Sacred Texts  Hinduism  Index 
Book 5 Index
  Previous  Next 

Book 5
Chapter 54

 1 tatas tu śiṃśapāmūle jānakīṃ paryavasthitām
  abhivādyābravīd diṣṭyā paśyāmi tvām ihākṣatām
 2 tatas taṃ prasthitaṃ sītā vīkṣamāṇā punaḥ punaḥ
  bhartṛsnehānvitaṃ vākyaṃ hanūmantam abhāṣata
 3 kāmam asya tvam evaikaḥ kāryasya parisādhane
  paryāptaḥ paravīraghna yaśasyas te balodayaḥ
 4 balais tu saṃkulāṃ kṛtvā laṅkāṃ parabalārdanaḥ
  māṃ nayed yadi kākutsthas tasya tat sādṛśaṃ bhavet
 5 tad yathā tasya vikrāntam anurūpaṃ mahātmanaḥ
  bhavaty āhavaśūrasya tattvam evopapādaya
 6 tad arthopahitaṃ vākyaṃ praśritaṃ hetusaṃhitam
  niśamya hanumāṃs tasyā vākyam uttaram abravīt
 7 kṣipram eṣyati kākutstho haryṛkṣapravarair vṛtaḥ
  yas te yudhi vijityārīñ śokaṃ vyapanayiṣyati
 8 evam āśvāsya vaidehīṃ hanūmān mārutātmajaḥ
  gamanāya matiṃ kṛtvā vaidehīm abhyavādayat
 9 tataḥ sa kapiśārdūlaḥ svāmisaṃdarśanotsukaḥ
  āruroha giriśreṣṭham ariṣṭam arimardanaḥ
 10 tuṅgapadmakajuṣṭābhir nīlābhir vanarājibhiḥ
   sālatālāśvakarṇaiś ca vaṃśaiś ca bahubhir vṛtam
11 latāvitānair vitataiḥ puṣpavadbhir alaṃkṛtam
   nānāmṛgagaṇākīrṇaṃ dhātuniṣyandabhūṣitam
12 bahuprasravaṇopetaṃ śilāsaṃcayasaṃkaṭam
   maharṣiyakṣagandharvakiṃnaroragasevitam
13 latāpādapasaṃbādhaṃ siṃhākulitakandaram
   vyāghrasaṃghasamākīrṇaṃ svādumūlaphaladrumam
14 tam ārurohātibalaḥ parvataṃ plavagottamaḥ
   rāmadarśanaśīghreṇa praharṣeṇābhicoditaḥ
15 tena pādatalākrāntā ramyeṣu girisānuṣu
   saghoṣāḥ samaśīryanta śilāś cūrṇīkṛtās tataḥ
16 sa tam āruhya śailendraṃ vyavardhata mahākapiḥ
   dakṣiṇād uttaraṃ pāraṃ prārthayaṁl lavaṇāmbhasaḥ
17 adhiruhya tato vīraḥ parvataṃ pavanātmajaḥ
   dadarśa sāgaraṃ bhīmaṃ mīnoraganiṣevitam
18 sa māruta ivākāśaṃ mārutasyātmasaṃbhavaḥ
   prapede hariśārdūlo dakṣiṇād uttarāṃ diśam
19 sa tadā pīḍitas tena kapinā parvatottamaḥ
   rarāsa saha tair bhūtaiḥ prāviśad vasudhātalam
   kampamānaiś ca śikharaiḥ patadbhir api ca drumaiḥ
20 tasyoruvegān mathitāḥ pādapāḥ puṣpaśālinaḥ
   nipetur bhūtale rugṇāḥ śakrāyudhahatā iva
21 kandarodarasaṃsthānāṃ pīḍitānāṃ mahaujasām
   siṃhānāṃ ninado bhīmo nabho bhindan sa śuśruve
22 srastavyāviddhavasanā vyākulīkṛtabhūṣaṇā
   vidyādharyaḥ samutpetuḥ sahasā dharaṇīdharāt
23 atipramāṇā balino dīptajihvā mahāviṣāḥ
   nipīḍitaśirogrīvā vyaveṣṭanta mahāhayaḥ
24 kiṃnaroragagandharvayakṣavidyādharās tathā
   pīḍitaṃ taṃ nagavaraṃ tyaktvā gaganam āsthitāḥ
