Sacred Texts  Hinduism  Index 
Book 5 Index
  Previous  Next 

Book 5
Chapter 51

 1 tasya tadvacanaṃ śrutvā daśagrīvo mahābalaḥ
  deśakālahitaṃ vākyaṃ bhrātur uttamam abravīt
 2 samyag uktaṃ hi bhavatā dūtavadhyā vigarhitā
  avaśyaṃ tu vadhād anyaḥ kriyatām asya nigrahaḥ
 3 kapīnāṃ kila lāṅgūlam iṣṭaṃ bhavati bhūṣaṇam
  tad asya dīpyatāṃ śīghraṃ tena dagdhena gacchatu
 4 tataḥ paśyantv imaṃ dīnam aṅgavairūpyakarśitam
  samitrā jñātayaḥ sarve bāndhavāḥ sasuhṛjjanāḥ
 5 ājñāpayad rākṣasendraḥ puraṃ sarvaṃ sacatvaram
  lāṅgūlena pradīptena rakṣobhiḥ pariṇīyatām
 6 tasya tadvacanaṃ śrutvā rākṣasāḥ kopakarkaśāḥ
  veṣṭante tasya lāṅgūlaṃ jīrṇaiḥ kārpāsikaiḥ paṭaiḥ
 7 saṃveṣṭyamāne lāṅgūle vyavardhata mahākapiḥ
  śuṣkam indhanam āsādya vaneṣv iva hutāśanaḥ
 8 tailena pariṣicyātha te 'gniṃ tatrāvapātayan
 9 lāṅgūlena pradīptena rākṣasāṃs tān apātayat
  roṣāmarṣaparītātmā bālasūryasamānanaḥ
 10 sa bhūyaḥ saṃgataiḥ krūrai rākasair harisattamaḥ
   nibaddhaḥ kṛtavān vīras tatkālasadṛśīṃ matim
11 kāmaṃ khalu na me śaktā nibadhasyāpi rākṣasāḥ
   chittvā pāśān samutpatya hanyām aham imān punaḥ
12 sarveṣām eva paryāpto rākṣasānām ahaṃ yudhi
   kiṃ tu rāmasya prītyarthaṃ viṣahiṣye 'ham īdṛśam
13 laṅkā carayitavyā me punar eva bhaved iti
   rātrau na hi sudṛṣṭā me durgakarmavidhānataḥ
   avaśyam eva draṣṭavyā mayā laṅkā niśākṣaye
14 kāmaṃ bandhaiś ca me bhūyaḥ pucchasyoddīpanena ca
   pīḍāṃ kurvantu rakṣāṃsi na me 'sti manasaḥ śramaḥ
15 tatas te saṃvṛtākāraṃ sattvavantaṃ mahākapim
   parigṛhya yayur hṛṣṭā rākṣasāḥ kapikuñjaram
16 śaṅkhabherīninādais tair ghoṣayantaḥ svakarmabhiḥ
   rākṣasāḥ krūrakarmāṇaś cārayanti sma tāṃ purīm
17 hanumāṃś cārayām āsa rākṣasānāṃ mahāpurīm
   athāpaśyad vimānāni vicitrāṇi mahākapiḥ
18 saṃvṛtān bhūmibhāgāṃś ca suvibhaktāṃś ca catvarān
   rathyāś ca gṛhasaṃbādhāḥ kapiḥ śṛṅgāṭakāni ca
19 catvareṣu catuṣkeṣu rājamārge tathaiva ca
   ghoṣayanti kapiṃ sarve cārīka iti rākṣasāḥ
20 dīpyamāne tatas tasya lāṅgūlāgre hanūmataḥ
   rākṣasyas tā virūpākṣyaḥ śaṃsur devyās tad apriyam
21 yas tvayā kṛtasaṃvādaḥ sīte tāmramukhaḥ kapiḥ
   lāṅgūlena pradīptena sa eṣa pariṇīyate
22 śrutvā tad vacanaṃ krūram ātmāpaharaṇopamam
   vaidehī śokasaṃtaptā hutāśanam upāgamat
23 maṅgalābhimukhī tasya sā tadāsīn mahākapeḥ
   upatasthe viśālākṣī prayatā havyavāhanam
24 yady asti patiśuśrūṣā yady asti caritaṃ tapaḥ
   yadi cāsty ekapatnītvaṃ śīto bhava hanūmataḥ
