantaś cotpatanty anye pātayanty apare parān
26 rāvaṇo no nihantavyaḥ sarve ca rajanīcarāḥ
   iti garjanti harayo rāghavasya samīpataḥ
27 purastād ṛṣabhho vīro nīlaḥ kumuda eva ca
   pathānaṃ śodhayanti sma vānarair bahubhiḥ saha
28 madhye tu rājā sugrīvo rāmo lakṣmaṇa eva ca
   bahubhir balibhir bhīmair vṛtāḥ śatrunibarhaṇaḥ
29 hariḥ śatabalir vīraḥ koṭībhir daśabhir vṛtaḥ
   sarvām eko hy avaṣṭabhya rarakṣa harivāhinīm
30 koṭīśataparīvāraḥ kesarī panaso gajaḥ
   arkaś cātibalaḥ pārśvam ekaṃ tasyābhirakṣati
31 suṣeṇo jāmbavāṃś caiva ṛkṣair bahubhir āvṛtaḥ
   sugrīvaṃ purataḥ kṛtvā jaghanaṃ saṃrarakṣatuḥ
32 teṣāṃ senāpatir vīro nīlo vānarapuṃgavaḥ
   saṃpatan patatāṃ śreṣṭhas tad balaṃ paryapālayat
33 darīmikhaḥ prajaṅghaś ca jambho 'tha rabhasaḥ kapiḥ
   sarvataś ca yayur vīrās tvarayantaḥ plavaṃgamān
34 evaṃ te hariśārdūlā gacchanto baladarpitāḥ
   apaśyaṃs te giriśreṣṭhaṃ sahyaṃ drumalatāyutam
35 sāgaraughanibhaṃ bhīmaṃ tad vānarabalaṃ mahat
   niḥsasarpa mahāghoṣaṃ bhīmavega ivārṇavaḥ
36 tasya dāśaratheḥ pārśve śūrās te kapikuñjarāḥ
   tūrṇam āpupluvuḥ sarve sadaśvā iva coditāḥ
37 kapibhyām uhyamānau tau śuśubhate nararṣabhau
   mahadbhyām iva saṃspṛṣṭau grāhābhyāṃ candrabhāskarau
38 tam aṅgadagato rāmaṃ lakṣmaṇaḥ śubhayā girā
   uvāca pratipūrṇārthaḥ smṛtimān pratibhānavān
39 hṛtām avāpya vaidehīṃ kṣipraṃ hatvā ca rāvaṇam
   samṛddhārthaḥ samṛddhārthām ayodhyāṃ pratiyāsyasi
40 mahānti ca nimittāni divi bhūmau ca rāghava
   śubhānti tava paśyāmi sarvāṇy evārthasiddhaye
41 anu vāti śubho vāyuḥ senāṃ mṛduhitaḥ sukhaḥ
   pūrṇavalgusvarāś ceme pravadanti mṛgadvijāḥ
42 prasannāś ca diśaḥ sarvā vimalaś ca divākaraḥ
   uśanā ca prasannārcir anu tvāṃ bhārgavo gataḥ
43 brahmarāśir viśuddhaś ca śuddhāś ca paramarṣayaḥ
   arciṣmantaḥ prakāśante dhruvaṃ sarve pradakṣiṇam
44 triśaṅkur vimalo bhāti rājarṣiḥ sapurohitaḥ
   pitāmahavaro 'smākam iṣkvākūṇāṃ mahātmanām
45 vimale ca prakāśete viśākhe nirupadrave
   nakṣatraṃ param asmākam ikṣvākūṇāṃ mahātmanām
46 nairṛtaṃ nairṛtānāṃ ca nakṣatram abhipīḍyate
   mūlaṃ mūlavatā spṛṣṭaṃ dhūpyate dhūmaketunā
47 saraṃ caitad vināśāya rākṣasānām upasthitam
   kāle kālagṛhītānāṃ nakatraṃ grahapīḍitam
48 prasannāḥ surasāś cāpo vanāni phalavanti ca
   pravānty abhyadhikaṃ gandhā yathartukusumā drumāḥ