25 sa ca bhūmidharaḥ śrīmān balinā tena pīḍitaḥ
   savṛkṣaśikharodagrāḥ praviveśa rasātalam
26 daśayojanavistāras triṃśadyojanam ucchritaḥ
   dharaṇyāṃ samatāṃ yātaḥ sa babhūva dharādharaḥ
 1 ततस तु शिंशपामूले जानकीं पर्यवस्थिताम
  अभिवाद्याब्रवीद दिष्ट्या पश्यामि तवाम इहाक्षताम
 2 ततस तं परस्थितं सीता वीक्षमाणा पुनः पुनः
  भर्तृस्नेहान्वितं वाक्यं हनूमन्तम अभाषत
 3 कामम अस्य तवम एवैकः कार्यस्य परिसाधने
  पर्याप्तः परवीरघ्न यशस्यस ते बलॊदयः
 4 बलैस तु संकुलां कृत्वा लङ्कां परबलार्दनः
  मां नयेद यदि काकुत्स्थस तस्य तत सादृशं भवेत
 5 तद यथा तस्य विक्रान्तम अनुरूपं महात्मनः
  भवत्य आहवशूरस्य तत्त्वम एवॊपपादय
 6 तद अर्थॊपहितं वाक्यं परश्रितं हेतुसंहितम
  निशम्य हनुमांस तस्या वाक्यम उत्तरम अब्रवीत
 7 कषिप्रम एष्यति काकुत्स्थॊ हर्यृक्षप्रवरैर वृतः
  यस ते युधि विजित्यारीञ शॊकं वयपनयिष्यति
 8 एवम आश्वास्य वैदेहीं हनूमान मारुतात्मजः
  गमनाय मतिं कृत्वा वैदेहीम अभ्यवादयत
 9 ततः स कपिशार्दूलः सवामिसंदर्शनॊत्सुकः
  आरुरॊह गिरिश्रेष्ठम अरिष्टम अरिमर्दनः
 10 तुङ्गपद्मकजुष्टाभिर नीलाभिर वनराजिभिः
   सालतालाश्वकर्णैश च वंशैश च बहुभिर वृतम
11 लतावितानैर विततैः पुष्पवद्भिर अलंकृतम
   नानामृगगणाकीर्णं धातुनिष्यन्दभूषितम
12 बहुप्रस्रवणॊपेतं शिलासंचयसंकटम
   महर्षियक्षगन्धर्वकिंनरॊरगसेवितम
13 लतापादपसंबाधं सिंहाकुलितकन्दरम
   वयाघ्रसंघसमाकीर्णं सवादुमूलफलद्रुमम
14 तम आरुरॊहातिबलः पर्वतं पलवगॊत्तमः
   रामदर्शनशीघ्रेण परहर्षेणाभिचॊदितः
15 तेन पादतलाक्रान्ता रम्येषु गिरिसानुषु
   सघॊषाः समशीर्यन्त शिलाश चूर्णीकृतास ततः
16 स तम आरुह्य शैलेन्द्रं वयवर्धत महाकपिः
   दक्षिणाद उत्तरं पारं परार्थयँल लवणाम्भसः
17 अधिरुह्य ततॊ वीरः पर्वतं पवनात्मजः
   ददर्श सागरं भीमं मीनॊरगनिषेवितम
18 स मारुत इवाकाशं मारुतस्यात्मसंभवः
   परपेदे हरिशार्दूलॊ दक्षिणाद उत्तरां दिशम
19 स तदा पीडितस तेन कपिना पर्वतॊत्तमः
   ररास सह तैर भूतैः पराविशद वसुधातलम
   कम्पमानैश च शिखरैः पतद्भिर अपि च दरुमैः
20 तस्यॊरुवेगान मथिताः पादपाः पुष्पशालिनः
   निपेतुर भूतले रुग्णाः शक्रायुधहता इव
21 कन्दरॊदरसंस्थानां पीडितानां महौजसाम
   सिंहानां निनदॊ भीमॊ नभॊ भिन्दन स शुश्रुवे
22 सरस्तव्याविद्धवसना वयाकुलीकृतभूषणा
   विद्याधर्यः समुत्पेतुः सहसा धरणीधरात
23 अतिप्रमाणा बलिनॊ दीप्तजिह्वा महाविषाः
   निपीडितशिरॊग्रीवा वयवेष्टन्त महाहयः
24 किंनरॊरगगन्धर्वयक्षविद्याधरास तथा
   पीडितं तं नगवरं तयक्त्वा गगनम आस्थिताः
25 स च भूमिधरः शरीमान बलिना तेन पीडितः
   सवृक्षशिखरॊदग्राः परविवेश रसातलम
26 दशयॊजनविस्तारस तरिंशद्यॊजनम उच्छ्रितः
   धरण्यां समतां यातः स बभूव धराधरः


Next: Chapter 55