25 yadi kaś cid anukrośas tasya mayy asti dhīmataḥ
   yadi vā bhāgyaśeṣaṃ me śīto bhava hanūmataḥ
26 yadi māṃ vṛttasaṃpannāṃ tatsamāgamalālasām
   sa vijānāti dharmātmā śīto bhava hanūmataḥ
27 yadi māṃ tārayaty āryaḥ sugrīvaḥ satyasaṃgaraḥ
   asmād duḥkhān mahābāhuḥ śīto bhava hanūmataḥ
28 tatas tīkṣṇārcir avyagraḥ pradakṣiṇaśikho 'nalaḥ
   jajvāla mṛgaśāvākṣyāḥ śaṃsann iva śivaṃ kapeḥ
29 dahyamāne ca lāṅgūle cintayām āsa vānaraḥ
   pradīpto 'gnir ayaṃ kasmān na māṃ dahati sarvataḥ
30 dṛśyate ca mahājvālaḥ karoti ca na me rujam
   śiśirasyeva saṃpāto lāṅgūlāgre pratiṣṭhitaḥ
31 atha vā tad idaṃ vyaktaṃ yad dṛṣṭaṃ plavatā mayā
   rāmaprabhāvād āścaryaṃ parvataḥ saritāṃ patau
32 yadi tāvat samudrasya mainākasya ca dhīmatha
   rāmārthaṃ saṃbhramas tādṛk kim agnir na kariṣyati
33 sītāyāś cānṛśaṃsyena tejasā rāghavasya ca
   pituś ca mama sakhyena na māṃ dahati pāvakaḥ
34 bhūyaḥ sa cintayām āsa muhūrtaṃ kapikuñjaraḥ
   utpapātātha vegena nanāda ca mahākapiḥ
35 puradvāraṃ tataḥ śrīmāñ śailaśṛṅgam ivonnatam
   vibhaktarakṣaḥsaṃbādham āsasādānilātmajaḥ
36 sa bhūtvā śailasaṃkāśaḥ kṣaṇena punar ātmavān
   hrasvatāṃ paramāṃ prāpto bandhanāny avaśātayat
37 vimuktaś cābhavac chrīmān punaḥ parvatasaṃnibhaḥ
   vīkṣamāṇaś ca dadṛśe parighaṃ toraṇāśritam
38 sa taṃ gṛhya mahābāhuḥ kālāyasapariṣkṛtam
   rakṣiṇas tān punaḥ sarvān sūdayām āsa mārutiḥ
39 sa tān nihatvā raṇacaṇḍavikramaḥ; samīkṣamāṇaḥ punar eva laṅkām
   pradīptalāṅgūlakṛtārcimālī; prakāśatāditya ivāṃśumālī
 1 तस्य तद्वचनं शरुत्वा दशग्रीवॊ महाबलः
  देशकालहितं वाक्यं भरातुर उत्तमम अब्रवीत
 2 सम्यग उक्तं हि भवता दूतवध्या विगर्हिता
  अवश्यं तु वधाद अन्यः करियताम अस्य निग्रहः
 3 कपीनां किल लाङ्गूलम इष्टं भवति भूषणम
  तद अस्य दीप्यतां शीघ्रं तेन दग्धेन गच्छतु
 4 ततः पश्यन्त्व इमं दीनम अङ्गवैरूप्यकर्शितम
  समित्रा जञातयः सर्वे बान्धवाः ससुहृज्जनाः
 5 आज्ञापयद राक्षसेन्द्रः पुरं सर्वं सचत्वरम
  लाङ्गूलेन परदीप्तेन रक्षॊभिः परिणीयताम
 6 तस्य तद्वचनं शरुत्वा राक्षसाः कॊपकर्कशाः
  वेष्टन्ते तस्य लाङ्गूलं जीर्णैः कार्पासिकैः पटैः
 7 संवेष्ट्यमाने लाङ्गूले वयवर्धत महाकपिः
  शुष्कम इन्धनम आसाद्य वनेष्व इव हुताशनः
 8 तैलेन परिषिच्याथ ते ऽगनिं तत्रावपातयन
 9 लाङ्गूलेन परदीप्तेन राक्षसांस तान अपातयत
  रॊषामर्षपरीतात्मा बालसूर्यसमाननः
 10 स भूयः संगतैः करूरै राकसैर हरिसत्तमः
   निबद्धः कृतवान वीरस तत्कालसदृशीं मतिम
11 कामं खलु न मे शक्ता निबधस्यापि राक्षसाः
   छित्त्वा पाशान समुत्पत्य हन्याम अहम इमान पुनः
12 सर्वेषाम एव पर्याप्तॊ राक्षसानाम अहं युधि