49 vyūḍhāni kapisainyāni prakāśante 'dhikaṃ prabho
   devānām iva sainyāni saṃgrāme tārakāmaye
50 evam ārya samīkṣyaitān prīto bhavitum arhasi
   iti bhrātaram āśvāsya hṛṣṭaḥ saumitrir abravīt
51 athāvṛtya mahīṃ kṛtsnāṃ jagāma mahatī camūḥ
   ṛkṣavānaraśārdūlair nakhadaṃṣṭrāyudhair vṛtā
52 karāgraiś caraṇāgraiś ca vānarair uddhataṃ rajaḥ
   bhaumam antardadhe lokaṃ nivārya savituḥ prabhām
53 sā sma yāti divārātraṃ mahatī harivāhinī
   hṛṣṭapramuditā senā sugrīveṇābhirakṣitā
54 vanarās tvaritaṃ yānti sarve yuddhābhinandanaḥ
   mumokṣayiṣavaḥ sītāṃ muhūrtaṃ kvāpi nāsata
55 tataḥ pādapasaṃbādhaṃ nānāmṛgasamākulam
   sahyaparvatam āsedur malayaṃ ca mahī dharam
56 kānanāni vicitrāṇi nadīprasravaṇāni ca
   paśyann api yayau rāmaḥ sahyasya malayasya ca
57 campakāṃs tilakāṃś cūtān aśokān sinduvārakān
   karavīrāṃś ca timiśān bhañjanti sma plavaṃgamāḥ
58 phalāny amṛtagandhīni mūlāni kusumāni ca
   bubhujur vānarās tatra pādapānāṃ balotkaṭāḥ
59 droṇamātrapramāṇāni lambamānāni vānarāḥ
   yayuḥ pibanto hṛṣṭās te madhūni madhupiṅgalāḥ
60 pādapān avabhañjanto vikarṣantas tathā latāḥ
   vidhamanto girivarān prayayuḥ plavagarṣabhāḥ
61 vṛkṣebhyo 'nye tu kapayo nardanto madhudarpitāḥ
   anye vṛkṣān prapadyante prapatanty api cāpare
62 babhūva vasudhā tais tu saṃpūrṇā haripuṃgavaiḥ
   yathā kamalakedāraiḥ pakvair iva vasuṃdharā
63 mahendram atha saṃprāpya rāmo rājīvalocanaḥ
   adhyārohan mahābāhuḥ śikharaṃ drumabhūṣitam
64 tataḥ śikharam āruhya rāmo daśarathātmajaḥ
   kūrmamīnasamākīrṇam apaśyat salilāśayam
65 te sahyaṃ samatikramya malayaṃ ca mahāgirim
   āsedur ānupūrvyeṇa samudraṃ bhīmaniḥsvanam
66 avaruhya jagāmāśu velāvanam anuttamam
   rāmo ramayatāṃ śreṣṭhaḥ sasugrīvaḥ salakṣmaṇaḥ
67 atha dhautopalatalāṃ toyaughaiḥ sahasotthitaiḥ
   velām āsādya vipulāṃ rāmo vacanam abravīt
68 ete vayam anuprāptāḥ sugrīva varuṇālayam
   ihedānīṃ vicintā sā yā na pūrvaṃ samutthitā
69 ataḥ paramatīro 'yaṃ sāgaraḥ saritāṃ pati
   na cāyam anupāyena śakyas taritum arṇavaḥ
70 tad ihaiva niveśo 'stu mantraḥ prastūyatām iha
   yathedaṃ vānarabalaṃ paraṃ pāram avāpnuyāt
71 itīva sa mahābāhuḥ sītāharaṇakarśitaḥ
   rāmaḥ sāgaram āsādya vāsam ājñāpayat tadā
72 saṃprāpto mantrakālo naḥ sāgarasyeha laṅghane
