Sacred Texts  Hinduism  Index 
Book 6 Index
  Previous  Next 

Book 6

Chapter 1

 1 śrutvā hanumato vākyaṃ yathāvad abhibhāṣitam
  rāmaḥ prītisamāyukto vākyam uttaram abravīt
 2 kṛtaṃ hanumatā kāryaṃ sumahad bhuvi duṣkaram
  manasāpi yad anyena na śakyaṃ dharaṇītale
 3 na hi taṃ paripaśyāmi yas tareta mahārṇavam
  anyatra garuṇād vāyor anyatra ca hanūmataḥ
 4 devadānavayakṣāṇāṃ gandharvoragarakṣasām
  apradhṛṣyāṃ purīṃ laṅkāṃ rāvaṇena surakṣitām
 5 praviṣṭaḥ sattvam āśritya jīvan ko nāma niṣkramet
  ko viśet sudurādharṣāṃ rākṣasaiś ca surakṣitām
  yo vīryabalasaṃpanno na samaḥ syād dhanūmataḥ
 6 bhṛtyakāryaṃ hanumatā sugrīvasya kṛtaṃ mahat
  evaṃ vidhāya svabalaṃ sadṛśaṃ vikramasya ca
 7 yo hi bhṛtyo niyuktaḥ san bhartrā karmaṇi duṣkare
  kuryāt tadanurāgeṇa tam āhuḥ puruṣottamam
 8 niyukto nṛpateḥ kāryaṃ na kuryād yaḥ samāhitaḥ
  bhṛtyo yuktaḥ samarthaś ca tam āhuḥ puruṣādhamam
 9 tanniyoge niyuktena kṛtaṃ kṛtyaṃ hanūmatā
  na cātmā laghutāṃ nītaḥ sugrīvaś cāpi toṣitaḥ
 10 ahaṃ ca raghuvaṃśaś ca lakṣmaṇaś ca mahābalaḥ
   vaidehyā darśanenādya dharmataḥ parirakṣitāḥ
11 idaṃ tu mama dīnasyā mano bhūyaḥ prakarṣati
   yad ihāsya priyākhyātur na kurmi sadṛśaṃ priyam
12 eṣa sarvasvabhūtas tu pariṣvaṅgo hanūmataḥ
   mayā kālam imaṃ prāpya dattas tasya mahātmanaḥ
13 sarvathā sukṛtaṃ tāvat sītāyāḥ parimārgaṇam
   sāgaraṃ tu samāsādya punar naṣṭaṃ mano mama
14 kathaṃ nāma samudrasya duṣpārasya mahāmbhasaḥ
   harayo dakṣiṇaṃ pāraṃ gamiṣyanti samāhitāḥ
15 yady apy eṣa tu vṛttānto vaidehyā gadito mama
   samudrapāragamane harīṇāṃ kim ivottaram
16 ity uktvā śokasaṃbhrānto rāmaḥ śatrunibarhaṇaḥ
   hanūmantaṃ mahābāhus tato dhyānam upāgamat
 1 शरुत्वा हनुमतॊ वाक्यं यथावद अभिभाषितम
  रामः परीतिसमायुक्तॊ वाक्यम उत्तरम अब्रवीत
 2 कृतं हनुमता कार्यं सुमहद भुवि दुष्करम
  मनसापि यद अन्येन न शक्यं धरणीतले
 3 न हि तं परिपश्यामि यस तरेत महार्णवम
  अन्यत्र गरुणाद वायॊर अन्यत्र च हनूमतः
 4 देवदानवयक्षाणां गन्धर्वॊरगरक्षसाम
  अप्रधृष्यां पुरीं लङ्कां रावणेन सुरक्षिताम
 5 परविष्टः सत्त्वम आश्रित्य जीवन कॊ नाम निष्क्रमेत
  कॊ विशेत सुदुराधर्षां राक्षसैश च सुरक्षिताम
  यॊ वीर्यबलसंपन्नॊ न समः सयाद धनूमतः
 6 भृत्यकार्यं हनुमता सुग्रीवस्य कृतं महत
  एवं विधाय सवबलं सदृशं विक्रमस्य च
 7 यॊ हि भृत्यॊ नियुक्तः सन भर्त्रा कर्मणि दुष्करे
  कुर्यात तदनुरागेण तम आहुः पुरुषॊत्तमम
 8 नियुक्तॊ नृपतेः कार्यं न कुर्याद यः समाहितः
  भृत्यॊ युक्तः समर्थश च तम आहुः पुरुषाधमम
 9 तन्नियॊगे नियुक्तेन कृतं कृत्यं हनूमता
  न चात्मा लघुतां नीतः सुग्रीवश चापि तॊषितः
 10 अहं च रघुवंशश च लक्ष्मणश च महाबलः
   वैदेह्या दर्शनेनाद्य धर्मतः परिरक्षिताः
11 इदं तु मम दीनस्या मनॊ भूयः परकर्षति
   यद इहास्य परियाख्यातुर न कुर्मि सदृशं परियम
12 एष सर्वस्वभूतस तु परिष्वङ्गॊ हनूमतः
   मया कालम इमं पराप्य दत्तस तस्य महात्मनः
13 सर्वथा सुकृतं तावत सीतायाः परिमार्गणम
   सागरं तु समासाद्य पुनर नष्टं मनॊ मम
14 कथं नाम समुद्रस्य दुष्पारस्य महाम्भसः
   हरयॊ दक्षिणं पारं गमिष्यन्ति समाहिताः
15 यद्य अप्य एष तु वृत्तान्तॊ वैदेह्या गदितॊ मम
   समुद्रपारगमने हरीणां किम इवॊत्तरम
16 इत्य उक्त्वा शॊकसंभ्रान्तॊ रामः शत्रुनिबर्हणः
   हनूमन्तं महाबाहुस ततॊ धयानम उपागमत


Next: Chapter 2