   किं तु रामस्य परीत्यर्थं विषहिष्ये ऽहम ईदृशम
13 लङ्का चरयितव्या मे पुनर एव भवेद इति
   रात्रौ न हि सुदृष्टा मे दुर्गकर्मविधानतः
   अवश्यम एव दरष्टव्या मया लङ्का निशाक्षये
14 कामं बन्धैश च मे भूयः पुच्छस्यॊद्दीपनेन च
   पीडां कुर्वन्तु रक्षांसि न मे ऽसति मनसः शरमः
15 ततस ते संवृताकारं सत्त्ववन्तं महाकपिम
   परिगृह्य ययुर हृष्टा राक्षसाः कपिकुञ्जरम
16 शङ्खभेरीनिनादैस तैर घॊषयन्तः सवकर्मभिः
   राक्षसाः करूरकर्माणश चारयन्ति सम तां पुरीम
17 हनुमांश चारयाम आस राक्षसानां महापुरीम
   अथापश्यद विमानानि विचित्राणि महाकपिः
18 संवृतान भूमिभागांश च सुविभक्तांश च चत्वरान
   रथ्याश च गृहसंबाधाः कपिः शृङ्गाटकानि च
19 चत्वरेषु चतुष्केषु राजमार्गे तथैव च
   घॊषयन्ति कपिं सर्वे चारीक इति राक्षसाः
20 दीप्यमाने ततस तस्य लाङ्गूलाग्रे हनूमतः
   राक्षस्यस ता विरूपाक्ष्यः शंसुर देव्यास तद अप्रियम
21 यस तवया कृतसंवादः सीते ताम्रमुखः कपिः
   लाङ्गूलेन परदीप्तेन स एष परिणीयते
22 शरुत्वा तद वचनं करूरम आत्मापहरणॊपमम
   वैदेही शॊकसंतप्ता हुताशनम उपागमत
23 मङ्गलाभिमुखी तस्य सा तदासीन महाकपेः
   उपतस्थे विशालाक्षी परयता हव्यवाहनम
24 यद्य अस्ति पतिशुश्रूषा यद्य अस्ति चरितं तपः
   यदि चास्त्य एकपत्नीत्वं शीतॊ भव हनूमतः
25 यदि कश चिद अनुक्रॊशस तस्य मय्य अस्ति धीमतः
   यदि वा भाग्यशेषं मे शीतॊ भव हनूमतः
26 यदि मां वृत्तसंपन्नां तत्समागमलालसाम
   स विजानाति धर्मात्मा शीतॊ भव हनूमतः
27 यदि मां तारयत्य आर्यः सुग्रीवः सत्यसंगरः
   अस्माद दुःखान महाबाहुः शीतॊ भव हनूमतः
28 ततस तीक्ष्णार्चिर अव्यग्रः परदक्षिणशिखॊ ऽनलः
   जज्वाल मृगशावाक्ष्याः शंसन्न इव शिवं कपेः
29 दह्यमाने च लाङ्गूले चिन्तयाम आस वानरः
   परदीप्तॊ ऽगनिर अयं कस्मान न मां दहति सर्वतः
30 दृश्यते च महाज्वालः करॊति च न मे रुजम
   शिशिरस्येव संपातॊ लाङ्गूलाग्रे परतिष्ठितः
31 अथ वा तद इदं वयक्तं यद दृष्टं पलवता मया
   रामप्रभावाद आश्चर्यं पर्वतः सरितां पतौ
32 यदि तावत समुद्रस्य मैनाकस्य च धीमथ
   रामार्थं संभ्रमस तादृक किम अग्निर न करिष्यति
33 सीतायाश चानृशंस्येन तेजसा राघवस्य च
   पितुश च मम सख्येन न मां दहति पावकः
34 भूयः स चिन्तयाम आस मुहूर्तं कपिकुञ्जरः
   उत्पपाताथ वेगेन ननाद च महाकपिः
35 पुरद्वारं ततः शरीमाञ शैलशृङ्गम इवॊन्नतम
   विभक्तरक्षःसंबाधम आससादानिलात्मजः
36 स भूत्वा शैलसंकाशः कषणेन पुनर आत्मवान
   हरस्वतां परमां पराप्तॊ बन्धनान्य अवशातयत
37 विमुक्तश चाभवच छरीमान पुनः पर्वतसंनिभः
   वीक्षमाणश च ददृशे परिघं तॊरणाश्रितम
38 स तं गृह्य महाबाहुः कालायसपरिष्कृतम
   रक्षिणस तान पुनः सर्वान सूदयाम आस मारुतिः
39 स तान निहत्वा रणचण्डविक्रमः; समीक्षमाणः पुनर एव लङ्काम
   परदीप्तलाङ्गूलकृतार्चिमाली; परकाशतादित्य इवांशुमाली


Next: Chapter 52