   svāṃ svāṃ senāṃ samutsṛjya mā ca kaś cit kuto vrajet
   gacchantu vānarāḥ śūrā jñeyaṃ channaṃ bhayaṃ ca naḥ
73 rāmasya vacanaṃ śrutvā sugrīvaḥ sahalakṣmaṇaḥ
   senāṃ nyaveśayat tīre sāgarasya drumāyute
74 virarāja samīpasthaṃ sāgarasya tu tad balam
   madhupāṇḍujalaḥ śrīmān dvitīya iva sāgaraḥ
75 velāvanam upāgamya tatas te haripuṃgavāḥ
   viniviṣṭāḥ paraṃ pāraṃ kāṅkṣamāṇā mahodadheḥ
76 sā mahārṇavam āsādya hṛṣṭā vānaravāhinī
   vāyuvegasamādhūtaṃ paśyamānā mahārṇavam
77 dūrapāram asaṃbādhaṃ rakṣogaṇaniṣevitam
   paśyanto varuṇāvāsaṃ niṣedur hariyūthapāḥ
78 caṇḍanakragrahaṃ ghoraṃ kṣapādau divasakṣaye
   candrodaye samādhūtaṃ praticandrasamākulam
79 caṇḍānilamahāgrāhaiḥ kīrṇaṃ timitimiṃgilaiḥ
   dīptabhogair ivākrīrṇaṃ bhujaṃgair varuṇālayam
80 avagāḍhaṃ mahāsattair nānāśailasamākulam
   durgaṃ drugam amārgaṃ tam agādham asurālayam
81 makarair nāgabhogaiś ca vigāḍhā vātalohitāḥ
   utpetuś ca nipetuś ca pravṛddhā jalarāśayaḥ
82 agnicūrṇam ivāviddhaṃ bhāskarāmbumanoragam
   surāriviṣayaṃ ghoraṃ pātālaviṣamaṃ sadā
83 sāgaraṃ cāmbaraprakhyam ambaraṃ sāgaropamam
   sāgaraṃ cāmbaraṃ ceti nirviśeṣam adṛśyata
84 saṃpṛktaṃ nabhasā hy ambhaḥ saṃpṛktaṃ ca nabho 'mbhasā
   tādṛgrūpe sma dṛśyete tārā ratnasamākule
85 samutpatitameghasya vīcci mālākulasya ca
   viśeṣo na dvayor āsīt sāgarasyāmbarasya ca
86 anyonyair āhatāḥ saktāḥ sasvanur bhīmaniḥsvanāḥ
   ūrmayaḥ sindhurājasya mahābherya ivāhave
87 ratnaughajalasaṃnādaṃ viṣaktam iva vāyunā
   utpatantam iva kruddhaṃ yādogaṇasamākulam
88 dadṛśus te mahātmāno vātāhatajalāśayam
   aniloddhūtam ākāśe pravalgatam ivormibhiḥ
   bhrāntormijalasaṃnādaṃ pralolam iva sāgaram
 1 शरुत्वा हनूमतॊ वाक्यं यथावद अनुपूर्वशः
  ततॊ ऽबरवीन महातेजा रामः सत्यपराक्रमः
 2 यां निवेदयसे लङ्कां पुरीं भीमस्य रक्षसः
  कषिप्रम एनां वधिष्यामि सत्यम एतद बरवीमि ते
 3 अस्मिन मुहूर्ते सुग्रीव परयाणम अभिरॊचये
  युक्तॊ मुहूर्तॊ विजयः पराप्तॊ मध्यं दिवाकरः
 4 उत्तरा फल्गुनी हय अद्य शवस तु हस्तेन यॊक्ष्यते
  अभिप्रयाम सुग्रीव सर्वानीकसमावृताः
 5 निमित्तानि च धन्यानि यानि परादुर्भवन्ति मे
  निहत्य रावणं सीताम आनयिष्यामि जानकीम
 6 उपरिष्टाद धि नयनं सफुरमाणम इदं मम
  विजयं समनुप्राप्तं शंसतीव मनॊरथम
 7 अग्रे यातु बलस्यास्य नीलॊ मार्गम अवेक्षितुम
  वृतः शतसहस्रेण वानराणां तरस्विनाम
 8 फलमूलवता नील शीतकाननवारिणा
  पथा मधुमता चाशु सेनां सेनापते नय
 9 दूषयेयुर दुरात्मानः पथि मूलफलॊदकम
  राक्षसाः परिरक्षेथास तेभ्यस तवं नित्यम उद्यतः
 10 निम्नेषु वनदुर्गेषु वनेषु च वनौकसः
   अभिप्लुत्याभिपश्येयुः परेषां निहतं बलम
11 सागरौघनिभं भीमम अग्रानीकं महाबलाः
   कपिसिंहा परकर्षन्तु शतशॊ ऽथ सहस्रशः
12 गजश च गिरिसंकाशॊ गवयश च महाबलः
   गवाक्षश चाग्रतॊ यान्तु गवां दृप्ता इवर्षभाः
13 यातु वानरवाहिन्या वानरः पलवतां पतिः
   पालयन दक्षिणं पार्श्वम ऋषभॊ वानरर्षभः
14 गन्धहस्तीव दुर्धर्षस तरस्वी गन्धमादनः
   यातु वानरवाहिन्याः सव्यं पार्श्वम अधिष्ठितः
15 यास्यामि बलमध्ये ऽहं बलौघम अभिहर्षयन
   अधिरुह्य हनूमन्तम ऐरावतम इवेश्वरः
16 अङ्गदेनैष संयातु लक्ष्मणश चान्तकॊपमः
   सार्वभौमेण भूतेशॊ दरविणाधिपतिर यथा
17 जाम्बवांश च सुषेणश च वेगदर्शी च वानरः
   ऋक्षराजॊ महासत्त्वः कुक्षिं रक्षन्तु ते तरयः
18 राघवस्य वचः शरुत्वा सुग्रीवॊ वाहिनीपतिः
   वयादिदेश महावीर्यान वानरान वानरर्षभः
19 ते वानरगणाः सर्वे समुत्पत्य युयुत्सवः
   गुहाभ्यः शिखरेभ्यश च आशु पुप्लुविरे तदा
20 ततॊ वानरराजेन लक्ष्मणेन च पूजितः
   जगाम रामॊ धर्मात्मा ससैन्यॊ दक्षिणां दिशम
21 शतैः शतसहस्रैश च कॊटीभिर अयुतैर अपि
   वारणाभिश च हरिभिर ययौ परिवृतस तदा
22 तं यान्तम अनुयाति सम महती हरिवाहिनी
23 हृष्टाः परमुदिताः सर्वे सुग्रीवेणाभिपालिताः
   आप्लवन्तः पलवन्तश च गर्जन्तश च पलवंगमाः
   कष्वेलन्तॊ निनदन्तश च जग्मुर वै दक्षिणां दिशम
24 भक्षयन्तः सुगन्धीनि मधूनि च फलानि च
   उद्वहन्तॊ महावृक्षान मञ्जरीपुञ्जधारिणः
25 अन्यॊन्यं सहसा दृष्टा निर्वहन्ति कषिपन्ति च
   पतन्तश चॊत्पतन्त्य अन्ये पातयन्त्य अपरे परान
26 रावणॊ नॊ निहन्तव्यः सर्वे च रजनीचराः
   इति गर्जन्ति हरयॊ राघवस्य समीपतः
27 पुरस्ताद ऋषभ्हॊ वीरॊ नीलः कुमुद एव च
   पथानं शॊधयन्ति सम वानरैर बहुभिः सह
28 मध्ये तु राजा सुग्रीवॊ रामॊ लक्ष्मण एव च
   बहुभिर बलिभिर भीमैर वृताः शत्रुनिबर्हणः
29 हरिः शतबलिर वीरः कॊटीभिर दशभिर वृतः
   सर्वाम एकॊ हय अवष्टभ्य ररक्ष हरिवाहिनीम
30 कॊटीशतपरीवारः केसरी पनसॊ गजः
   अर्कश चातिबलः पार्श्वम एकं तस्याभिरक्षति
31 सुषेणॊ जाम्बवांश चैव ऋक्षैर बहुभिर आवृतः
   सुग्रीवं पुरतः कृत्वा जघनं संररक्षतुः
32 तेषां सेनापतिर वीरॊ नीलॊ वानरपुंगवः
   संपतन पततां शरेष्ठस तद बलं पर्यपालयत
33 दरीमिखः परजङ्घश च जम्भॊ ऽथ रभसः कपिः
   सर्वतश च ययुर वीरास तवरयन्तः पलवंगमान
34 एवं ते हरिशार्दूला गच्छन्तॊ बलदर्पिताः
   अपश्यंस ते गिरिश्रेष्ठं सह्यं दरुमलतायुतम
35 सागरौघनिभं भीमं तद वानरबलं महत
   निःससर्प महाघॊषं भीमवेग इवार्णवः
36 तस्य दाशरथेः पार्श्वे शूरास ते कपिकुञ्जराः
   तूर्णम आपुप्लुवुः सर्वे सदश्वा इव चॊदिताः
37 कपिभ्याम उह्यमानौ तौ शुशुभते नरर्षभौ
   महद्भ्याम इव संस्पृष्टौ गराहाभ्यां चन्द्रभास्करौ
38 तम अङ्गदगतॊ रामं लक्ष्मणः शुभया गिरा
   उवाच परतिपूर्णार्थः समृतिमान परतिभानवान
39 हृताम अवाप्य वैदेहीं कषिप्रं हत्वा च रावणम
   समृद्धार्थः समृद्धार्थाम अयॊध्यां परतियास्यसि
40 महान्ति च निमित्तानि दिवि भूमौ च राघव
   शुभान्ति तव पश्यामि सर्वाण्य एवार्थसिद्धये
41 अनु वाति शुभॊ वायुः सेनां मृदुहितः सुखः
   पूर्णवल्गुस्वराश चेमे परवदन्ति मृगद्विजाः
42 परसन्नाश च दिशः सर्वा विमलश च दिवाकरः
   उशना च परसन्नार्चिर अनु तवां भार्गवॊ गतः
43 बरह्मराशिर विशुद्धश च शुद्धाश च परमर्षयः
   अर्चिष्मन्तः परकाशन्ते धरुवं सर्वे परदक्षिणम
44 तरिशङ्कुर विमलॊ भाति राजर्षिः सपुरॊहितः
   पितामहवरॊ ऽसमाकम इष्क्वाकूणां महात्मनाम
45 विमले च परकाशेते विशाखे निरुपद्रवे
   नक्षत्रं परम अस्माकम इक्ष्वाकूणां महात्मनाम
46 नैरृतं नैरृतानां च नक्षत्रम अभिपीड्यते
   मूलं मूलवता सपृष्टं धूप्यते धूमकेतुना
47 सरं चैतद विनाशाय राक्षसानाम उपस्थितम
   काले कालगृहीतानां नकत्रं गरहपीडितम
48 परसन्नाः सुरसाश चापॊ वनानि फलवन्ति च
   परवान्त्य अभ्यधिकं गन्धा यथर्तुकुसुमा दरुमाः
49 वयूढानि कपिसैन्यानि परकाशन्ते ऽधिकं परभॊ
   देवानाम इव सैन्यानि संग्रामे तारकामये
50 एवम आर्य समीक्ष्यैतान परीतॊ भवितुम अर्हसि
   इति भरातरम आश्वास्य हृष्टः सौमित्रिर अब्रवीत
51 अथावृत्य महीं कृत्स्नां जगाम महती चमूः
   ऋक्षवानरशार्दूलैर नखदंष्ट्रायुधैर वृता
52 कराग्रैश चरणाग्रैश च वानरैर उद्धतं रजः
   भौमम अन्तर्दधे लॊकं निवार्य सवितुः परभाम
53 सा सम याति दिवारात्रं महती हरिवाहिनी
   हृष्टप्रमुदिता सेना सुग्रीवेणाभिरक्षिता
54 वनरास तवरितं यान्ति सर्वे युद्धाभिनन्दनः
   मुमॊक्षयिषवः सीतां मुहूर्तं कवापि नासत
55 ततः पादपसंबाधं नानामृगसमाकुलम
   सह्यपर्वतम आसेदुर मलयं च मही धरम
56 काननानि विचित्राणि नदीप्रस्रवणानि च
   पश्यन्न अपि ययौ रामः सह्यस्य मलयस्य च
57 चम्पकांस तिलकांश चूतान अशॊकान सिन्दुवारकान
   करवीरांश च तिमिशान भञ्जन्ति सम पलवंगमाः
58 फलान्य अमृतगन्धीनि मूलानि कुसुमानि च
   बुभुजुर वानरास तत्र पादपानां बलॊत्कटाः
59 दरॊणमात्रप्रमाणानि लम्बमानानि वानराः
   ययुः पिबन्तॊ हृष्टास ते मधूनि मधुपिङ्गलाः
60 पादपान अवभञ्जन्तॊ विकर्षन्तस तथा लताः
   विधमन्तॊ गिरिवरान परययुः पलवगर्षभाः
61 वृक्षेभ्यॊ ऽनये तु कपयॊ नर्दन्तॊ मधुदर्पिताः
   अन्ये वृक्षान परपद्यन्ते परपतन्त्य अपि चापरे
62 बभूव वसुधा तैस तु संपूर्णा हरिपुंगवैः
   यथा कमलकेदारैः पक्वैर इव वसुंधरा
63 महेन्द्रम अथ संप्राप्य रामॊ राजीवलॊचनः
   अध्यारॊहन महाबाहुः शिखरं दरुमभूषितम
64 ततः शिखरम आरुह्य रामॊ दशरथात्मजः
   कूर्ममीनसमाकीर्णम अपश्यत सलिलाशयम
65 ते सह्यं समतिक्रम्य मलयं च महागिरिम
   आसेदुर आनुपूर्व्येण समुद्रं भीमनिःस्वनम
66 अवरुह्य जगामाशु वेलावनम अनुत्तमम
   रामॊ रमयतां शरेष्ठः ससुग्रीवः सलक्ष्मणः
67 अथ धौतॊपलतलां तॊयौघैः सहसॊत्थितैः
   वेलाम आसाद्य विपुलां रामॊ वचनम अब्रवीत
68 एते वयम अनुप्राप्ताः सुग्रीव वरुणालयम
   इहेदानीं विचिन्ता सा या न पूर्वं समुत्थिता
69 अतः परमतीरॊ ऽयं सागरः सरितां पति
   न चायम अनुपायेन शक्यस तरितुम अर्णवः
70 तद इहैव निवेशॊ ऽसतु मन्त्रः परस्तूयताम इह
   यथेदं वानरबलं परं पारम अवाप्नुयात
71 इतीव स महाबाहुः सीताहरणकर्शितः
   रामः सागरम आसाद्य वासम आज्ञापयत तदा
72 संप्राप्तॊ मन्त्रकालॊ नः सागरस्येह लङ्घने
   सवां सवां सेनां समुत्सृज्य मा च कश चित कुतॊ वरजेत
   गच्छन्तु वानराः शूरा जञेयं छन्नं भयं च नः
73 रामस्य वचनं शरुत्वा सुग्रीवः सहलक्ष्मणः
   सेनां नयवेशयत तीरे सागरस्य दरुमायुते
74 विरराज समीपस्थं सागरस्य तु तद बलम
   मधुपाण्डुजलः शरीमान दवितीय इव सागरः
75 वेलावनम उपागम्य ततस ते हरिपुंगवाः
   विनिविष्टाः परं पारं काङ्क्षमाणा महॊदधेः
76 सा महार्णवम आसाद्य हृष्टा वानरवाहिनी
   वायुवेगसमाधूतं पश्यमाना महार्णवम
77 दूरपारम असंबाधं रक्षॊगणनिषेवितम
   पश्यन्तॊ वरुणावासं निषेदुर हरियूथपाः
78 चण्डनक्रग्रहं घॊरं कषपादौ दिवसक्षये
   चन्द्रॊदये समाधूतं परतिचन्द्रसमाकुलम
79 चण्डानिलमहाग्राहैः कीर्णं तिमितिमिंगिलैः
   दीप्तभॊगैर इवाक्रीर्णं भुजंगैर वरुणालयम
80 अवगाढं महासत्तैर नानाशैलसमाकुलम
   दुर्गं दरुगम अमार्गं तम अगाधम असुरालयम
81 मकरैर नागभॊगैश च विगाढा वातलॊहिताः
   उत्पेतुश च निपेतुश च परवृद्धा जलराशयः
82 अग्निचूर्णम इवाविद्धं भास्कराम्बुमनॊरगम
   सुरारिविषयं घॊरं पातालविषमं सदा
83 सागरं चाम्बरप्रख्यम अम्बरं सागरॊपमम
   सागरं चाम्बरं चेति निर्विशेषम अदृश्यत
84 संपृक्तं नभसा हय अम्भः संपृक्तं च नभॊ ऽमभसा
   तादृग्रूपे सम दृश्येते तारा रत्नसमाकुले
85 समुत्पतितमेघस्य वीच्चि मालाकुलस्य च
   विशेषॊ न दवयॊर आसीत सागरस्याम्बरस्य च
86 अन्यॊन्यैर आहताः सक्ताः सस्वनुर भीमनिःस्वनाः
   ऊर्मयः सिन्धुराजस्य महाभेर्य इवाहवे
87 रत्नौघजलसंनादं विषक्तम इव वायुना
   उत्पतन्तम इव करुद्धं यादॊगणसमाकुलम
88 ददृशुस ते महात्मानॊ वाताहतजलाशयम
   अनिलॊद्धूतम आकाशे परवल्गतम इवॊर्मिभिः
   भरान्तॊर्मिजलसंनादं परलॊलम इव सागरम


Next: Chapter 5